Occurrences

Bṛhadāraṇyakopaniṣad

Bṛhadāraṇyakopaniṣad
BĀU, 3, 9, 10.1 pṛthivy eva yasyāyatanam agnir loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 11.1 kāma eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 12.1 rūpāṇy eva yasyāyatanaṃ cakṣur loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 13.1 ākāśa eva yasyāyatanaṃ śrotraṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 14.1 tama eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 15.1 rūpāṇy eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 16.1 āpa eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 17.1 reta eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 26.17 etāny aṣṭāv āyatanāny aṣṭau lokā aṣṭau devā aṣṭau puruṣāḥ /
BĀU, 4, 1, 2.5 abravīt tu te tasyāyatanaṃ pratiṣṭhām /
BĀU, 4, 1, 2.9 vāg evāyatanam ākāśaḥ pratiṣṭhā prajñety enad upāsīta /
BĀU, 4, 1, 3.6 abravīt tu te tasyāyatanaṃ pratiṣṭhām /
BĀU, 4, 1, 3.10 prāṇa evāyatanam ākāśaḥ pratiṣṭhā /
BĀU, 4, 1, 4.6 abravīt tu te tasyāyatanaṃ pratiṣṭhām /
BĀU, 4, 1, 4.10 cakṣur evāyatanam ākāśaḥ pratiṣṭhā /
BĀU, 4, 1, 5.6 abravīt tu te tasyāyatanaṃ pratiṣṭhām /
BĀU, 4, 1, 5.10 śrotram evāyatanam ākāśaḥ pratiṣṭhānantam ity enad upāsīta /
BĀU, 4, 1, 6.5 abravīt tu te tasyāyatanaṃ pratiṣṭhām /
BĀU, 4, 1, 6.9 mana evāyatanam ākāśaḥ pratiṣṭhānanda ity enad upāsīta /
BĀU, 4, 1, 7.6 abravīt tu te tasyāyatanaṃ pratiṣṭhām /
BĀU, 4, 1, 7.10 hṛdayam evāyatanam ākāśaḥ pratiṣṭhā /
BĀU, 4, 1, 7.14 hṛdayaṃ vai samrāṭ sarveṣāṃ bhūtānām āyatanam /
BĀU, 6, 1, 5.1 yo ha vā āyatanaṃ vedāyatanaṃ svānāṃ bhavaty āyatanaṃ janānām /
BĀU, 6, 1, 5.1 yo ha vā āyatanaṃ vedāyatanaṃ svānāṃ bhavaty āyatanaṃ janānām /
BĀU, 6, 1, 5.1 yo ha vā āyatanaṃ vedāyatanaṃ svānāṃ bhavaty āyatanaṃ janānām /
BĀU, 6, 1, 5.2 mano vā āyatanam /
BĀU, 6, 1, 5.3 āyatanaṃ svānāṃ bhavaty āyatanaṃ janānām ya evaṃ veda //
BĀU, 6, 1, 5.3 āyatanaṃ svānāṃ bhavaty āyatanaṃ janānām ya evaṃ veda //
BĀU, 6, 1, 14.4 yad vā aham āyatanam asmi tvaṃ tadāyatanam asīti manaḥ /
BĀU, 6, 1, 14.4 yad vā aham āyatanam asmi tvaṃ tadāyatanam asīti manaḥ /
BĀU, 6, 3, 2.5 śrotrāya svāhāyatanāya svāhety agnau hutvā manthe saṃsravam avanayati /