Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 5, 2, 27.1 āyatanād eva naiti //
TS, 1, 6, 7, 4.0 etad vai devānām āyatanaṃ yad āhavanīyaḥ //
TS, 1, 6, 7, 9.0 sva evāyatane devatāḥ parigṛhṇāti //
TS, 1, 6, 7, 17.0 etaddhy etayor āyatanam //
TS, 1, 7, 5, 26.1 etad yajamānasyāyatanaṃ yad vediḥ //
TS, 1, 7, 5, 28.1 sva evāyatane sūyavasaṃ sodakaṃ kurute //
TS, 2, 2, 6, 1.4 vaiśvānaraṃ dvādaśakapālaṃ nirvaped āyatanaṃ gatvā /
TS, 2, 2, 6, 1.6 saṃvatsaraḥ khalu vai devānām āyatanam /
TS, 2, 2, 6, 1.7 etasmād vā āyatanād devā asurān ajayan /
TS, 2, 2, 6, 1.9 devānām evāyatane yatate /
TS, 2, 2, 10, 5.2 somāraudraṃ caruṃ nirvaped yaḥ kāmayeta sve 'smā āyatane bhrātṛvyaṃ janayeyam iti vedim parigṛhyārdham uddhanyād ardhaṃ nārdham barhiṣa stṛṇīyād ardhaṃ nārdham idhmasyābhyādadhyād ardhaṃ na sva evāsmā āyatane bhrātṛvyaṃ janayati //
TS, 2, 2, 10, 5.2 somāraudraṃ caruṃ nirvaped yaḥ kāmayeta sve 'smā āyatane bhrātṛvyaṃ janayeyam iti vedim parigṛhyārdham uddhanyād ardhaṃ nārdham barhiṣa stṛṇīyād ardhaṃ nārdham idhmasyābhyādadhyād ardhaṃ na sva evāsmā āyatane bhrātṛvyaṃ janayati //
TS, 3, 4, 8, 5.1 āyatane śamayati /
TS, 5, 1, 2, 40.1 purīṣāyatano vā eṣa yad agniḥ //
TS, 5, 1, 2, 43.1 sāyatanam evainaṃ devatābhiḥ saṃbharati //
TS, 5, 1, 5, 80.1 pracyuto vā eṣa āyatanād agataḥ pratiṣṭhām //
TS, 5, 2, 4, 23.1 etad vai nirṛtyā āyatanam //
TS, 5, 2, 4, 24.1 sva evāyatane nirṛtiṃ niravadayate //
TS, 5, 2, 10, 20.1 paśūn eva prajātānt svam āyatanam abhiparyūhate //
TS, 5, 2, 10, 53.1 ya āsām evam āyatanaṃ vedāyatanavān bhavati //
TS, 5, 3, 7, 6.0 yajamānāyatanaṃ vai nākasadaḥ //
TS, 5, 3, 7, 7.0 yan nākasada upadadhāty āyatanam eva tad yajamānaḥ kurute //
TS, 6, 2, 5, 47.0 etad vai yajamānasyāyatanam //
TS, 6, 2, 5, 48.0 sva evāyatane śaye //
TS, 6, 6, 10, 15.0 yo vā aṃśor āyatanaṃ vedāyatanavān bhavati //
TS, 6, 6, 10, 17.0 tad vā asyāyatanam //