Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 8, 10, 7.0 tejasa āyatanāya //
KS, 9, 11, 5.0 sa daśadhātmānaṃ vidhāya mithunaṃ kṛtvā sa āyatanam aicchat //
KS, 9, 11, 6.0 sa trivṛtam evāyatanam acāyat prāṇān //
KS, 9, 11, 37.0 ta āyatanam aicchan //
KS, 9, 11, 38.0 ta ekaviṃśam evāyatanam acāyan //
KS, 9, 11, 44.0 ta āyatanam aicchan //
KS, 9, 11, 45.0 te triṇavam evāyatanam acāyan //
KS, 9, 12, 51.0 saptahotṝn kenāyataneneti //
KS, 9, 12, 57.0 ta āyatanam aicchan //
KS, 9, 12, 58.0 te trayastriṃśam evāyatanam acāyan //
KS, 10, 3, 39.0 saṃvatsaram evāyatanaṃ kṛtvā jayati saṃgrāmam //
KS, 19, 2, 34.0 purīṣāyatano vā agniḥ //
KS, 19, 2, 36.0 sāyatanam evainaṃ devatābhis saṃbharati //
KS, 19, 5, 47.0 pracyuto vā eṣa etarhy āyatanād agataḥ pratiṣṭhāṃ sa yajamānaṃ caivādhvaryuṃ ca dhyāyati //
KS, 19, 7, 33.0 chandāṃsy eva cchandobhir ācchṛndanti svenāyatanena //
KS, 20, 1, 7.0 uvāca ha sanācchava etan mā katipayathaṃ yajurāyatanād acucyavad iti //
KS, 20, 6, 19.0 paśubhya evaitad āyatanaṃ karoti paśūnāṃ dhṛtyai //
KS, 20, 7, 38.0 sikatābhiḥ pūrayati svenāyatanena //
KS, 20, 9, 25.0 paśavo vai chandasyā uttarādāyatanāḥ paśavaḥ //
KS, 20, 9, 26.0 paśūn eva prajātān svam āyatanam abhiparyūhati paśūnām ahiṃsāyai //
KS, 20, 9, 64.0 ya evam āsām āyatanaṃ vedāyatanavān bhavati //
KS, 21, 2, 54.0 yajamānāyatanaṃ vai patnyaḥ //