Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 2, 674.0 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāni upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca //
Divyāv, 8, 69.1 atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāṃ mahākāruṇikānām ekarakṣāṇām ekavīrāṇām advayavādināṃ śamathavipaśyanāvihāriṇāṃ trividhadamathavastukuśalānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturoghottīrṇānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānām udārārṣabhasamyaksiṃhanādanādināṃ pañcāṅgaviprahīṇānāṃ pañcaskandhavimocakānāṃ pañcagatisamatikrāntānāṃ ṣaḍāyatanabhedakānāṃ saṃghātavihāriṇāṃ ṣaṭpāramitāparipūrṇayaśasāṃ saptabodhyaṅgakusumāḍhyānāṃ saptasamādhipariṣkāradāyakānām āryāṣṭāṅgamārgadeśikānām āryamārgapudgalanāyakānāṃ navānupūrvasamāpattikuśalānāṃ navasaṃyojanavisaṃyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānām /
Divyāv, 9, 72.0 bhadraṃkare nagare viharati dakṣiṇāyatane //
Divyāv, 10, 2.1 ebhiḥ karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca //
Divyāv, 11, 89.1 govṛṣeṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati na hyānanda karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāśubhāni ca //
Divyāv, 13, 480.0 na bhikṣavaḥ karmāṇi kṛtāni upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca //
Divyāv, 19, 451.1 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca //