Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Abhidharmakośa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śikṣāsamuccaya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Narmamālā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Ratnadīpikā
Sarvadarśanasaṃgraha
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Dhanurveda
Haribhaktivilāsa
Janmamaraṇavicāra
Kaṭhāraṇyaka
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 2, 14.0 tā abhisaṃpadyante bṛhatīṃ ca virājaṃ ca chando yaitasyāhnaḥ saṃpat tām atho anuṣṭubham anuṣṭubāyatanāni hy ājyāni //
AĀ, 1, 5, 2, 11.0 indraṃ viśvā avīvṛdhann iti padānuṣaṅgās tāḥ saptānuṣajati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāty aṣṭamīṃ nānuṣajati vāg aṣṭamī nen me vāk prāṇair anuṣaktāsad iti tasmād u sā vāk samānāyatanā prāṇaiḥ saty ananuṣaktā //
AĀ, 5, 3, 2, 1.1 mūrdhā lokānām asi vāco rasas tejaḥ prāṇasyāyatanaṃ manasaḥ /
AĀ, 5, 3, 2, 19.1 preṅkhasya hy āyatana āsīno hotā bhakṣayati //
Aitareyabrāhmaṇa
AB, 1, 1, 15.0 prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda //
AB, 1, 13, 34.0 prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda //
AB, 1, 16, 45.0 prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda //
AB, 1, 28, 41.0 tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 29, 24.0 tā etā aṣṭāv anvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 30, 30.0 tad daivaṃ kṣatraṃ sā śrīs tad ādhipatyaṃ tad bradhnasya viṣṭapaṃ tat prajāpater āyatanaṃ tat svārājyam //
AB, 2, 2, 33.0 tā etāḥ saptānvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekādaśa sampadyanta ekādaśākṣarā vai triṣṭup triṣṭub indrasya vajra indrāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 2, 22, 3.0 yat sarped ṛcam eva tat sāmno 'nuvartmānaṃ kuryād ya enaṃ tatra brūyād anuvartmā nvā ayaṃ hotā sāmagasyābhūd udgātari yaśo'dhād acyoṣṭāyatanāc cyoṣyata āyatanād iti śaśvat tathā syāt //
AB, 2, 22, 3.0 yat sarped ṛcam eva tat sāmno 'nuvartmānaṃ kuryād ya enaṃ tatra brūyād anuvartmā nvā ayaṃ hotā sāmagasyābhūd udgātari yaśo'dhād acyoṣṭāyatanāc cyoṣyata āyatanād iti śaśvat tathā syāt //
AB, 2, 36, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ sada evāyatanam akurvata tān sadaso 'jayaṃs ta āgnīdhraṃ samprāpadyanta te tato na parājayanta tasmād āgnīdhra upavasanti na sadasy āgnīdhre hy adhārayanta yad āgnīdhre 'dhārayanta tad āgnīdhrasyāgnīdhratvam //
AB, 2, 39, 10.0 tad āhur yat tṛtīyasavanam eva jātavedasa āyatanam atha kasmāt prātaḥsavane jātavedasyām purorucaṃ śaṃsatīti //
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 4, 27, 1.0 chandāṃsi vā anyonyasyāyatanam abhyadhyāyan gāyatrī triṣṭubhaś ca jagatyai cāyatanam abhyadhyāyat triṣṭub gāyatryai ca jagatyai ca jagatī gāyatryai ca triṣṭubhaś ca tato vā etam prajāpatir vyūᄆhachandasaṃ dvādaśāham apaśyat tam āharat tenāyajata tena sa sarvān kāmāṃś chandāṃsy agamayat //
AB, 4, 27, 1.0 chandāṃsi vā anyonyasyāyatanam abhyadhyāyan gāyatrī triṣṭubhaś ca jagatyai cāyatanam abhyadhyāyat triṣṭub gāyatryai ca jagatyai ca jagatī gāyatryai ca triṣṭubhaś ca tato vā etam prajāpatir vyūᄆhachandasaṃ dvādaśāham apaśyat tam āharat tenāyajata tena sa sarvān kāmāṃś chandāṃsy agamayat //
AB, 5, 1, 20.0 abhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanena //
AB, 5, 4, 15.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 4, 21.0 tvām iddhi havāmaha iti bṛhato yonim anu nivartayati bārhataṃ hy etad ahar āyatanena //
AB, 5, 5, 3.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 6, 12.0 indra piba tubhyaṃ suto madāyeti sūktam madvat traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 7, 7.0 abhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanena //
AB, 5, 8, 3.0 satrā madāsas tava viśvajanyā iti sūktam madvat traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 12, 11.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 12, 16.0 tvām iddhi havāmaha iti bṛhato yonim anu nivartayati bārhataṃ hy etad ahar āyatanena //
AB, 5, 13, 4.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 16, 16.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 16, 27.0 abhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanena //
AB, 5, 17, 2.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 18, 15.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 18, 23.0 tvām iddhi havāmaha iti bṛhato yonim anu nivartayati bārhataṃ hy etad ahar āyatanena //
AB, 5, 19, 2.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 20, 15.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 20, 21.0 yad vāvāneti dhāyyācyutābhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanenendra tridhātu śaraṇam iti sāmapragāthas trivān navame 'hani navamasyāhno rūpaṃ tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 21, 5.0 tad u traiṣṭubham tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 6, 27, 11.0 taṃ haike purastāc chaṃsanti purastādāyatanā vāg iti vadantaḥ //
AB, 6, 27, 12.0 upariṣṭād eka upariṣṭādāyatanā vāg iti vadantaḥ //
AB, 6, 27, 13.0 madhya eva śaṃsen madhyāyatanā vā iyaṃ vāk //
AB, 7, 5, 8.0 tad āhur yasyāhavanīye hāgnir vidyetātha gārhapatya upaśāmyet kā tatra prāyaścittir iti sa yadi prāñcam uddharet prāyatanāc cyaveta yat pratyañcam asuravad yajñaṃ tanvīta yan manthed bhrātṛvyaṃ yajamānasya janayed yad anugamayet prāṇo yajamānaṃ jahyāt sarvam evainaṃ sahabhasmānam samopya gārhapatyāyatane nidhāyātha prāñcam āhavanīyam uddharet sā tatra prāyaścittiḥ //
AB, 7, 5, 8.0 tad āhur yasyāhavanīye hāgnir vidyetātha gārhapatya upaśāmyet kā tatra prāyaścittir iti sa yadi prāñcam uddharet prāyatanāc cyaveta yat pratyañcam asuravad yajñaṃ tanvīta yan manthed bhrātṛvyaṃ yajamānasya janayed yad anugamayet prāṇo yajamānaṃ jahyāt sarvam evainaṃ sahabhasmānam samopya gārhapatyāyatane nidhāyātha prāñcam āhavanīyam uddharet sā tatra prāyaścittiḥ //
AB, 7, 26, 4.0 purohitāyatanaṃ vā etat kṣatriyasya yad brahmārdhātmo ha vā eṣa kṣatriyasya yat purohita upāha parokṣeṇaiva prāśitarūpam āpnoti nāsya pratyakṣam bhakṣito bhavati //
Aitareyopaniṣad
AU, 1, 2, 1.3 tā enam abruvann āyatanaṃ naḥ prajānīhi /
Atharvaprāyaścittāni
AVPr, 1, 5, 2.0 yat prāñcam udvartayati tenāyatanāc cyavate yat pratyañcam asuravad yajñaṃ tanoti //
AVPr, 1, 5, 5.0 sabhasmakam āhavanīyaṃ dakṣiṇena dakṣiṇāgniṃ parihṛtya gārhapatyasyāyatane pratiṣṭhāpya tata āhavanīyaṃ praṇayet //
AVPr, 2, 1, 19.0 aindraṃ puroḍāśaṃ māhendraṃ vā sāṃnāyyasyāyatane pratiṣṭhāpya tena yajeta //
AVPr, 3, 4, 19.0 pṛthivī vā ṛcām āyatanam //
AVPr, 3, 4, 20.0 agnir jyotir antarikṣaṃ vai yajuṣām āyatanam //
AVPr, 3, 4, 21.0 vāyur jyotir dyaur vai sāmnām āyatanam //
AVPr, 3, 4, 22.0 ādityajyotir āpo 'tharvaṇām āyatanaṃ candramā jyotir iti ca //
Atharvaveda (Śaunaka)
AVŚ, 15, 12, 7.0 pary asyāsmiṃl loka āyatanaṃ śiṣyate ya evaṃ viduṣā vrātyenātisṛṣṭo juhoti //
AVŚ, 15, 12, 11.0 nāsyāsmiṃlloka āyatanaṃ śiṣyate ya evaṃ viduṣā vrātyenānatisṛṣṭo juhoti //
Baudhāyanadharmasūtra
BaudhDhS, 1, 15, 23.0 dakṣiṇenāhavanīyaṃ brahmāyatanaṃ tadapareṇa yajamānasya //
BaudhDhS, 2, 17, 20.1 atha sāyaṃ hute 'gnihotra uttareṇa gārhapatyaṃ tṛṇāni saṃstīrya teṣu dvaṃdvaṃ nyañci pātrāṇi sādayitvā dakṣiṇenāhavanīyaṃ brahmāyatane darbhān saṃstīrya teṣu kṛṣṇājinaṃ cāntardhāyaitāṃ rātriṃ jāgarti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 1.1 atha śucau same deśe agnyāyatanadeśaṃ śakalena triḥ prācīnam ullikhet trir udīcīnam //
BaudhGS, 2, 8, 5.1 kāmam itareṣv āyataneṣu //
BaudhGS, 2, 8, 7.1 sarveṣv āyataneṣu pāṇinā parisamūhyobhayataḥ pariṣekaṃ nidadhyāt //
BaudhGS, 3, 8, 2.0 atha pradoṣe rudraṃ virūpākṣaṃ sapatnīkaṃ sasutaṃ sagaṇaṃ sapārṣatkam āvāhayāmi ity āvāhya gandhapuṣpadhūpadīpair abhyarcya pratipuruṣaṃ paiṣṭikān dīpān ekātiriktāṃś catasro 'ṣṭau vā devasyāyatane pratidiśaṃ pradyotayati uddīpyasva jātavedaḥ mā no hiṃsīt iti dvābhyām havyavāham abhimātiṣāhaṃ sviṣṭam agne abhi iti dvābhyāṃ ca //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 6, 5.0 snānapavanamantraprokṣaṇapuṇyāhavācanāni śraddhām āhūyākūtyā vedanaṃ kṛtvopavyāhṛtyartvijo vṛtvārhayitvā devayajanaṃ yācitvā devayajanam ādāya sphyam ādāyāntareṇa vedyutkarāv uddeśena prapadya jaghanena gārhapatyaṃ tiṣṭhan prācīnaṃ sphyena gārhapatyasyāyatanam uddhanti //
BaudhŚS, 2, 6, 8.0 evam evānvāhāryapacanasyāyatanam uddhanti //
BaudhŚS, 16, 34, 10.0 trivṛta āyatane trayastriṃśam ukthyam upayanti rathaṃtarasāmānam //
BaudhŚS, 16, 34, 12.0 pañcadaśasyāyatane triṇavam ukthyam upayanti bṛhatsāmānam //
BaudhŚS, 16, 34, 14.0 saptadaśasyāyatana ekaviṃśam ukthyam upayanti vairūpasāmānam //
BaudhŚS, 16, 34, 16.0 sva evāyatana ekaviṃśam ukthyam upayanti vairājasāmānam //
BaudhŚS, 16, 34, 18.0 sva evāyatane triṇavam ukthyam upayanti śākvarasāmānam //
BaudhŚS, 16, 34, 20.0 sva evāyatane trayastriṃśam ukthyam upayanti raivatasāmānam //
BaudhŚS, 18, 1, 17.0 abhiṣekasya kāle yajamānāyatane kṛṣṇājinaṃ prācīnagrīvam uttaralomopastṛṇāti //
BaudhŚS, 18, 3, 8.0 abhiṣekasya kāle yajamānāyatana ārṣabhaṃ carma prācīnagrīvam uttaralomopastṛṇāti //
BaudhŚS, 18, 4, 7.0 abhiṣekasya kāle yajamānāyatane kṛṣṇājinaṃ prācīnagrīvam uttaralomopastṛṇāti //
BaudhŚS, 18, 5, 9.0 tasyā asamudite yajamānāyatane kṛṣṇājinaṃ prācīnagrīvam uttaralomopastṛṇāti //
BaudhŚS, 18, 6, 9.0 tasyā asamudite yajamānāyatane rohitaṃ carmānaḍuhaṃ prācīnagrīvam uttaralomopastṛṇāti //
BaudhŚS, 18, 7, 5.0 abhiṣekasya kāle yajamānāyatane kṛṣṇājinamātraṃ veder anuddhataṃ bhavati //
BaudhŚS, 18, 16, 6.1 atha yajamānāyatane śārdūlacarma prācīnagrīvam uttaralomopastṛṇāti yat te śilpaṃ kaśyapa rocanāvat indriyāvat puṣkalaṃ citrabhānu /
Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 3.0 dakṣiṇenāgniṃ brahmāyatane darbhān saṃstīrya mayi gṛhṇāmy agre agnim iti dvābhyām ātmanyagniṃ dhyātvottareṇāgniṃ pātrebhyaḥ saṃstīrya yathārthaṃ dravyāṇi prayunakty aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtaṃ brāhmaṇasya maurvīṃ rājanyasya sautrīṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
BhārGS, 1, 2, 7.0 etasmin kāle brahmā yajñopavītaṃ kṛtvāpa ācamyāpareṇāgnim atikramya dakṣiṇato brahmāyatanāt tṛṇaṃ nirasyāpa upaspṛśyāgnim abhimukha upaviśati //
Bhāradvājaśrautasūtra
BhārŚS, 1, 6, 14.1 parisamūhanty agnyagārāṇy upalimpanty āyatanāni //
BhārŚS, 1, 11, 5.1 dakṣiṇenāhavanīyaṃ brahmayajamānayor āyatane kalpayati //
BhārŚS, 7, 20, 16.0 pratyākramyāyatane srucau sādayitvā //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 9, 10.1 pṛthivy eva yasyāyatanam agnir loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 11.1 kāma eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 12.1 rūpāṇy eva yasyāyatanaṃ cakṣur loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 13.1 ākāśa eva yasyāyatanaṃ śrotraṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 14.1 tama eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 15.1 rūpāṇy eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 16.1 āpa eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 17.1 reta eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 26.17 etāny aṣṭāv āyatanāny aṣṭau lokā aṣṭau devā aṣṭau puruṣāḥ /
BĀU, 4, 1, 2.5 abravīt tu te tasyāyatanaṃ pratiṣṭhām /
BĀU, 4, 1, 2.9 vāg evāyatanam ākāśaḥ pratiṣṭhā prajñety enad upāsīta /
BĀU, 4, 1, 3.6 abravīt tu te tasyāyatanaṃ pratiṣṭhām /
BĀU, 4, 1, 3.10 prāṇa evāyatanam ākāśaḥ pratiṣṭhā /
BĀU, 4, 1, 4.6 abravīt tu te tasyāyatanaṃ pratiṣṭhām /
BĀU, 4, 1, 4.10 cakṣur evāyatanam ākāśaḥ pratiṣṭhā /
BĀU, 4, 1, 5.6 abravīt tu te tasyāyatanaṃ pratiṣṭhām /
BĀU, 4, 1, 5.10 śrotram evāyatanam ākāśaḥ pratiṣṭhānantam ity enad upāsīta /
BĀU, 4, 1, 6.5 abravīt tu te tasyāyatanaṃ pratiṣṭhām /
BĀU, 4, 1, 6.9 mana evāyatanam ākāśaḥ pratiṣṭhānanda ity enad upāsīta /
BĀU, 4, 1, 7.6 abravīt tu te tasyāyatanaṃ pratiṣṭhām /
BĀU, 4, 1, 7.10 hṛdayam evāyatanam ākāśaḥ pratiṣṭhā /
BĀU, 4, 1, 7.14 hṛdayaṃ vai samrāṭ sarveṣāṃ bhūtānām āyatanam /
BĀU, 6, 1, 5.1 yo ha vā āyatanaṃ vedāyatanaṃ svānāṃ bhavaty āyatanaṃ janānām /
BĀU, 6, 1, 5.1 yo ha vā āyatanaṃ vedāyatanaṃ svānāṃ bhavaty āyatanaṃ janānām /
BĀU, 6, 1, 5.1 yo ha vā āyatanaṃ vedāyatanaṃ svānāṃ bhavaty āyatanaṃ janānām /
BĀU, 6, 1, 5.2 mano vā āyatanam /
BĀU, 6, 1, 5.3 āyatanaṃ svānāṃ bhavaty āyatanaṃ janānām ya evaṃ veda //
BĀU, 6, 1, 5.3 āyatanaṃ svānāṃ bhavaty āyatanaṃ janānām ya evaṃ veda //
BĀU, 6, 1, 14.4 yad vā aham āyatanam asmi tvaṃ tadāyatanam asīti manaḥ /
BĀU, 6, 1, 14.4 yad vā aham āyatanam asmi tvaṃ tadāyatanam asīti manaḥ /
BĀU, 6, 3, 2.5 śrotrāya svāhāyatanāya svāhety agnau hutvā manthe saṃsravam avanayati /
Chāndogyopaniṣad
ChU, 5, 1, 5.1 yo ha vā āyatanaṃ vedāyatanaṃ ha svānāṃ bhavati /
ChU, 5, 1, 5.1 yo ha vā āyatanaṃ vedāyatanaṃ ha svānāṃ bhavati /
ChU, 5, 1, 5.2 mano ha vā āyatanam //
ChU, 5, 1, 14.4 yad aham āyatanam asmi tvaṃ tadāyatanam asīti //
ChU, 5, 1, 14.4 yad aham āyatanam asmi tvaṃ tadāyatanam asīti //
ChU, 5, 2, 5.4 āyatanāya svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet //
ChU, 6, 8, 2.1 sa yathā śakuniḥ sūtreṇa prabaddho diśaṃ diśaṃ patitvānyatrāyatanam alabdhvā bandhanam evopaśrayate /
ChU, 6, 8, 2.2 evam eva khalu somya tan mano diśaṃ diśaṃ patitvānyatrāyatanam alabdhvā prāṇam evopaśrayate /
ChU, 6, 8, 4.5 sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhāḥ //
ChU, 6, 8, 6.4 sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhāḥ /
ChU, 7, 24, 2.1 go'śvam iha mahimety ācakṣate hastihiraṇyaṃ dāsabhāryaṃ kṣetrāṇy āyatanānīti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 1, 22.0 pūrvāhṇe dakṣiṇenāgnyāyatanāni gatvā yatrāgniṃ manthiṣyantaḥ syus taddakṣiṇato nirastaḥ parāvasur iti dakṣiṇā tṛṇaṃ nirasyed ā vasoḥ sadane sīdāmīty upaviśet //
Gopathabrāhmaṇa
GB, 1, 1, 34, 1.0 brahma hedaṃ śriyaṃ pratiṣṭhām āyatanam aikṣata //
GB, 1, 2, 24, 4.1 pṛthivī vā ṛcām āyatanam /
GB, 1, 2, 24, 11.2 antarikṣaṃ vai yajuṣām āyatanam //
GB, 1, 2, 24, 15.1 dyaur vai sāmnām āyatanam /
GB, 1, 2, 24, 18.2 āpo vai bhṛgvaṅgirasām āyatanam //
GB, 1, 3, 13, 22.0 sabhasmakam āhavanīyaṃ dakṣiṇena dakṣiṇāgniṃ parihṛtya gārhapatyasyāyatane pratiṣṭhāpya tata āhavanīyaṃ praṇīya udīco 'ṅgārān uddhṛtyodānarūpābhyāṃ svāheti juhuyāt //
GB, 1, 3, 13, 29.0 ānaḍuhena śakṛtpiṇḍenāgnyāyatanāni parilipya homyam upasādyāgniṃ nirmathya prāṇāpānābhyāṃ svāhā samānavyānābhyāṃ svāhodānarūpābhyāṃ svāheti juhuyāt //
GB, 1, 3, 13, 36.0 ānaḍuhenaiva śakṛtpiṇḍenāgnyāyatanāni parilipya homyam upasādya vāta ā vātu bheṣajam iti sūktenātmany eva juhuyāt //
GB, 1, 5, 4, 9.0 gāyatryā āyatane //
GB, 1, 5, 4, 12.0 triṣṭubha āyatane //
GB, 1, 5, 4, 15.0 jagatyā āyatane //
GB, 1, 5, 4, 18.0 paṅktyā āyatane //
GB, 1, 5, 4, 22.0 virāja āyatane //
GB, 1, 5, 4, 28.0 atichandasa āyatane //
GB, 1, 5, 4, 29.0 atichando vai chandasām āyatanam //
GB, 2, 1, 22, 16.0 atha yad apsu varuṇaṃ yajati sva evainaṃ tad āyatane prīṇāti //
GB, 2, 2, 17, 14.0 teṣām etad āyatanaṃ codayanaṃ ca yad āgnīdhraṃ ca sadaś ca //
GB, 2, 4, 6, 11.0 taddhi somasyāyatanam //
GB, 2, 4, 15, 11.0 tad etat svasminn āyatane svasyāṃ pratiṣṭhāyāṃ pratiṣṭhāpayati //
GB, 2, 4, 16, 15.0 tad etat svasminn āyatane svasyāṃ pratiṣṭhāyāṃ pratiṣṭhāpayati //
GB, 2, 4, 17, 11.0 tad etat svasminn āyatane svasyāṃ pratiṣṭhāyāṃ pratiṣṭhāpayati //
GB, 2, 6, 16, 27.0 triṣṭubāyatanā vā iyaṃ vāg eṣāṃ hotrakāṇāṃ yad aindrābārhaspatyā tṛtīyasavane //
GB, 2, 6, 16, 28.0 tad yad etaṃ tṛcam aindrābārhaspatyam antyaṃ tṛcam aindrājāgataṃ śaṃsati sva evainaṃ tad āyatane prīṇāti svayor devatayoḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 14.0 dakṣiṇenāgniṃ brahmāyatane darbhānsaṃstīrya //
Jaiminigṛhyasūtra
JaimGS, 1, 6, 4.0 agnyāyatane prāgagrān darbhān saṃstīryāgnaye somāya prajāpataye viśvebhyo devebhya ṛṣibhyo bhūtebhyaḥ pitṛbhyaḥ sarvābhyo devatābhyo nama iti //
JaimGS, 1, 23, 9.0 śeṣasya baliharaṇaṃ pradakṣiṇaṃ gṛhyābhyo devatābhyo baliṃ nayāmi tanme juṣantāṃ tā mā pāntu tā mā gopāyantu tā mā rakṣantu tābhyo namastābhyaḥ svāhetyudadhāne madhye 'gārasyottarapūrvārdhe śayane dehalyāṃ saṃvaraṇe brahmāyatana eteṣvāyataneṣu //
JaimGS, 1, 23, 9.0 śeṣasya baliharaṇaṃ pradakṣiṇaṃ gṛhyābhyo devatābhyo baliṃ nayāmi tanme juṣantāṃ tā mā pāntu tā mā gopāyantu tā mā rakṣantu tābhyo namastābhyaḥ svāhetyudadhāne madhye 'gārasyottarapūrvārdhe śayane dehalyāṃ saṃvaraṇe brahmāyatana eteṣvāyataneṣu //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 53, 3.3 idam āyatanam manaś ca prāṇaś cedam āyatanaṃ vāk cāpānaś ca /
JUB, 1, 53, 3.3 idam āyatanam manaś ca prāṇaś cedam āyatanaṃ vāk cāpānaś ca /
JUB, 2, 12, 8.2 etā me devatā asmiṃlloke gṛhebhyo gṛhān kariṣyanti svebhya āyatanebhya iti haiva vidyād etā devatā amuṣmiṃlloke lokam pradāsyantīti //
JUB, 4, 21, 8.1 tasyai tapo damaḥ karmeti pratiṣṭhā vedāḥ sarvāṅgāṇi satyam āyatanam //
JUB, 4, 25, 3.1 vedo brahma tasya satyam āyatanaṃ śamaḥ pratiṣṭhā damaś ca //
Jaiminīyabrāhmaṇa
JB, 1, 89, 11.0 etadāyatanā vā āraṇyāḥ paśavaḥ //
JB, 1, 112, 22.0 etad vai sāmna āyatanaṃ yat svaraḥ //
JB, 1, 112, 23.0 āyatanenaivainat tat samardhayati //
JB, 1, 133, 11.0 paśavo vā iḍā āyatanaṃ rathantaram //
JB, 1, 133, 12.0 āyatana eva tad etān paśūn pratiṣṭhāpayati //
JB, 1, 154, 16.0 te tasyaitāṃ nitatām iḍām antata upayanti prajānāṃ yathāyatanād anudghātāya //
JB, 1, 154, 17.0 tasmāt prajā yathāyatanād anuddhatāḥ //
JB, 1, 192, 12.0 yat ṣoḍaśinā ṣoḍaśastomena catustriṃśadakṣarāsu stuvanti svenaivainaṃ tad āyatanena samardhayanti //
JB, 1, 203, 23.0 ekaviṃśāyatano ha khalu vai ṣoḍaśī //
JB, 1, 211, 10.0 yuṣmākam āyataneneti viśvān devān //
JB, 1, 211, 14.0 yad viśvān devān abruvan yuṣmākam āyataneneti tasmāj jagatyo 'nuśasyante //
JB, 1, 241, 14.0 yathā ha vā idam āyatanam āyatanī prepsed evam imaṃ lokam āpaḥ prepsanti yāś cāmūr yāś cemāḥ //
JB, 1, 263, 4.0 sa yad gāyatre sati prātassavane gāyatrīṃ gāyati brahma vai gāyatrī brahma prātassavanaṃ sva eva tad āyatane brahma dadhāti //
JB, 1, 268, 1.0 sa yad bahiṣpavamāne gāyatrīṃ gāyati prāṇo vai gāyatro gāyatraṃ śira eva tadāyatano vai prāṇo yac chiras sva eva tad āyatane prāṇaṃ dadhāti //
JB, 1, 268, 1.0 sa yad bahiṣpavamāne gāyatrīṃ gāyati prāṇo vai gāyatro gāyatraṃ śira eva tadāyatano vai prāṇo yac chiras sva eva tad āyatane prāṇaṃ dadhāti //
JB, 1, 268, 6.0 tām anyatrāyatanāṃ satīṃ niyunakti mādhyaṃdināyatanām //
JB, 1, 268, 12.0 tām anyatrāyatanāṃ satīṃ niyunakti tṛtīyasavanāyatanām //
JB, 1, 268, 18.0 tām anyatrāyatanāṃ satīṃ niyunakti tṛtīyasavanāyatanāṃ vā sarvāyatanāṃ vā //
JB, 1, 268, 18.0 tām anyatrāyatanāṃ satīṃ niyunakti tṛtīyasavanāyatanāṃ vā sarvāyatanāṃ vā //
JB, 1, 269, 2.0 sa brūyād yasmāt sva āyatane gāyatrīṃ gāyati tasmād yāvaj jīvati tāvat prāṇo nāpakrāmatīti //
JB, 1, 286, 8.0 tasyā abibhed āyatanaṃ ma upahariṣyata iti //
JB, 1, 286, 15.0 tasyā abibhed āyatanaṃ ma upahariṣyata iti //
JB, 1, 304, 25.0 sva āyatana ekaṃ bhavati //
JB, 1, 319, 13.0 idaṃ vā enā eṣa tad āyatanāc cyāvayati ya enā mādhyaṃdināyatanāś ca satīs tṛtīyasavanāyatanāś cātha prātassavana eva gāyati //
JB, 1, 319, 13.0 idaṃ vā enā eṣa tad āyatanāc cyāvayati ya enā mādhyaṃdināyatanāś ca satīs tṛtīyasavanāyatanāś cātha prātassavana eva gāyati //
JB, 1, 319, 13.0 idaṃ vā enā eṣa tad āyatanāc cyāvayati ya enā mādhyaṃdināyatanāś ca satīs tṛtīyasavanāyatanāś cātha prātassavana eva gāyati //
JB, 1, 319, 14.0 atha ya evaināḥ prātassavane gītvā mādhyaṃdine ca savane tṛtīyasavane ca gāyati sa evainā āyataneṣu pratiṣṭhāpayati //
JB, 1, 326, 2.0 prastāva evarcaḥ sāmann āyatanam //
JB, 1, 326, 3.0 yad ūrdhvaṃ prastāvāc channaṃ gāyati tat sāmna ṛcy āyatanam //
JB, 1, 326, 4.0 pratihāra evarcaḥ sāmann āyatanam //
JB, 1, 326, 5.0 yad ūrdhvaṃ pratihārāc channaṃ gāyati tat sāmna ṛcy āyatanam //
JB, 1, 326, 6.0 nidhanam evarcaḥ sāmann āyatanam //
JB, 1, 326, 7.0 yan nidhanam atisvarati tat sāmna ṛcy āyatanam //
JB, 1, 329, 2.0 etasmāddhīdam āyatanāt pracyavante ye 'nyatrākṣarebhyaḥ stobhanti //
JB, 1, 329, 3.0 atha yo 'kṣareṣu stobdhi sva eva tad āyatane pratitiṣṭhati //
JB, 1, 329, 5.0 devatāgāyinaḥ kurupañcālā āyatanād acyavanteti ha smāha śāṭyāyaniḥ //
JB, 1, 330, 10.0 āyatanaṃ rathantaram //
JB, 1, 330, 11.0 āyatana eva tad etān paśūn pratiṣṭhāpayati //
JB, 1, 331, 18.0 tad udgātā yajamānasya bhrātṛvyāyatane bhrātṛvyaṃ vitakṣṇoti bhrātṛvyāyatane bhrātṛvyaṃ vināśaṃ nayati //
JB, 1, 331, 18.0 tad udgātā yajamānasya bhrātṛvyāyatane bhrātṛvyaṃ vitakṣṇoti bhrātṛvyāyatane bhrātṛvyaṃ vināśaṃ nayati //
JB, 1, 343, 6.0 tasya prātassavanam āyatanam //
JB, 1, 343, 8.0 tasya mādhyaṃdinaṃ savanam āyatanam //
JB, 1, 343, 10.0 tasya tṛtīyasavanam āyatanam //
JB, 1, 356, 11.0 sva āyatana ekā bhavati //
Jaiminīyaśrautasūtra
JaimŚS, 23, 2.0 yajñopavītaṃ kṛtvāpa ācamyottareṇa vihāradeśaṃ parītyāpareṇa gārhapatyāyatanaṃ prāṅmukhas tiṣṭhann araṇyor nihito jātaveda iti //
JaimŚS, 23, 10.0 prāñcaṃ praṇīyāhavanīyāyatane nidadhāti //
Kauśikasūtra
KauśS, 2, 7, 31.0 tato loṣṭena jyotir āyatanaṃ saṃstīrya kṣīraudanam aśnāti //
KauśS, 3, 1, 37.0 tam u cen na vinded atha sattrasyāyatane yajñāyatanam iva kṛtvā //
KauśS, 3, 1, 37.0 tam u cen na vinded atha sattrasyāyatane yajñāyatanam iva kṛtvā //
KauśS, 5, 2, 16.0 asaṃtāpe jyotirāyatanasyaikato 'nyaṃ śayāno bhaumaṃ japati //
KauśS, 9, 4, 40.1 ānaḍuhena śakṛtpiṇḍenāgnyāyatanāni parilipya //
Kauṣītakibrāhmaṇa
KauṣB, 5, 5, 24.0 sva evainaṃ tad āyatane prīṇāti //
KauṣB, 8, 6, 10.0 apaśyaṃ tvā manasā cekitānam ity etad asyāyatane prajākāmasyābhiṣṭuyāt //
KauṣB, 8, 7, 13.0 viṣṇur yoniṃ kalpayatv ityetad asyāyatane prajākāmasyābhiṣṭuyāt //
KauṣB, 8, 12, 20.0 idam antarikṣalokāyatanena //
KauṣB, 12, 6, 3.0 ṛca etad āyatanaṃ yatraitaddhotāste //
KauṣB, 12, 6, 5.0 sa yo 'nūttiṣṭhati ṛcaṃ sa svādāyatanāc cyavayati //
KauṣB, 12, 6, 8.0 ned ṛcaṃ svādāyatanāc cyavayānīti //
Kauṣītakyupaniṣad
KU, 1, 3.13 aparājitam āyatanam /
KU, 1, 5.5 sa āgacchatyaparājitam āyatanam /
Kaṭhopaniṣad
KaṭhUp, 1, 23.2 bhūmer mahad āyatanaṃ vṛṇīṣva svayaṃ ca jīva śarado yāvad icchasi //
Kāṭhakagṛhyasūtra
KāṭhGS, 51, 10.0 saṃjñapte yathoktam adbhiḥ prāṇāyatanāni snāpayati //
Kāṭhakasaṃhitā
KS, 8, 10, 7.0 tejasa āyatanāya //
KS, 9, 11, 5.0 sa daśadhātmānaṃ vidhāya mithunaṃ kṛtvā sa āyatanam aicchat //
KS, 9, 11, 6.0 sa trivṛtam evāyatanam acāyat prāṇān //
KS, 9, 11, 37.0 ta āyatanam aicchan //
KS, 9, 11, 38.0 ta ekaviṃśam evāyatanam acāyan //
KS, 9, 11, 44.0 ta āyatanam aicchan //
KS, 9, 11, 45.0 te triṇavam evāyatanam acāyan //
KS, 9, 12, 51.0 saptahotṝn kenāyataneneti //
KS, 9, 12, 57.0 ta āyatanam aicchan //
KS, 9, 12, 58.0 te trayastriṃśam evāyatanam acāyan //
KS, 10, 3, 39.0 saṃvatsaram evāyatanaṃ kṛtvā jayati saṃgrāmam //
KS, 19, 2, 34.0 purīṣāyatano vā agniḥ //
KS, 19, 2, 36.0 sāyatanam evainaṃ devatābhis saṃbharati //
KS, 19, 5, 47.0 pracyuto vā eṣa etarhy āyatanād agataḥ pratiṣṭhāṃ sa yajamānaṃ caivādhvaryuṃ ca dhyāyati //
KS, 19, 7, 33.0 chandāṃsy eva cchandobhir ācchṛndanti svenāyatanena //
KS, 20, 1, 7.0 uvāca ha sanācchava etan mā katipayathaṃ yajurāyatanād acucyavad iti //
KS, 20, 6, 19.0 paśubhya evaitad āyatanaṃ karoti paśūnāṃ dhṛtyai //
KS, 20, 7, 38.0 sikatābhiḥ pūrayati svenāyatanena //
KS, 20, 9, 25.0 paśavo vai chandasyā uttarādāyatanāḥ paśavaḥ //
KS, 20, 9, 26.0 paśūn eva prajātān svam āyatanam abhiparyūhati paśūnām ahiṃsāyai //
KS, 20, 9, 64.0 ya evam āsām āyatanaṃ vedāyatanavān bhavati //
KS, 21, 2, 54.0 yajamānāyatanaṃ vai patnyaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 10, 1.0 devatānāṃ vā etad āyatanaṃ yad āhavanīyaḥ //
MS, 1, 5, 11, 50.0 āyatanam iva vā etat kriyate //
MS, 1, 9, 3, 5.0 sa daśadhātmānaṃ vidhāya mithunaṃ kṛtvāyatanam aicchat //
MS, 1, 9, 3, 6.0 sa vai trivṛta eva prāṇān āyatanam acāyat //
MS, 1, 9, 3, 28.0 sa vā indram evāntar ātmanāyatanam acāyat //
MS, 1, 9, 4, 6.0 ta ekaviṃśam āyatanam acāyan //
MS, 1, 9, 4, 15.0 te triṇavam āyatanam acāyan //
MS, 1, 9, 5, 3.0 kenāyatanena //
MS, 1, 9, 5, 16.0 te trayastriṃśam āyatanam acāyan //
MS, 2, 1, 2, 40.0 imām evāyatanam akṛta //
MS, 3, 1, 8, 48.0 svenāyatanenājakṣīreṇācchṛṇatti //
MS, 3, 2, 10, 20.0 atho sāyatanatvāya //
Mānavagṛhyasūtra
MānGS, 2, 1, 15.0 agnyāyatanam uddhatyāvokṣyāgnyādheyikyān pārthivān saṃbhārān nivapaty ūṣasikatavarjam //
Pañcaviṃśabrāhmaṇa
PB, 2, 8, 2.0 brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat prathamā bhūyiṣṭhā bhājayati brahmaṇy eva tad ojo vīryaṃ dadhāti brahmaṇa eva tat kṣatraṃ ca viśaṃ cānuge karoti kṣatrasyāsya prakāśo bhavati ya etayā stute //
PB, 3, 9, 2.0 brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat pañcadaśinyau pūrve bhavataś caturdaśottamā brahmaṇi caiva tat kṣatre caujo vīryaṃ dadhāti brahmaṇe caiva tat kṣatrāya ca viśam anugāṃ karoti kṣatrasyevāsya prakāśo bhavati ya etayā stute //
PB, 4, 4, 10.0 rathantare 'hani bṛhatī kāryaitad vai rathantarasya svam āyatanaṃ yad bṛhatī sva eva tad āyatane rathantaraṃ pratitiṣṭhati bārhate 'hani triṣṭup kāryaitad vai bṛhataḥ svam āyatanaṃ yat triṣṭup sva eva tad āyatane bṛhadrathantare pratitiṣṭhantī itaḥ //
PB, 4, 4, 10.0 rathantare 'hani bṛhatī kāryaitad vai rathantarasya svam āyatanaṃ yad bṛhatī sva eva tad āyatane rathantaraṃ pratitiṣṭhati bārhate 'hani triṣṭup kāryaitad vai bṛhataḥ svam āyatanaṃ yat triṣṭup sva eva tad āyatane bṛhadrathantare pratitiṣṭhantī itaḥ //
PB, 4, 4, 10.0 rathantare 'hani bṛhatī kāryaitad vai rathantarasya svam āyatanaṃ yad bṛhatī sva eva tad āyatane rathantaraṃ pratitiṣṭhati bārhate 'hani triṣṭup kāryaitad vai bṛhataḥ svam āyatanaṃ yat triṣṭup sva eva tad āyatane bṛhadrathantare pratitiṣṭhantī itaḥ //
PB, 4, 4, 10.0 rathantare 'hani bṛhatī kāryaitad vai rathantarasya svam āyatanaṃ yad bṛhatī sva eva tad āyatane rathantaraṃ pratitiṣṭhati bārhate 'hani triṣṭup kāryaitad vai bṛhataḥ svam āyatanaṃ yat triṣṭup sva eva tad āyatane bṛhadrathantare pratitiṣṭhantī itaḥ //
PB, 4, 8, 13.0 ye vāmadevyena stutvottiṣṭhanti te sataḥ sad abhyuttiṣṭhanti pūrṇāt pūrṇam āyatanād āyatanam antarikṣāyatanā hi prajā //
PB, 4, 8, 13.0 ye vāmadevyena stutvottiṣṭhanti te sataḥ sad abhyuttiṣṭhanti pūrṇāt pūrṇam āyatanād āyatanam antarikṣāyatanā hi prajā //
PB, 4, 8, 13.0 ye vāmadevyena stutvottiṣṭhanti te sataḥ sad abhyuttiṣṭhanti pūrṇāt pūrṇam āyatanād āyatanam antarikṣāyatanā hi prajā //
PB, 7, 3, 11.0 gāyatreṇa stutvā nidhanavatā stuvantīyaṃ vai gāyatry asyām eva tad āyatanaṃ kriyate //
PB, 7, 3, 18.0 abaliṣṭha iva vā ayaṃ madhyamo lokas tasyaiva tad āyatanaṃ kriyate //
PB, 7, 4, 1.0 etad vai yajñasya svargyaṃ yan mādhyandinaṃ savanaṃ mādhyandinasya pavamānaḥ pavamānasya bṛhatī yad bṛhatyāḥ stotre dakṣiṇā dīyante svargasyaiva tal lokasyāyatane dīyante //
PB, 7, 4, 4.0 paśūn vā asyāntān upādadhuḥ paśavo vai bṛhatī yad bṛhatyāḥ stotre dakṣiṇā dīyante sva eva tad āyatane dīyante //
PB, 7, 9, 15.0 na bṛhato na rathantarasyānurūpaṃ geyaṃ svenaivāyatanena geyam āyatanavān bhavati //
PB, 9, 1, 15.0 yathā vā ahno mādhyandinaṃ savanaṃ triṇidhanāyatanam evam eṣa rātrer madhyamaḥ paryāyas triṇidhanāyatanaḥ salokatvāya //
PB, 9, 1, 15.0 yathā vā ahno mādhyandinaṃ savanaṃ triṇidhanāyatanam evam eṣa rātrer madhyamaḥ paryāyas triṇidhanāyatanaḥ salokatvāya //
PB, 9, 2, 12.0 tad ya evaṃ vedaibhyo lokebhyo bhrātṛvyaṃ praṇudya sva āyatane sattram āste //
PB, 10, 1, 1.0 agninā pṛthivyauṣadhibhis tenāyaṃ lokas trivṛd vāyunāntarikṣeṇa vayobhis tenaiṣa lokas trivṛd yo 'yam antar ādityena divā nakṣatrais tenāsau lokas trivṛd etad eva trivṛta āyatanam eṣāsya bandhutā //
PB, 10, 1, 4.0 ardhamāsa eva pañcadaśasyāyatanam eṣāsya bandhutā //
PB, 10, 1, 7.0 saṃvatsara eva saptadaśasyāyatanaṃ dvādaśa māsāḥ pañcartava etad eva saptadaśasyāyatanam eṣāsya bandhutā //
PB, 10, 1, 7.0 saṃvatsara eva saptadaśasyāyatanaṃ dvādaśa māsāḥ pañcartava etad eva saptadaśasyāyatanam eṣāsya bandhutā //
PB, 10, 1, 10.0 āditya evaikaviṃśasyāyatanaṃ dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśa etad evaikaviṃśasyāyatanam eṣāsya bandhutā //
PB, 10, 1, 10.0 āditya evaikaviṃśasyāyatanaṃ dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśa etad evaikaviṃśasyāyatanam eṣāsya bandhutā //
PB, 10, 1, 13.0 trivṛd eva triṇavasyāyatanam eṣāsya bandhutā //
PB, 10, 1, 16.0 devatā eva trayastriṃśasyāyatanaṃ trayastriṃśad devatāḥ prajāpatiś catustriṃśa etad eva trayastriṃśasyāyatanam eṣāsya bandhutā //
PB, 10, 1, 16.0 devatā eva trayastriṃśasyāyatanaṃ trayastriṃśad devatāḥ prajāpatiś catustriṃśa etad eva trayastriṃśasyāyatanam eṣāsya bandhutā //
PB, 10, 1, 19.0 chandāṃsy eva chandomānām āyatanam eṣaiṣāṃ bandhutā //
PB, 12, 10, 16.0 āhavanīye praharanty etadāyatano vai yajamāno yadāhavanīye svam eva tad āyatanaṃ jyotiṣmat karoti //
PB, 12, 10, 16.0 āhavanīye praharanty etadāyatano vai yajamāno yadāhavanīye svam eva tad āyatanaṃ jyotiṣmat karoti //
PB, 12, 13, 8.0 ekaviṃśāyatano vā eṣa yat ṣoḍaśī sapta hi prātassavane hotrā vaṣaṭkurvanti sapta mādhyandine savane sapta tṛtīyasavane //
PB, 13, 10, 15.0 brahmavādino vadanti yad bṛhadāyatanāni pṛṣṭhāny athaite dve gāyatryau dve jagatyau kva tarhi bṛhatyo bhavantīti //
PB, 13, 10, 16.0 ye dve jagatyoḥ pade te gāyatryā upasaṃpadyete tat sarvā bṛhatyo bhavanty āyatane pṛṣṭhāni yātayatyāyatanavān bhavati //
PB, 15, 9, 17.0 etad vai yajñasya śvastanaṃ yad gaurīvitam etadāyatano yajamāno yan madhyandino yad gaurīvitaṃ madhyandine bhavati śvastanam eva tad yajamāna ātman dhatte stomaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 16, 2.3 naiva māṃsena pīvarīṃ na kasmiṃścanāyatanam ava jarāyu padyatāmiti //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 4.3 tat puṣkarasyāyatanāddhi jātam /
TB, 1, 2, 5, 2.6 vāyur evaibhyo yathāyatanād devatā avarundhe /
TB, 2, 2, 2, 6.15 etad vai patnīnām āyatanam /
TB, 2, 2, 2, 6.16 sva evainā āyatane 'vakalpayati //
TB, 2, 3, 1, 2.8 ya eṣām evam āyatanaṃ veda /
Taittirīyasaṃhitā
TS, 1, 5, 2, 27.1 āyatanād eva naiti //
TS, 1, 6, 7, 4.0 etad vai devānām āyatanaṃ yad āhavanīyaḥ //
TS, 1, 6, 7, 9.0 sva evāyatane devatāḥ parigṛhṇāti //
TS, 1, 6, 7, 17.0 etaddhy etayor āyatanam //
TS, 1, 7, 5, 26.1 etad yajamānasyāyatanaṃ yad vediḥ //
TS, 1, 7, 5, 28.1 sva evāyatane sūyavasaṃ sodakaṃ kurute //
TS, 2, 2, 6, 1.4 vaiśvānaraṃ dvādaśakapālaṃ nirvaped āyatanaṃ gatvā /
TS, 2, 2, 6, 1.6 saṃvatsaraḥ khalu vai devānām āyatanam /
TS, 2, 2, 6, 1.7 etasmād vā āyatanād devā asurān ajayan /
TS, 2, 2, 6, 1.9 devānām evāyatane yatate /
TS, 2, 2, 10, 5.2 somāraudraṃ caruṃ nirvaped yaḥ kāmayeta sve 'smā āyatane bhrātṛvyaṃ janayeyam iti vedim parigṛhyārdham uddhanyād ardhaṃ nārdham barhiṣa stṛṇīyād ardhaṃ nārdham idhmasyābhyādadhyād ardhaṃ na sva evāsmā āyatane bhrātṛvyaṃ janayati //
TS, 2, 2, 10, 5.2 somāraudraṃ caruṃ nirvaped yaḥ kāmayeta sve 'smā āyatane bhrātṛvyaṃ janayeyam iti vedim parigṛhyārdham uddhanyād ardhaṃ nārdham barhiṣa stṛṇīyād ardhaṃ nārdham idhmasyābhyādadhyād ardhaṃ na sva evāsmā āyatane bhrātṛvyaṃ janayati //
TS, 3, 4, 8, 5.1 āyatane śamayati /
TS, 5, 1, 2, 40.1 purīṣāyatano vā eṣa yad agniḥ //
TS, 5, 1, 2, 43.1 sāyatanam evainaṃ devatābhiḥ saṃbharati //
TS, 5, 1, 5, 80.1 pracyuto vā eṣa āyatanād agataḥ pratiṣṭhām //
TS, 5, 2, 4, 23.1 etad vai nirṛtyā āyatanam //
TS, 5, 2, 4, 24.1 sva evāyatane nirṛtiṃ niravadayate //
TS, 5, 2, 10, 20.1 paśūn eva prajātānt svam āyatanam abhiparyūhate //
TS, 5, 2, 10, 53.1 ya āsām evam āyatanaṃ vedāyatanavān bhavati //
TS, 5, 3, 7, 6.0 yajamānāyatanaṃ vai nākasadaḥ //
TS, 5, 3, 7, 7.0 yan nākasada upadadhāty āyatanam eva tad yajamānaḥ kurute //
TS, 6, 2, 5, 47.0 etad vai yajamānasyāyatanam //
TS, 6, 2, 5, 48.0 sva evāyatane śaye //
TS, 6, 6, 10, 15.0 yo vā aṃśor āyatanaṃ vedāyatanavān bhavati //
TS, 6, 6, 10, 17.0 tad vā asyāyatanam //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 8, 1.0 athāgnyāyatanam //
VaikhGS, 1, 8, 2.0 prākpravaṇe vottarapravaṇe vā śuddhe deśe gomayenopalipte śuddhābhiḥ sikatābhiḥ prākpaścimaṃ dakṣiṇottaraṃ ca dvātriṃśadaṅgulyāyataṃ dvyaṅgulonnataṃ yathālābhonnataṃ vā sthaṇḍilamagnyāyatanaṃ bhavati //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 9.0 amṛtāhutim ity āyatane pratiṣṭhāpayaty agnim agnau svāheti sāyaṃ pratyaṅmukhaḥ sūryam agnau svāheti prātaḥ prāṅmukhaḥ //
VaikhŚS, 2, 7, 1.0 uttarām āhutim anu yajamāna āyatanād utthāya kavātiryaṅṅ ivāhavanīyam upaprayanto adhvaram ity anuvākena sāyam upatiṣṭhate //
VaikhŚS, 2, 10, 2.0 śuciḥ svāyatane tiṣṭhan mama nāma prathamaṃ jātaveda iti jvalantam āhavanīyam upasthāya tatsakāśe vācaṃyamaḥ pravased asakāśe visṛjeta //
VaikhŚS, 3, 1, 11.0 adhvaryuḥ prātaragnihotraṃ hutvānugamayitvāpoddhṛtya vodita āditye dhyāyan nārāyaṇaṃ viṣṇor nu kam iti japitvā gārhapatyād āhavanīyam uddhṛtyāhavanīyāyatane 'gniṃ pratiṣṭhāpya devā gātuvida iti japitvā mamāgne varca iti samidham anvādadhāti //
VaikhŚS, 3, 5, 8.0 agnyagāre 'gnyāyatanānām upalepanādi devārhāṇy alaṃkaraṇāni dampatī cālaṃkurvāte //
VaikhŚS, 10, 13, 4.0 uttareṇa cātvālaṃ śāmitrāyatanam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 28.1 dhruvāsi dhruvo 'yaṃ yajamāno 'sminn āyatane prajayā paśubhir bhūyāt /
Vārāhaśrautasūtra
VārŚS, 1, 3, 4, 14.1 dhruvām abhighāryāyatane srucau sādayati //
VārŚS, 1, 3, 4, 35.1 āyatane srucau sādayati //
VārŚS, 1, 3, 5, 19.1 samidhy aparam aparam iṣṭvottamenetarāv anusaṃbhidyāyatane srucau sādayati //
VārŚS, 1, 4, 2, 2.2 tat puṣkarasyāyatanād vijātaṃ parṇaṃ pṛthivyāḥ prathanaṃ harāmi /
VārŚS, 1, 6, 4, 23.1 āyatane srucau sādayati //
VārŚS, 1, 6, 6, 12.1 saṃpātenābhihutyāyatane srucau sādayati //
VārŚS, 3, 2, 7, 23.1 eṣa te yonir amuṣmai tvety āyatane yathāsthānaṃ sādayati //
Āpastambadharmasūtra
ĀpDhS, 1, 32, 24.1 mūlaṃ tūlaṃ vṛhati durvivaktuḥ prajāṃ paśūn āyatanaṃ hinasti /
Āpastambagṛhyasūtra
ĀpGS, 17, 8.1 tasmād dakṣiṇam udadhānāyatanaṃ bhavati //
Āpastambaśrautasūtra
ĀpŚS, 6, 2, 1.3 yo no agne niṣṭyo yo 'niṣṭyo 'bhidāsatīdam ahaṃ taṃ tvayābhinidadhāmīti purastāt parikramyodaṅmukhaḥ pratyaṅmukho vā sāyam āyatane 'gniṃ pratiṣṭhāpayati /
ĀpŚS, 6, 5, 2.1 sva āyatane patny upaviśati //
ĀpŚS, 6, 12, 5.0 yadi patnī nānuṣyād devānāṃ patnībhyo 'mṛtaṃ juhomi svāheti patnyāyatane ninayet //
ĀpŚS, 7, 25, 18.0 vaṣaṭkṛte hutvā pratyākramyāyatane srucau sādayati //
ĀpŚS, 16, 14, 1.1 apavṛtte dīkṣāparimāṇe 'peta vīteti gārhapatyaciter āyatanaṃ vyāyāmamātraṃ caturasraṃ parimaṇḍalaṃ voddhatya hariṇyā palāśaśākhayā śamīśākhayā vā saṃmṛjya prācīm udīcīṃ vā śākhām udasitvā śaṃ no devīr abhiṣṭaya ity adbhir avokṣyāgner bhasmāsīti sikatā nivapati //
ĀpŚS, 16, 14, 4.1 saṃ yā vaḥ priyās tanuva ity ūṣān sikatāś ca saṃsṛjya cita stha paricita ity ekaviṃśatyā śarkarābhir gārhapatyaciter āyatanaṃ pariśrayati /
ĀpŚS, 16, 20, 9.1 vyāghāraṇāntāṃ kṛtvāgne tava śravo vaya iti ṣaḍbhiḥ sikatā nyupya cita stha paricita ity aparimitābhiḥ śarkarābhir āhavanīyaciter āyatanaṃ pariśrayati yathā gārhapatyasyaivam //
ĀpŚS, 19, 9, 11.1 mitro 'si varuṇo 'sīti tāṃ yajamānāyatane pratiṣṭhāpayati //
ĀpŚS, 19, 19, 2.1 vaiśvānaraṃ dvādaśakapālaṃ nirvapet saṃgrāmāyatanaṃ gatvā //
ĀpŚS, 19, 19, 9.1 etām eva nirvaped āyatanaṃ gatvā //
ĀpŚS, 22, 25, 5.0 tasyāḥ purastāt sviṣṭakṛto yajamānāyatana ṛṣabhacarma prācīnagrīvam uttaralomāstīrya tasminn āsīnaṃ yajamānaṃ dadhnābhiṣiñcati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 11, 2.0 uttarato 'gneḥ śāmitrasya āyatanaṃ kṛtvā pāyayitvā paśum āplāvya purastāt pratyaṅmukham avasthāpyāgniṃ dūtam iti dvābhyāṃ hutvā sapalāśayārdraśākhayā paścād upaspṛśed amuṣmai tvā juṣṭam upākaromīti //
ĀśvGS, 4, 2, 10.0 prāpyaivaṃ bhūmibhāgaṃ kartodakena śamīśākhayā triḥ prasavyam āyatanaṃ parivrajan prokṣaty apeta vīta vi ca sarpatāta iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 10, 1.1 agnīṣomau praṇeṣyatsu tīrthena prapadyottareṇāgnīdhrīyāyatanaṃ sadaś ca pūrvayā dvārā patnīśālāṃ prapadyottareṇa śālāmukhīyam ativrajya paścād asyopaviśya preṣito 'nubrūyāt sāvīr hi deva prathamāya pitre varṣmāṇam asmai varimāṇam asmai /
Śatapathabrāhmaṇa
ŚBM, 4, 5, 2, 13.2 kvaitaṃ garbhaṃ kuryāditi vṛkṣa evainam uddadhyur antarikṣāyatanā vai garbhā antarikṣamivaitadyadvṛkṣas tadenaṃ sva evāyatane pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāhared vṛkṣa enam mṛtam uddhāsyantīti tathā haiva syāt //
ŚBM, 4, 5, 2, 13.2 kvaitaṃ garbhaṃ kuryāditi vṛkṣa evainam uddadhyur antarikṣāyatanā vai garbhā antarikṣamivaitadyadvṛkṣas tadenaṃ sva evāyatane pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāhared vṛkṣa enam mṛtam uddhāsyantīti tathā haiva syāt //
ŚBM, 5, 1, 4, 2.2 eṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitan niṣkevalyam eva stotraṃ niṣkevalyaṃ śastram indro vai yajamānas tad enaṃ sva evāyatane 'bhiṣiñcati tasmād agṛhīte māhendre //
ŚBM, 5, 3, 5, 2.2 eṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitanniṣkevalyameva stotraṃ niṣkevalyaṃ śastramindro vai yajamānastadenaṃ sva evāyatane 'bhiṣiñcati tasmādagṛhīte māhendre //
ŚBM, 6, 2, 1, 14.2 āyatanam evaitad agnaye karoti na hyanāyatane kaścana ramate 'nnaṃ vā āyatanaṃ tad etat purastān nidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 6, 2, 1, 14.2 āyatanam evaitad agnaye karoti na hyanāyatane kaścana ramate 'nnaṃ vā āyatanaṃ tad etat purastān nidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 6, 2, 1, 14.2 āyatanam evaitad agnaye karoti na hyanāyatane kaścana ramate 'nnaṃ vā āyatanaṃ tad etat purastān nidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 6, 2, 1, 16.2 pañca hyete 'gnayo yad etāś citayas tebhya etat pañcāyatanāni nidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 10, 3, 5, 15.3 upāṃśvāyatano vai prāṇaḥ /
ŚBM, 10, 5, 2, 21.2 tad yāṃ kāṃ cātrarcopadadhāti rukma eva tasyā āyatanam /
ŚBM, 10, 5, 2, 21.3 atha yāṃ yajuṣā puruṣa eva tasyā āyatanam /
ŚBM, 10, 5, 2, 21.4 atha yāṃ sāmnā puṣkaraparṇam eva tasyā āyatanam /
ŚBM, 13, 1, 3, 6.2 anāhutir vai rūpāṇi naitā hotavyā ity atho khalvāhuratra vā aśvamedhaḥ saṃtiṣṭhate yadrūpāṇi juhoti hotavyā eveti bahirdhā vā etamāyatanātkaroti bhrātṛvyamasmai janayati yasyānāyatane 'nyatrāgner āhutīrjuhoti //
ŚBM, 13, 1, 3, 6.2 anāhutir vai rūpāṇi naitā hotavyā ity atho khalvāhuratra vā aśvamedhaḥ saṃtiṣṭhate yadrūpāṇi juhoti hotavyā eveti bahirdhā vā etamāyatanātkaroti bhrātṛvyamasmai janayati yasyānāyatane 'nyatrāgner āhutīrjuhoti //
ŚBM, 13, 1, 3, 7.2 purastādanudrutya sakṛd eva rūpāṇyāhavanīye juhoty āyatana evāhutīrjuhoti nāsmai bhrātṛvyaṃ janayati yajñamukhe yajñamukhe juhoti yajñasya saṃtatyā avyavacchedāya //
ŚBM, 13, 4, 2, 15.0 etasyāṃ saṃsthitāyām upotthāyādhvaryuśca yajamānaś cāśvasya dakṣiṇe karṇa ājapato vibhūr mātrā prabhūḥ pitreti tasyoktam brāhmaṇam athainam udañcam prāñcam prasṛjata eṣā hobhayeṣāṃ devamanuṣyāṇāṃ dig yad udīcī prācī svāyāmevainaṃ tad diśi dhatto na vai sva āyatane pratiṣṭhito riṣyaty ariṣṭyai //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 4, 6.0 tad yad eta evaṃ yūpā bhavanti prajāpateḥ prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata tasya yaḥ śleṣmāsīt sa sārdhaṃ samavadrutya madhyato nasta udabhinat sa eṣa vanaspatir abhavad rajjudālas tasmāt sa śleṣmaṇaḥ śleṣmaṇo hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat so 'gniṣṭho bhavati madhyaṃ vā etad yūpānāṃ yad agniṣṭho madhyam etat prāṇānāṃ yannāsike sva evainaṃ tad āyatane dadhāti //
ŚBM, 13, 4, 4, 7.0 atha yad āpomayaṃ teja āsīt yo gandhaḥ sa sārdhaṃ samavadrutya cakṣuṣṭa udabhinat sa eṣa vanaspatir abhavat pītudārus tasmāt sa surabhir gandhāddhi samabhavat tasmād u jvalanas tejaso hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat tāvabhito 'gniṣṭham bhavatas tasmād ime abhito nāsikāṃ cakṣuṣī sva evainau tadāyatane dadhāti //
ŚBM, 13, 4, 4, 8.0 atha yat kuntāpam āsīt yo majjā sa sārdhaṃ samavadrutya śrotrata udabhinat sa eṣa vanaspatir abhavad bilvas tasmāt tasyāntarataḥ sarvam eva phalam ādyam bhavati tasmād u hāridra iva bhavati hāridra iva hi majjā tenaivainaṃ tad rūpeṇa samardhayaty antare paitudāruvau bhavato bāhye bailvā antare hi cakṣuṣī bāhye śrotre sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 4, 4, 9.0 asthibhya evāsya khadiraḥ samabhavat tasmāt sa dāruṇo bahusāro dāruṇamiva hyasthi tenaivainaṃ tad rūpeṇa samardhayaty antare bailvā bhavanti bāhye khādirā antare hi majjāno bāhyānyasthīni sva evaināṃs tad āyatane dadhāti //
ŚBM, 13, 4, 4, 10.0 māṃsebhya evāsya palāśaḥ samabhavat tasmāt sa bahuraso lohitaraso lohitamiva hi māṃsaṃ tenaivainaṃ tad rūpeṇa samardhayaty antare khādirā bhavanti bāhye pālāśā antarāṇi hyasthīni bāhyāni māṃsāni sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 5, 1, 18.0 ete uddhṛtya mā no mitro varuṇo aryamāyur ity etat sūktamadhrigāvāvapati catustriṃśadvājino devabandhor ity u haika etām vaṅkrīṇām purastād dadhati ned anāyatane praṇavaṃ dadhāmety atho ned ekavacanena bahuvacanam vyavāyāmeti na tathā kuryāt sārdhameṣa sūktam āvaped upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 6, 2, 2.0 tān vai madhyame 'hann ālabhate antarikṣam vai madhyamam ahar antarikṣam u vai sarveṣām bhūtānām āyatanam atho annam vā ete paśava udaraṃ madhyamam ahar udare tad annaṃ dadhāti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 3, 7.0 tasya vā etasya brahmalokasyāro hradaḥ muhūrtā yaṣṭihāḥ vijarā nadī ilyo vṛkṣaḥ sālajyaṃ saṃsthānam aparājitam āyatanam indraprajāpatī dvāragopau vibhu pramitam vicakṣaṇāsandī amitaujāḥ paryaṅkaḥ priyā ca mānasī pratirūpā ca cākṣuṣī puṣpāṇyādāyāvayato vai ca jagāni ambāś cāmbāyavīś cāpsarasaḥ ambayā nadyaḥ //
ŚāṅkhĀ, 3, 5, 5.0 sa āgacchatyaparājitam āyatanam //
ŚāṅkhĀ, 7, 11, 2.0 pṛthivyāyatanaṃ nirbhujaṃ divāyatanaṃ pratṛṇṇam antarikṣāyatanam ubhayam antareṇa //
ŚāṅkhĀ, 7, 11, 2.0 pṛthivyāyatanaṃ nirbhujaṃ divāyatanaṃ pratṛṇṇam antarikṣāyatanam ubhayam antareṇa //
ŚāṅkhĀ, 7, 11, 2.0 pṛthivyāyatanaṃ nirbhujaṃ divāyatanaṃ pratṛṇṇam antarikṣāyatanam ubhayam antareṇa //
ŚāṅkhĀ, 9, 2, 6.0 yo ha vā āyatanaṃ vedāyatano ha svānāṃ bhavati mano vā āyatanam //
ŚāṅkhĀ, 9, 2, 6.0 yo ha vā āyatanaṃ vedāyatano ha svānāṃ bhavati mano vā āyatanam //
ŚāṅkhĀ, 9, 2, 6.0 yo ha vā āyatanaṃ vedāyatano ha svānāṃ bhavati mano vā āyatanam //
Avadānaśataka
AvŚat, 13, 6.6 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 14, 4.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 15, 4.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 16, 5.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 17, 14.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca //
AvŚat, 18, 4.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 19, 5.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca /
AvŚat, 20, 11.3 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
Aṣṭasāhasrikā
ASāh, 7, 9.4 na cānyatra skandhadhātvāyatanebhyaḥ prajñāpāramitā avaboddhavyā /
ASāh, 7, 9.5 tatkasya hetoḥ skandhadhātvāyatanameva hi subhūte śūnyaṃ viviktaṃ śāntam /
ASāh, 7, 9.6 iti hi prajñāpāramitā ca skandhadhātvāyatanaṃ ca advayam etad advaidhīkāraṃ śūnyatvādviviktatvāt /
Buddhacarita
BCar, 5, 19.1 nivasan kvacideva vṛkṣamūle vijane vāyatane girau vane vā /
BCar, 9, 40.1 kathaṃ nu mohāyatanaṃ nṛpatvaṃ kṣamaṃ prapattuṃ viduṣā nareṇa /
BCar, 11, 27.2 hiṃsreṣu teṣvāyatanopameṣu kāmeṣu kasyātmavato ratiḥ syāt //
Carakasaṃhitā
Ca, Sū., 11, 34.0 atha khalu traya upastambhāḥ trividhaṃ balaṃ trīṇyāyatanāni trayo rogāḥ trayo rogamārgāḥ trividhā bhiṣajaḥ trividhamauṣadhamiti //
Ca, Sū., 11, 37.1 trīṇyāyatanāni arthānāṃ karmaṇaḥ kālasya cātiyogāyogamithyāyogāḥ /
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 20, 3.0 catvāro rogā bhavanti āgantuvātapittaśleṣmanimittāḥ teṣāṃ caturṇāmapi rogāṇāṃ rogatvamekavidhaṃ bhavati ruksāmānyāt dvividhā punaḥ prakṛtireṣām āgantunijavibhāgāt dvividhaṃ caiṣāmadhiṣṭhānaṃ manaḥśarīraviśeṣāt vikārāḥ punaraparisaṃkhyeyāḥ prakṛtyadhiṣṭhānaliṅgāyatanavikalpaviśeṣāparisaṃkhyeyatvāt //
Ca, Sū., 24, 43.2 saṃnyasyantyabalaṃ jantuṃ prāṇāyatanasaṃśritāḥ //
Ca, Sū., 28, 7.6 sa eva doṣa saṃsṛṣṭayonirviruddhopakramo gambhīrānugataś cirasthitaḥ prāṇāyatanasamuttho marmopaghātī kaṣṭatamaḥ kṣiprakāritamaśca sampadyate /
Ca, Sū., 29, 3.1 daśaivāyatanānyāhuḥ prāṇā yeṣu pratiṣṭhitāḥ /
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 14.3 dvividhā bhiṣajaścoktāḥ prāṇasyāyatanāni ca //
Ca, Nid., 1, 3.1 iha khalu heturnimittamāyatanaṃ kartā kāraṇaṃ pratyayaḥ samutthānaṃ nidānam ityanarthāntaram /
Ca, Nid., 6, 3.1 iha khalu catvāri śoṣasyāyatanāni bhavanti tadyathāsāhasaṃ saṃdhāraṇaṃ kṣayo viṣamāśanamiti //
Ca, Nid., 6, 4.1 tatra sāhasaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo durbalo hi san balavatā saha vigṛhṇāti atimahatā vā dhanuṣā vyāyacchati jalpati vāpyatimātram atimātraṃ vā bhāramudvahati apsu vā plavate cātidūram utsādanapadāghātane vātipragāḍhamāsevate atiprakṛṣṭaṃ vādhvānaṃ drutamabhipatati abhihanyate vā anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vā vyāyāmajātamārabhate tasyātimātreṇa karmaṇoraḥ kṣaṇyate /
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 8.1 kṣayaḥ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo 'timātraṃ śokacintāparigatahṛdayo bhavati īrṣyotkaṇṭhābhayakrodhādibhirvā samāviśyate kṛśo vā san rūkṣānnapānasevī bhavati durbalaprakṛtiranāhāro 'lpāhāro vā bhavati tadā tasya hṛdayasthāyī rasaḥ kṣayamupaiti sa tasyopakṣayācchoṣaṃ prāpnoti apratīkārāccānubadhyate yakṣmaṇā yathopadekṣyamāṇarūpeṇa yadā vā puruṣo 'tiharṣādatiprasaktabhāvaḥ strīṣvatiprasaṅgamārabhate tasyātimātraprasaṅgādretaḥ kṣayameti /
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Nid., 6, 12.1 etaiścaturbhiḥ śoṣasyāyatanairupasevitairvātapittaśleṣmāṇaḥ prakopamāpadyate /
Ca, Nid., 8, 4.1 ta evaṃvidhānāṃ prāṇabhṛtāṃ kṣipramabhinirvartante tad yathā rajastamobhyām upahatacetasām udbhrāntaviṣamabahudoṣāṇāṃ samalavikṛtopahitānyaśucīnyabhyavahārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogamapi ca viṣamamācaratāmanyāśca śarīraceṣṭā viṣamāḥ samācaratāmatyupakṣayādvā doṣāḥ prakupitā rajastamobhyām upahatacetasām antarātmanaḥ śreṣṭhatamamāyatanaṃ hṛdayamupasṛtyopari tiṣṭhante tathendriyāyatanāni ca /
Ca, Nid., 8, 4.1 ta evaṃvidhānāṃ prāṇabhṛtāṃ kṣipramabhinirvartante tad yathā rajastamobhyām upahatacetasām udbhrāntaviṣamabahudoṣāṇāṃ samalavikṛtopahitānyaśucīnyabhyavahārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogamapi ca viṣamamācaratāmanyāśca śarīraceṣṭā viṣamāḥ samācaratāmatyupakṣayādvā doṣāḥ prakupitā rajastamobhyām upahatacetasām antarātmanaḥ śreṣṭhatamamāyatanaṃ hṛdayamupasṛtyopari tiṣṭhante tathendriyāyatanāni ca /
Ca, Nid., 8, 4.2 tatra cāvasthitāḥ santo yadā hṛdayamindriyāyatanāni ceritāḥ kāmakrodhabhayalobhamohaharṣaśokacintodvegādibhiḥ sahasābhipūrayanti tadā janturapasmarati //
Ca, Vim., 1, 20.5 sarvarasamapi ca sātmyam upapannaḥ prakṛtyādyupayoktraṣṭamāni sarvāṇyāhāravidhiviśeṣāyatanānyabhisamīkṣya hitam evānurudhyeta //
Ca, Vim., 1, 21.0 tatra khalvimānyaṣṭāv āhāravidhiviśeṣāyatanāni bhavanti tadyathā prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopayoktraṣṭamāni bhavanti //
Ca, Vim., 1, 22.13 ityaṣṭāv āhāravidhiviśeṣāyatanāni vyākhyātāni bhavanti //
Ca, Vim., 1, 28.1 āhārāyatanānyaṣṭau bhojyasādguṇyameva ca /
Ca, Vim., 2, 4.0 na ca kevalaṃ mātrāvattvād evāhārasya kṛtsnamāhāraphalasauṣṭhavam avāptuṃ śakyaṃ prakṛtyādīnām aṣṭānām āhāravidhiviśeṣāyatanānāṃ pravibhaktaphalatvāt //
Ca, Vim., 2, 7.2 tatra hīnamātram āhārarāśiṃ balavarṇopacayakṣayakaram atṛptikaram udāvartakaram anāyuṣyavṛṣyam anaujasyaṃ śarīramanobuddhīndriyopaghātakaraṃ sāravidhamanam alakṣmyāvaham aśīteśca vātavikārāṇām āyatanam ācakṣate atimātraṃ punaḥ sarvadoṣaprakopaṇam icchanti kuśalāḥ /
Ca, Vim., 2, 14.2 āhāravidhyāyatanāni cāṣṭau samyak parīkṣyātmahitaṃ vidadhyāt /
Ca, Śār., 7, 9.2 daśa prāṇāyatanāni tadyathā mūrdhā kaṇṭhaḥ hṛdayaṃ nābhiḥ gudaṃ vastiḥ ojaḥ śukraṃ śoṇitaṃ māṃsamiti /
Ca, Indr., 5, 31.2 śmaśānāyatane śvabhre svapne yaḥ prapatatyapi //
Ca, Cik., 23, 160.1 na sidhyanti narā daṣṭāḥ pāṣaṇḍāyataneṣu ca /
Ca, Cik., 2, 1, 4.1 putrasyāyatanaṃ hy etadguṇāścaite sutāśrayāḥ /
Lalitavistara
LalVis, 4, 4.52 āyatanāpakarṣaṇaṃ dharmālokamukhaṃ mārgabhāvanatāyai saṃvartate /
LalVis, 10, 15.44 ṣakāre ṣaḍāyatananigrahaṇābhijñajñānāvāptiśabdaḥ /
Mahābhārata
MBh, 1, 1, 11.2 bahūni samparikramya tīrthānyāyatanāni ca //
MBh, 1, 4, 10.2 yajñāyatanam āśritya sūtaputrapuraḥsarāḥ //
MBh, 1, 32, 4.1 teṣu teṣu ca puṇyeṣu tīrtheṣvāyataneṣu ca /
MBh, 1, 47, 10.2 deśaṃ taṃ māpayāmāsur yajñāyatanakāraṇāt /
MBh, 1, 47, 12.1 nirmāya cāpi vidhivad yajñāyatanam īpsitam /
MBh, 1, 47, 14.1 yajñasyāyatane tasmin kriyamāṇe vaco 'bravīt /
MBh, 1, 49, 27.1 sa gatvāpaśyad āstīko yajñāyatanam uttamam /
MBh, 1, 49, 28.3 sa prāpya yajñāyatanaṃ variṣṭhaṃ dvijottamaḥ puṇyakṛtāṃ variṣṭhaḥ /
MBh, 1, 64, 42.1 sa kāśyapasyāyatanaṃ mahāvratair vṛtaṃ samantād ṛṣibhistapodhanaiḥ /
MBh, 1, 85, 15.1 sa jāyamāno vigṛhītagātraḥ ṣaḍjñānaniṣṭhāyatano manuṣyaḥ /
MBh, 1, 119, 43.52 vihārāyataneṣveva vīrā vāsam arocayan /
MBh, 1, 143, 21.1 śailaśṛṅgeṣu ramyeṣu devatāyataneṣu ca /
MBh, 1, 143, 26.2 guhyakānāṃ nivāseṣu tāpasāyataneṣu ca //
MBh, 1, 207, 3.1 pradadau gosahasrāṇi tīrtheṣvāyataneṣu ca /
MBh, 1, 207, 4.2 dṛṣṭavān parvataśreṣṭhaṃ puṇyānyāyatanāni ca //
MBh, 1, 207, 9.2 jagāma tāni sarvāṇi tīrthānyāyatanāni ca /
MBh, 1, 207, 12.1 sa kaliṅgān atikramya deśān āyatanāni ca /
MBh, 1, 207, 14.1 tatra sarvāṇi tīrthāni puṇyānyāyatanāni ca /
MBh, 1, 210, 1.2 so 'parānteṣu tīrthāni puṇyānyāyatanāni ca /
MBh, 1, 210, 2.1 samudre paścime yāni tīrthānyāyatanāni ca /
MBh, 1, 212, 1.33 parvatāṃścaiva tīrthāni vanānyāyatanāni ca /
MBh, 2, 30, 44.2 jagāma yajñāyatanaṃ vṛto vipraiḥ sahasraśaḥ //
MBh, 3, 17, 3.1 varjayitvā śmaśānāni devatāyatanāni ca /
MBh, 3, 81, 168.1 udapānāśca vaprāś ca puṇyānyāyatanāni ca /
MBh, 3, 85, 22.1 tīrthāni saritaḥ śailāḥ puṇyānyāyatanāni ca /
MBh, 3, 85, 23.2 saritaḥ parvatāṃścaiva puṇyānyāyatanāni ca //
MBh, 3, 86, 16.1 surāṣṭreṣvapi vakṣyāmi puṇyānyāyatanāni ca /
MBh, 3, 87, 1.3 yāni tatra pavitrāṇi puṇyānyāyatanāni ca //
MBh, 3, 88, 1.3 tāni te kīrtayiṣyāmi puṇyānyāyatanāni ca //
MBh, 3, 88, 25.2 tatra kṛtsnaṃ jagat pārtha tīrthānyāyatanāni ca //
MBh, 3, 88, 28.2 kīrtitāni naraśreṣṭha tīrthānyāyatanāni ca //
MBh, 3, 92, 13.2 abhyagacchan dharmaśīlāḥ puṇyānyāyatanāni ca //
MBh, 3, 100, 2.2 āśrameṣu ca ye santi puṇyeṣvāyataneṣu ca //
MBh, 3, 114, 1.3 ānupūrvyeṇa sarvāṇi jagāmāyatanānyuta //
MBh, 3, 118, 13.2 puṇyāni cāpyāyatanāni teṣāṃ dadarśa rājā sumanoharāṇi //
MBh, 3, 124, 6.2 kārayāmāsa śaryātir yajñāyatanam uttamam //
MBh, 3, 132, 4.2 praviśya yajñāyatanaṃ vivāde bandiṃ nijagrāhatur aprameyam //
MBh, 3, 178, 20.2 viṣayāyatanasthena bhūtātmā kṣetraniḥsṛtaḥ //
MBh, 3, 183, 10.3 gatvā ca yajñāyatanam atris tuṣṭāva taṃ nṛpam //
MBh, 5, 32, 24.1 cakṣuḥ śrotre nāsikā tvak ca jihvā jñānasyaitānyāyatanāni jantoḥ /
MBh, 5, 149, 68.2 āśramāṃśca maharṣīṇāṃ tīrthānyāyatanāni ca //
MBh, 9, 38, 12.2 abhigantuṃ mahāprājñastīrthānyāyatanāni ca //
MBh, 12, 150, 18.2 triviṣṭapasamaṃ manye tavāyatanam eva ha //
MBh, 12, 194, 18.2 śarīram evāyatanaṃ sukhasya duḥkhasya cāpyāyatanaṃ śarīram //
MBh, 12, 194, 18.2 śarīram evāyatanaṃ sukhasya duḥkhasya cāpyāyatanaṃ śarīram //
MBh, 12, 221, 89.1 tato 'mṛtaṃ dyauḥ pravavarṣa bhāsvatī pitāmahasyāyatane svayaṃbhuvaḥ /
MBh, 12, 234, 7.2 puṇyāyatanacārī ca bhūtānām avihiṃsakaḥ //
MBh, 12, 284, 11.1 snehāyatananāśācca dhananāśācca pārthiva /
MBh, 12, 286, 19.1 sa punar jāyate rājan prāpyehāyatanaṃ nṛpa /
MBh, 12, 290, 75.1 paramātmānam āsādya tadbhūtāyatanāmalāḥ /
MBh, 12, 308, 51.2 bandhanāyataneṣveṣu viddhyabandhe pade sthitam //
MBh, 12, 308, 52.1 rājyaiśvaryamayaḥ pāśaḥ snehāyatanabandhanaḥ /
MBh, 12, 312, 18.1 udyānāni ca ramyāṇi tathaivāyatanāni ca /
MBh, 12, 316, 43.1 jarāśokasamāviṣṭaṃ rogāyatanam āturam /
MBh, 12, 345, 3.1 so 'bhigamya yathākhyātaṃ nāgāyatanam arthavit /
MBh, 13, 19, 16.3 rudrasyāyatanaṃ dṛṣṭvā siddhacāraṇasevitam //
MBh, 13, 51, 30.2 amṛtāyatanaṃ caitāḥ sarvalokanamaskṛtāḥ //
MBh, 13, 68, 7.2 maṅgalāyatanaṃ devyastasmāt pūjyāḥ sadaiva hi //
MBh, 13, 84, 42.2 tad evāyatanaṃ cakruḥ puṇyaṃ sarvakriyāsvapi //
MBh, 13, 116, 24.2 dharmasyāyatanaṃ śreṣṭhaṃ svargasya ca sukhasya ca //
MBh, 13, 154, 5.1 saṃniruddhas tu tenātmā sarveṣv āyataneṣu vai /
MBh, 14, 20, 9.2 ātmastham ātmanā tena dṛṣṭam āyatanaṃ mayā //
MBh, 14, 86, 14.2 yajñāyatanadeśeṣu dattvā śuddhaṃ ca kāñcanam //
Manusmṛti
ManuS, 6, 77.1 jarāśokasamāviṣṭaṃ rogāyatanam āturam /
Pāśupatasūtra
PāśupSūtra, 1, 7.0 āyatanavāsī //
Rāmāyaṇa
Rām, Bā, 12, 32.1 niryātu ca bhavān yaṣṭuṃ yajñāyatanam antikāt /
Rām, Bā, 43, 13.2 anena ca bhavān prāpto dharmasyāyatanaṃ mahat //
Rām, Bā, 76, 10.2 devatāyatanāny āśu sarvās tāḥ pratyapūjayan //
Rām, Ay, 6, 4.2 śrīmaty āyatane viṣṇoḥ śiśye naravarātmajaḥ //
Rām, Ay, 6, 11.1 sitābhraśikharābheṣu devatāyataneṣu ca /
Rām, Ki, 27, 35.1 nivṛttakarmāyatano nūnaṃ saṃcitasaṃcayaḥ /
Rām, Ki, 36, 32.1 tasmāc ca yajñāyatanāt puṣpāṇi surabhīṇi ca /
Rām, Utt, 57, 9.2 śatrughna śṛṇu yasyedaṃ babhūvāyatanaṃ purā //
Rām, Utt, 57, 34.1 tasya kalmāṣapādasya yajñasyāyatanaṃ śubham /
Saundarānanda
SaundĀ, 1, 5.2 kṣetraṃ cāyatanaṃ caiva tapasāmāśramo 'bhavat //
SaundĀ, 9, 6.1 idaṃ hi rogāyatanaṃ jarāvaśaṃ nadītaṭānokahavaccalācalam /
SaundĀ, 17, 25.2 duḥkhasya hetūṃścaturaścaturbhiḥ svaiḥ svaiḥ pracārāyatanairdadāra //
SaundĀ, 17, 40.1 mūlānyatha trīṇyaśubhasya vīrastribhirvimokṣāyatanaiścakarta /
Abhidharmakośa
AbhidhKo, 1, 14.1 indriyārthāsta eveṣṭā daśāyatanadhātavaḥ /
AbhidhKo, 1, 15.2 dharmāyatanadhātvākhyāḥ sahāvijñaptyasaṃskṛtaiḥ //
AbhidhKo, 1, 16.1 vijñānaṃ prativijñaptiḥ mana āyatanaṃ ca tat /
AbhidhKo, 1, 18.1 sarvasaṃgraha ekena skandhenāyatanena ca /
AbhidhKo, 1, 20.1 rāśyāyadvāragotrārthāḥ skandhāyatanadhātavaḥ /
AbhidhKo, 1, 24.2 ekamāyatanaṃ rūpamekaṃ dharmākhyamucyate //
AbhidhKo, 1, 27.1 tathānye'pi yathāyogaṃ skandhāyatanadhātavaḥ /
Amarakośa
AKośa, 2, 27.1 caityamāyatanaṃ tulye vājiśālā tu mandurā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 41.2 jīvitāyatanāny antaḥ srotāṃsy āhus trayodaśa //
AHS, Śār., 4, 39.2 prāṇāyatanasāmānyād aikyaṃ vā marmaṇāṃ matam //
AHS, Nidānasthāna, 1, 3.1 nimittahetvāyatanapratyayotthānakāraṇaiḥ /
AHS, Nidānasthāna, 3, 33.1 kurvanti yakṣmāyatanaiḥ kāsaṃ ṣṭhīvet kaphaṃ tataḥ /
AHS, Nidānasthāna, 6, 4.1 ādye made dvitīye tu pramādāyatane sthitaḥ /
AHS, Nidānasthāna, 6, 37.2 saṃnyāsaṃ saṃnipatitāḥ prāṇāyatanasaṃśrayāḥ //
AHS, Cikitsitasthāna, 9, 47.1 kṣīṇe male svāyatanacyuteṣu doṣāntareṣvīraṇa ekavīre /
AHS, Kalpasiddhisthāna, 6, 1.4 śmaśānacaityāyatanaśvabhravalmīkavarjite //
AHS, Utt., 4, 37.2 śmaśānaśūnyāyatanarathyaikadrumasevinam //
AHS, Utt., 5, 26.2 yakṣāya yakṣāyatane saritor vā samāgame //
AHS, Utt., 6, 14.1 sarvāyatanasaṃsthānasaṃnipāte tadātmakam /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 7.7 svabhāvādibhir āhārakalpanāviśeṣāyatanair apathyānāṃ rasānāmabhyavahārastathā snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām ayathāvadupasevanam aśucibhūtābhighrātaviṣavātādisaṃsparśaśca mithyāyogaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 45.2 mārgāyatanamārgeṣu sāmbhaḥsu gamitaśramām //
BKŚS, 24, 18.2 sahanandopanandaśca jināyatanamaṇḍapam //
Daśakumāracarita
DKCar, 1, 3, 1.2 tadādāya gatvā kaṃcanādhvānam ambaramaṇer atyuṣṇatayā gantumakṣamo vane 'sminneva kimapi devatāyatanaṃ praviṣṭo dīnānanaṃ bahutanayasametaṃ sthaviramahīsuramekamavalokya kuśalamuditadayo 'hamapṛccham //
DKCar, 2, 2, 85.1 kṛtaś cāham anayā malamallakaśeṣaḥ hṛtasarvasvatayā cāpavāhitaḥ prapadya lokopahāsalakṣyatāmakṣamaśca soḍhuṃ dhikkṛtāni pauravṛddhānāmiha jaināyatane muninaikenopadiṣṭamokṣavartmā sukara eṣa veṣo veśanirgatānām ityudīrṇavairāgyas tadapi kaupīnam ajahām //
DKCar, 2, 2, 90.1 mama tu mandabhāgyasya nindyaveṣam amandaduḥkhāyatanaṃ hariharahiraṇyagarbhādidevatāpavādaśravaṇanairantaryāt pretyāpi nirayaphalam aphalaṃ vipralambhaprāyam īdṛśam idam adharmavartma dharmavatsam ācaraṇīyam āsīt iti pratyākalitasvadurnayaḥ piṇḍīṣaṇḍaṃ viviktametadāsādya paryāptam aśru muñcāmīti //
DKCar, 2, 6, 4.1 so 'bhyadhatta saumya suhmapatis tuṅgadhanvā nāmānapatyaḥ prārthitavānamuṣminn āyatane vismṛtavindhyavāsarāgaṃ vasantyā vindhyavāsinyāḥ pādamūlād apatyadvayam //
Divyāvadāna
Divyāv, 2, 674.0 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāni upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca //
Divyāv, 8, 69.1 atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāṃ mahākāruṇikānām ekarakṣāṇām ekavīrāṇām advayavādināṃ śamathavipaśyanāvihāriṇāṃ trividhadamathavastukuśalānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturoghottīrṇānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānām udārārṣabhasamyaksiṃhanādanādināṃ pañcāṅgaviprahīṇānāṃ pañcaskandhavimocakānāṃ pañcagatisamatikrāntānāṃ ṣaḍāyatanabhedakānāṃ saṃghātavihāriṇāṃ ṣaṭpāramitāparipūrṇayaśasāṃ saptabodhyaṅgakusumāḍhyānāṃ saptasamādhipariṣkāradāyakānām āryāṣṭāṅgamārgadeśikānām āryamārgapudgalanāyakānāṃ navānupūrvasamāpattikuśalānāṃ navasaṃyojanavisaṃyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānām /
Divyāv, 9, 72.0 bhadraṃkare nagare viharati dakṣiṇāyatane //
Divyāv, 10, 2.1 ebhiḥ karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca //
Divyāv, 11, 89.1 govṛṣeṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati na hyānanda karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāśubhāni ca //
Divyāv, 13, 480.0 na bhikṣavaḥ karmāṇi kṛtāni upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca //
Divyāv, 19, 451.1 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca //
Kumārasaṃbhava
KumSaṃ, 7, 5.2 saṃbandhibhinno 'pi gireḥ kulasya snehas tadekāyatanaṃ jagāma //
Kāmasūtra
KāSū, 2, 4, 28.2 rāgāyatanasaṃsmāri yadi na syān nakhakṣatam //
KāSū, 4, 1, 3.1 veśma ca śuci susaṃmṛṣṭasthānaṃ viracitavividhakusumaṃ ślakṣṇabhūmitalaṃ hṛdyadarśanaṃ triṣavaṇācaritabalikarma pūjitadevāyatanaṃ kuryāt //
Kūrmapurāṇa
KūPur, 1, 24, 7.1 ārāmairvividhairjuṣṭaṃ devatāyatanaiḥ śubhaiḥ /
KūPur, 1, 29, 25.1 sthānāntaraṃ pavitrāṇi tīrthānyāyatanāni ca /
KūPur, 1, 33, 1.2 tataḥ sarvāṇi guhyāni tīrthānyāyatanāni ca /
KūPur, 1, 34, 44.1 atastīrthe na gṛhṇīyāt puṇyeṣvāyataneṣu ca /
KūPur, 1, 44, 5.2 dīptamāyatanaṃ śubhraṃ purastād brahmaṇaḥ sthitam //
KūPur, 1, 46, 4.3 tatrāpi devadevasya bhavasyāyatanaṃ mahat //
KūPur, 1, 46, 34.1 tatraiva devadevasya viṣṇorāyatanaṃ mahat /
KūPur, 1, 46, 50.2 dīptamāyatanaṃ puṇyaṃ bhāskarasyāmitaujasaḥ //
KūPur, 2, 15, 38.1 dharmasyāyatanaṃ yatnāccharīraṃ paripālayet /
KūPur, 2, 22, 17.1 aṭavyaḥ parvatāḥ puṇyāstīrthānyāyatanāni ca /
KūPur, 2, 26, 55.1 prayāgādiṣu tīrtheṣu puṇyeṣvāyataneṣu ca /
KūPur, 2, 31, 97.1 tataḥ śarvāṇi guhyāni tīrthānyāyatanāni ca /
KūPur, 2, 34, 35.2 puṇyamāyatanaṃ viṣṇostatrāste puruṣottamaḥ //
KūPur, 2, 36, 57.2 tatra saṃnihitā gaṅgā tīrthānyāyatanāni ca //
Laṅkāvatārasūtra
LAS, 1, 44.69 evaṃ sarvadharmaprarohadharmiṇāṃ bāhyānām ādhyātmikānām apyavidyāniryātānāṃ skandhadhātvāyatanopagānāṃ sarvadharmāṇāṃ traidhātukopapannānāṃ dṛṣṭasukhasaṃsthānām abhilāpyagativiśeṣāḥ /
LAS, 2, 101.27 ye kecinmahāmate śramaṇā vā brāhmaṇā vā abhūtvā śraddhāhetuphalābhivyaktidravyaṃ ca kālāvasthitaṃ pratyayeṣu ca skandhadhātvāyatanānām utpādasthitiṃ cecchanti bhūtvā ca vyayam te mahāmate saṃtatikriyotpādabhaṅgabhavanirvāṇamārgakarmaphalasatyavināśocchedavādino bhavanti /
LAS, 2, 101.29 tadyathā mahāmate ghaṭakapālābhāvo ghaṭakṛtyaṃ na karoti nāpi dagdhabījamaṅkurakṛtyaṃ karoti evameva mahāmate ye skandhadhātvāyatanabhāvā niruddhā nirudhyante nirotsyante svacittadṛśyavikalpadarśanāhetutvānnāsti nairantaryapravṛttiḥ /
LAS, 2, 101.36 svacittanirābhāsamātrāvatāreṇa prajñāpāramitāvihārānuprāptā utpādakriyāyogavirahitāḥ samādhivajrabimbopamaṃ tathāgatakāyānugataṃ tathatānirmāṇānugataṃ balābhijñāvaśitākṛpākaruṇopāyamaṇḍitaṃ sarvabuddhakṣetratīrthyāyatanopagataṃ cittamanomanovijñānarahitaṃ parāvṛttyānuśrayānupūrvakaṃ tathāgatakāyaṃ mahāmate te bodhisattvāḥ pratilapsyante /
LAS, 2, 101.37 tasmāttarhi mahāmate bodhisattvair mahāsattvaistathāgatakāyānugamena pratilābhinā skandhadhātvāyatanacittahetupratyayakriyāyogotpādasthitibhaṅgavikalpaprapañcarahitair bhavitavyaṃ cittamātrānusāribhiḥ /
LAS, 2, 132.16 nirmitanirmāṇabuddhaḥ punarmahāmate dānaśīladhyānasamādhicitraprajñājñānaskandhadhātvāyatanavimokṣavijñānagatilakṣaṇaprabhedapracāraṃ vyavasthāpayati /
LAS, 2, 132.24 skandhadhātvāyatanasvasāmānyalakṣaṇabāhyārthavināśalakṣaṇād yathābhūtaparijñānāccittaṃ samādhīyate /
LAS, 2, 132.63 kathaṃ punarmahāmate śrāvakayānābhisamayagotraṃ pratyetavyam yaḥ skandhadhātvāyatanasvasāmānyalakṣaṇaparijñānādhigame deśyamāne romāñcitatanurbhavati /
LAS, 2, 137.3 tatra mahāmate katamannairātmyadvayalakṣaṇam yaduta ātmātmīyarahitaskandhadhātvāyatanakadambakam ajñānakarmatṛṣṇāprabhavaṃ cakṣuṣā rūpādigrahaṇābhiniveśātpravartamānaṃ vijñānaṃ sarvendriyaiḥ svacittadṛśyabhājanadehālayasvacittavikalpavikalpitaṃ vijñāpayati /
LAS, 2, 137.6 tatra mahāmate dharmanairātmyajñānaṃ katamat yaduta skandhadhātvāyatanānāṃ parikalpitalakṣaṇasvabhāvāvabodhaḥ /
LAS, 2, 137.7 yathā mahāmate skandhadhātvāyatanānyātmavirahitāni skandhasamūhamātraṃ hetukarmatṛṣṇāsūtropanibaddhamanyonyapratyayatayā pravartate nirīham tathā skandhā api mahāmate svasāmānyalakṣaṇavirahitā abhūtaparikalpalakṣaṇavicitraprabhāvitā bālairvikalpyante na tvāryaiḥ /
LAS, 2, 138.6 punaraparaṃ mahāmate asallakṣaṇasamāropasya lakṣaṇaṃ katamat yaduta skandhadhātvāyatanānām asatsvasāmānyalakṣaṇābhiniveśaḥ idam evamidaṃ nānyatheti /
LAS, 2, 138.10 asaddṛṣṭisamāropaḥ punarmahāmate yasteṣveva skandhadhātvāyataneṣv ātmajīvajantupoṣapuruṣapudgaladṛṣṭisamāropaḥ /
LAS, 2, 141.8 mahārghamūlyaratnaṃ malinavastupariveṣṭitamiva skandhadhātvāyatanavastuveṣṭito rāgadveṣamohābhūtaparikalpamalamalino nityo dhruvaḥ śivaḥ śāśvataśca bhagavatā varṇitaḥ /
LAS, 2, 143.23 ebhya utpannā mahāmate skandhadhātvāyatanākhyā dharmāḥ pratītyasamutpādasaṃjñāṃ pratilabhante /
Liṅgapurāṇa
LiPur, 1, 2, 18.2 antarikṣe tathāṇḍe 'smin devāyatanavarṇanam //
LiPur, 1, 45, 10.2 prāsādaiś ca vicitraiś ca bhavasyāyatanais tathā //
LiPur, 1, 50, 15.2 takṣake caiva śailendre catvāryāyatanāni ca //
LiPur, 1, 50, 17.1 santyāyatanamukhyāni maryādāparvateṣvapi /
LiPur, 1, 51, 8.2 dīptamāyatanaṃ tatra mahāmaṇivibhūṣitam //
LiPur, 1, 51, 21.1 tatrāpi devadevasya bhavasyāyatanaṃ mahat /
LiPur, 1, 51, 21.2 tasminnāyatane somaḥ sadāste sagaṇo haraḥ //
LiPur, 1, 51, 26.1 tasyāścottarapārśve tu bhavasyāyatanaṃ śubham /
LiPur, 1, 51, 30.2 evaṃ śatasahasrāṇi śarvasyāyatanāni tu //
LiPur, 1, 77, 28.2 tasmād āyatanaṃ bhaktyā yaḥ kuryān munisattamāḥ //
LiPur, 1, 77, 99.1 yena kenāpi vā martyaḥ pralipyāyatanāgrataḥ /
LiPur, 1, 80, 28.1 gaṇeśāyatanair divyaiḥ padmarāgamayais tathā /
LiPur, 1, 84, 33.2 sthāpayetparameśasya bhavasyāyatane śubhe //
LiPur, 1, 86, 62.2 hṛdayaṃ tadvijānīyād viśvasyāyatanaṃ mahat //
LiPur, 1, 92, 133.1 pṛthivyāṃ yāni puṇyāni mahāntyāyatanāni ca /
LiPur, 1, 92, 142.1 sarvāyatanamukhyāni divi bhūmau giriṣv api /
LiPur, 2, 23, 6.1 hṛdayaṃ tadvijānīyādviśvasyāyatanaṃ mahat /
LiPur, 2, 45, 5.1 parvate vā nadītīre vane vāyatane 'pi vā /
Matsyapurāṇa
MPur, 11, 33.1 tasmācca dharmakāmārthī citreṣvāyataneṣu ca /
MPur, 17, 11.2 tīrthāyatanagoṣṭheṣu dīpodyānagṛheṣu ca //
MPur, 58, 2.1 vidhiṃ pṛcchāmi deveśe devatāyataneṣu ca /
MPur, 83, 3.1 purāṇeṣu ca vedeṣu yajñeṣvāyataneṣu ca /
MPur, 83, 10.1 tīrtheṣvāyatane vāpi goṣṭhe vā bhavanāṅgaṇe /
MPur, 93, 87.1 rudrāyatanabhūmau vā caturasramudaṅmukham /
MPur, 105, 15.1 evaṃ tīrthe na gṛhṇīyātpuṇyeṣvāyataneṣu ca /
MPur, 119, 40.2 ramyamāyatanaṃ dṛṣṭvā tatrovāsāśrame punaḥ //
MPur, 130, 4.1 idamantaḥpurasthānaṃ rudrāyatanamatra ca /
MPur, 131, 13.2 arcayanto diteḥ putrāstripurāyatane haram //
Nāradasmṛti
NāSmṛ, 2, 11, 4.2 tuṣāṅgārakapālaiś ca kumbhair āyatanair drumaiḥ //
NāSmṛ, 2, 11, 12.1 etenaiva gṛhodyānanipānāyatanādiṣu /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.4 atyāśramaprasiddhaṃ liṅgamāsthāya pravacanam uktavān bhasmasnānaśayanānusnānanirmālyaikavāsograhaṇād adhikaraṇaprasiddhyarthaṃ ca svaśāstrokte āyatane śiṣyasambandhārthaṃ śucau deśe bhasmavedyāmuṣitaḥ /
PABh zu PāśupSūtra, 1, 6, 14.0 tad ucyate āyatane //
PABh zu PāśupSūtra, 1, 7, 1.1 atha bhasmanirmālyaval lokādiprasiddham āyatanam //
PABh zu PāśupSūtra, 1, 7, 4.1 yajanāc cāyatanam //
PABh zu PāśupSūtra, 1, 7, 5.1 tasmin parakṛta āyatane vastavyam iti vāsī ity āyatanaṃ ca parigṛhṇāti //
PABh zu PāśupSūtra, 1, 7, 5.1 tasmin parakṛta āyatane vastavyam iti vāsī ity āyatanaṃ ca parigṛhṇāti //
PABh zu PāśupSūtra, 1, 7, 6.1 bhūpradeśe ākāśe vṛkṣamūle bahiḥ prādakṣiṇyena vā yatra kvacit prativasan śiṣṭamaryādayā āyatanavāsī bhavati //
PABh zu PāśupSūtra, 1, 7, 11.0 āha tasmin āyatane prativasatā kāḥ kriyāḥ kartavyāḥ //
PABh zu PāśupSūtra, 1, 8, 1.0 atha triṣu snānakāleṣu sadyojātādisaṃskṛtena bhasmanā japatā snātvā japataivāyatanam abhigantavyam //
PABh zu PāśupSūtra, 1, 8, 28.0 kasya vā āyatane vastavyam //
PABh zu PāśupSūtra, 1, 9, 16.0 mūrtināma yad etad devasya dakṣiṇe pārśve sthitenodaṅmukhenopānte yad rūpam upalabhyate vṛṣadhvajaśūlapāṇinandimahākālordhvaliṅgādilakṣaṇaṃ yad vā laukikāḥ pratipadyante mahādevasyāyatanam iti tatropastheyam //
PABh zu PāśupSūtra, 1, 9, 22.0 āyatane vasaty arthopadeśāc cheṣavasatyarthapratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 9, 234.2 prabodhakṛd gurusteṣāṃ tadevāyatanaṃ mahat //
PABh zu PāśupSūtra, 1, 9, 322.0 āha tasminn āyatane prativasataḥ kā mātrā //
PABh zu PāśupSūtra, 1, 11, 2.1 āha tasminn āyatane prativasatā kim ā dehapātād anirgacchataiva stheyaṃ dhyānaikaniṣṭhena śilāvad āhosvid dṛṣṭo 'syāyatanān nirgamaḥ bhasmabhaikṣyodakārjanādinimittaṃ grāmādipraveśo vā /
PABh zu PāśupSūtra, 1, 11, 2.1 āha tasminn āyatane prativasatā kim ā dehapātād anirgacchataiva stheyaṃ dhyānaikaniṣṭhena śilāvad āhosvid dṛṣṭo 'syāyatanān nirgamaḥ bhasmabhaikṣyodakārjanādinimittaṃ grāmādipraveśo vā /
PABh zu PāśupSūtra, 1, 18, 20.0 āyatane tu kartavyāni //
PABh zu PāśupSūtra, 1, 20, 22.0 evaṃ yasmād dravyāvasthānakāladeśakriyāprayogoccāvacaprayojanayamaniyamavṛttivasatyarthaprāṇāyāmapratyāhāranimittapratiṣedhasaṃśayanirghātanaśaucaniyogaphalopāyāś ca vyākhyātāḥ ato 'trāyatanaprakaraṇaṃ samāptam //
PABh zu PāśupSūtra, 2, 5, 49.0 sthitisthānaśarīrendriyaviṣayādyāyatanānāṃ parasparopakārāc cānugrahaḥ īśvaracodanānugrahaḥ viyojanaṃ vṛttilopaśca //
PABh zu PāśupSūtra, 2, 13, 12.0 yathāyatane loke ca //
PABh zu PāśupSūtra, 2, 13, 13.0 tatrāyatane snānahasitādyāḥ loke ca krāthanaspandanādyāḥ vidhikriyāḥ ityevaṃ carikriyātattvaṃ dṛṣṭvā vīpsārthenābhihitaṃ caryāyāṃ caryāyāṃ kriyāyāmityarthaḥ //
PABh zu PāśupSūtra, 2, 15, 14.0 atiyajanaṃ nāma yadāyatane loke vā //
PABh zu PāśupSūtra, 2, 15, 15.0 tatrāyatane snānahasitādyā loke ca krāthanaspandanādyā vidhikriyā //
PABh zu PāśupSūtra, 4, 2, 2.0 vrataṃ nāma yadāyatane snānahasitādyaḥ sādhanavargastad vratam //
PABh zu PāśupSūtra, 5, 9.1, 10.0 tasmād āyatane 'viviktadoṣaṃ dṛṣṭvā śūnyāgāre guhāyāṃ vā yathopapattito vicārya viviktaṃ vivecya yanmātrasthānāsanaśayanādibhir upajīvati tanmātraṃ saṃskaraṇamaryādayopayogakriyābhiniviṣṭena vastavyam //
PABh zu PāśupSūtra, 5, 29, 5.0 tatrādidharmā apyasya tāvadāyatane vasatyarthaḥ vṛttirbhaikṣyaṃ balamaṣṭāṅgaṃ brahmacaryaṃ kriyāḥ sthānahasitādyāḥ snānaṃ kaluṣāpohaḥ śuddhiḥ jñānāvāptiḥ akaluṣatvaṃ ca lābhā iti //
PABh zu PāśupSūtra, 5, 29, 6.0 tathā asanmānaparibhavopadeśād āyatane vasatyarthaḥ vṛttirutsṛṣṭaṃ balamakaluṣatvam indriyadvārapidhānaṃ ca kriyā indriyāṇi pidhāya unmattavadavasthānaṃ pāpakṣayāc chuddhiḥ lābhastu kṛtsno dharmas tulyendriyajaye vartate //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 70.1 tathāyatanavāsitvam api caryānugrāhakam //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 3.0 tatrādidharmāvasthasya tāvadāyatane vāsa ityatrāyatanaśabdo gurāv eva draṣṭavyo liṅgakartetyādijñāpakādupacārād vā pañcaśabdavat //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 3.0 tatrādidharmāvasthasya tāvadāyatane vāsa ityatrāyatanaśabdo gurāv eva draṣṭavyo liṅgakartetyādijñāpakādupacārād vā pañcaśabdavat //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 4.0 yadyapyāyatanasūtre pratiṣedhaḥ śrūyate tathāpi deśaprastāve gururabhipreta evācāryo loka ityādi jñāpakābhyanujñānāt //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 5.0 ata eva gūḍhavratopadeśādāyatane vāsa ityatrāyatanaśabdo jane vivakṣito maryādayāyatanāditi kṛtvā baddhasya rudrasya hi śivāyatanavāsānupapatteḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 5.0 ata eva gūḍhavratopadeśādāyatane vāsa ityatrāyatanaśabdo jane vivakṣito maryādayāyatanāditi kṛtvā baddhasya rudrasya hi śivāyatanavāsānupapatteḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 5.0 ata eva gūḍhavratopadeśādāyatane vāsa ityatrāyatanaśabdo jane vivakṣito maryādayāyatanāditi kṛtvā baddhasya rudrasya hi śivāyatanavāsānupapatteḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 37.0 evaṃ snānaṃ nirvartya japann evāyatanaṃ gatvā śivaṃ bhaktyatiśayena praṇamya snānaṃ nivedya ca śanairgarbhagṛhaṃ praviśet //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 51.0 athāyatanasaṃdhinaṃ deśaṃ divā parigṛhītasthāvarādidoṣavarjitatvena suparīkṣitaṃ saṃdhyāvasāne vastrāntādimṛdupavitreṇa vivecya bhasmanaiva śuciṃ kuryāt //
Suśrutasaṃhitā
Su, Sū., 15, 21.3 viviktaṃ mṛdu mṛtsnaṃ ca prāṇāyatanamuttamam //
Su, Sū., 18, 22.1 tatra vraṇāyatanaviśeṣād bandhaviśeṣas trividho bhavati gāḍhaḥ samaḥ śithila iti //
Su, Sū., 24, 8.3 doṣadhātumalasaṃsargād āyatanaviśeṣānnimittataś caiṣāṃ vikalpaḥ /
Su, Sū., 24, 9.2 granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo 'sthidoṣajāḥ tamodarśanamūrchābhramaparvasthūlamūlārurjanmanetrābhiṣyandaprabhṛtayo majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣāḥ tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ indriyāṇām apravṛttir ayathāpravṛttir vendriyāyatanadoṣāḥ ity eṣa samāsa uktaḥ vistaraṃ nimittāni caiṣāṃ pratirogaṃ vakṣyāmaḥ //
Su, Sū., 24, 9.2 granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo 'sthidoṣajāḥ tamodarśanamūrchābhramaparvasthūlamūlārurjanmanetrābhiṣyandaprabhṛtayo majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣāḥ tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ indriyāṇām apravṛttir ayathāpravṛttir vendriyāyatanadoṣāḥ ity eṣa samāsa uktaḥ vistaraṃ nimittāni caiṣāṃ pratirogaṃ vakṣyāmaḥ //
Su, Nid., 3, 20.2 mūtrāśayo malādhāraḥ prāṇāyatanamuttamam //
Su, Nid., 16, 3.1 mukharogāḥ pañcaṣaṣṭirbhavanti saptasvāyataneṣu /
Su, Nid., 16, 3.2 tatrāyatanāni oṣṭhau dantamūlāni dantā jihvā tālu kaṇṭhaḥ sarvāṇi ceti /
Su, Nid., 16, 3.3 tatrāṣṭāvoṣṭhayoḥ pañcadaśa dantamūleṣu aṣṭau danteṣu pañca jihvāyāṃ nava tāluni saptadaśa kaṇṭhe trayaḥ sarveṣvāyataneṣu //
Su, Utt., 46, 4.1 karaṇāyataneṣūgrā bāhyeṣvābhyantareṣu ca /
Tantrākhyāyikā
TAkhy, 1, 2.1 nagarasamīpe tena devatāyatanaṃ kriyate //
Vaikhānasadharmasūtra
VaikhDhS, 2, 3.2 yena devā iti kamaṇḍalumṛdgrahiṇyau pūrvavad upānaṭchatre ca gṛhṇāty agnīn gārhapatyādīn copajvālyāgnihotraṃ hutvāhavanīye prājāpatyaṃ viṣṇusūktaṃ ca sarvatrāgnaye svāhā somāya viṣṇave svāheti hutvāgnīn araṇyām āropayati vane 'drau vivikte nadītīre vanāśramaṃ prakᄆpya yathoktam agnikuṇḍāni kuryāt patnyā sahāgnīn ādāya pātrādisambhārayukto vanāśramaṃ samāśrayaty agnyāyatane prokṣya khanitvā lekhāḥ ṣaḍ ullikhya suvarṇaśakalaṃ vrīhīṃś ca nidhāya śrāmaṇakāgniṃ nidadhyāt //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
Viṃśatikākārikā
ViṃKār, 1, 8.1 rūpādyāyatanāstitvaṃ tadvineyajanaṃ prati /
ViṃKār, 1, 9.3 dvividhāyatanatvena te tasyā munirabravīt //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 7.2, 5.0 yadi vijñānam evaṃrūpādi pratibhāsaṃ syānna rūpādiko'rthastadā rūpādyāyatanāstitvaṃ bhagavatā noktaṃ syāt //
ViṃVṛtti zu ViṃKār, 1, 9.1, 2.0 evaṃ rūpādyāyatanāstitvamapyuktaṃ bhagavatā taddeśanāvineyajanam adhikṛtyetyābhiprāyikaṃ tadvacanam //
ViṃVṛtti zu ViṃKār, 1, 9.3, 2.0 rūpapratibhāsā vijñaptiryataḥ svabījātpariṇāmaviśeṣaprāptād utpadyate tacca bījaṃ yatpratibhāsā ca sā te tasyā vijñapteś cakṣūrūpāyatanatvena yathākramaṃ bhagavānabravīt //
ViṃVṛtti zu ViṃKār, 1, 9.3, 4.0 tacca bījaṃ yatpratibhāsā ca sā te tasyāḥ kāyaspraṣṭavyāyatanatvena yathākramaṃ bhagavānabravīd ityayamabhiprāyaḥ //
ViṃVṛtti zu ViṃKār, 1, 10.2, 4.0 kathaṃ punaridaṃ pratyetavyamanenābhiprāyeṇa bhagavatā rūpādyāyatanāstitvam uktaṃ na punaḥ santyeva tāni yāni rūpādivijñaptīnāṃ pratyekaṃ viṣayībhavantīti //
ViṃVṛtti zu ViṃKār, 1, 11.2, 3.0 yattadrūpādikamāyatanaṃ rūpādivijñaptīnāṃ pratyekaṃ viṣayaḥ syāttadekaṃ vā syādyathāvayavirūpaṃ kalpyate vaiśeṣikaiḥ //
Viṣṇupurāṇa
ViPur, 1, 15, 52.2 puruṣottamākhyam adrīśaṃ viṣṇor āyatanaṃ yayau //
ViPur, 2, 2, 45.3 tāsvāyatanavaryāṇi juṣṭāni varakiṃnaraiḥ //
ViPur, 4, 24, 91.1 dūrāyatanodakam eva tīrthahetuḥ //
Viṣṇusmṛti
ViSmṛ, 91, 10.1 devāyatanakārī yasya devasyāyatanaṃ karoti tasyaiva lokam āpnoti //
ViSmṛ, 96, 47.1 malāyatanam //
ViSmṛ, 96, 89.1 nābhir ojo gudaṃ śukraṃ śoṇitaṃ śaṅkhakau mūrdhā kaṇṭho hṛdayaṃ ceti prāṇāyatanāṇi //
Yājñavalkyasmṛti
YāSmṛ, 2, 154.1 ārāmāyatanagrāmanipānodyānaveśmasu /
YāSmṛ, 3, 93.2 mūrdhāṃsakaṇṭhahṛdayaṃ prāṇasyāyatanāni tu //
YāSmṛ, 3, 99.2 nava chidrāṇi tāny eva prāṇasyāyatanāni tu //
Śikṣāsamuccaya
ŚiSam, 1, 10.2 āryajayoṣmāyatanavimokṣe //
Bhāgavatapurāṇa
BhāgPur, 2, 2, 21.1 tasmādbhruvorantaram unnayeta niruddhasaptāyatano 'napekṣaḥ /
BhāgPur, 2, 5, 32.2 yadāyatananirmāṇe na śekurbrahmavittama //
BhāgPur, 3, 1, 18.2 anantaliṅgaiḥ samalaṃkṛteṣu cacāra tīrthāyataneṣv ananyaḥ //
BhāgPur, 3, 1, 23.1 anyāni ceha dvijadevadevaiḥ kṛtāni nānāyatanāni viṣṇoḥ /
BhāgPur, 3, 6, 11.1 atha tasyābhitaptasya katidhāyatanāni ha /
BhāgPur, 4, 17, 30.1 yenāhamātmāyatanaṃ vinirmitā dhātrā yato 'yaṃ guṇasargasaṅgrahaḥ /
BhāgPur, 4, 25, 16.1 sabhācatvararathyābhirākrīḍāyatanāpaṇaiḥ /
Bhāratamañjarī
BhāMañj, 1, 272.1 snehasyāyatanaṃ pūrvaṃ paścāddākṣiṇyabhājanam /
BhāMañj, 5, 143.1 samastasaṃśayāvāsam anarthāyatanaṃ mahat /
BhāMañj, 13, 1158.2 ahiṃsā dhāma dharmasya duḥkhasyāyatanaṃ spṛhā //
BhāMañj, 13, 1506.1 amṛtāyatanaṃ gāvaḥ pavitrā rudramātaraḥ /
BhāMañj, 13, 1697.1 snehasyāyatanaṃ prāṇāḥ kaḥ svayaṃ tyaktumīśvaraḥ /
Garuḍapurāṇa
GarPur, 1, 109, 4.2 na parīkṣya paraṃ sthānaṃ pūrvamāyatanaṃ tyajet //
GarPur, 1, 113, 60.1 śarīramevāyatanaṃ duḥkhasya ca sukhasya ca /
GarPur, 1, 146, 4.1 nimittahetvāyatanapratyayotthānakāraṇaiḥ /
GarPur, 1, 149, 16.1 kurvanti yakṣmāyatane kāsaṃ ṣṭhīvatkaphaṃ tataḥ /
GarPur, 1, 155, 4.2 ādye made dvitīye 'pi pramadāyatane sthitaḥ //
Hitopadeśa
Hitop, 1, 106.3 nāsamīkṣya paraṃ sthānaṃ pūrvam āyatanaṃ tyajet //
Kathāsaritsāgara
KSS, 2, 5, 88.1 tatropāyaṃ vicinvantaḥ sugatāyatanasthitām /
KSS, 2, 5, 172.1 sātha dhīrānyarūpeṇa tadyakṣāyatanaṃ niśi /
Kṛṣiparāśara
KṛṣiPar, 1, 195.3 svasti himagiriśikharaśaṅkhakundendudhavalaśilātaṭāt nandanavanasamāyatanāt parameśvaraparamabhaṭṭārakamahārājādhirājaśrīmadrāmapādā vijayinaḥ samudrataṭe anekaśatasahasravānaragaṇamadhye kharanakharacaraṇordhvalāṃgūlaṃ pavanasutaṃ vātavegaṃ paracakrapramathanaṃ śrīmaddhanūmantam ājñāpayānta kuśalamanyasya amukagotrasya śrīamukasya kṣetrakhaṇḍamadhye vātā bhāmbhā bhāntī śāṅkhīgāndhīpāṇḍaramuṇḍīdhūlīśṛṅgārīkumārīmaḍakādayaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 205.2 yeṣāṃ hṛdistho bhagavān maṅgalāyatano hariḥ //
Maṇimāhātmya
MaṇiMāh, 1, 10.1 devyā āyatane ye tu citāṃ dahanti mānavāḥ /
Narmamālā
KṣNarm, 3, 52.2 śaṅkarāyatanebhyo 'pi śaivaḥ sarvaṃ jahāra yat //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 16.0 ete tata yathovāceti kṣayavṛddhivaikṛtair anye gairikodakapratīkāśaṃ nāsvādayan āyatanaviśeṣāditi mūrchā devadrohād sattvasya dvihṛdayāmiti suṣupsuṃ yathovāceti gairikodakapratīkāśaṃ kṣayavṛddhivaikṛtair nāsvādayan āyatanaviśeṣāditi devadrohād dvihṛdayāmiti yathovāceti gairikodakapratīkāśaṃ kṣayavṛddhivaikṛtair āyatanaviśeṣāditi ādhyātmikā eveti yādṛguktavān //
NiSaṃ zu Su, Sū., 24, 9.2, 16.0 tu iti somarasam āyatanāni abhiśaptakā cetanācyutiḥ //
NiSaṃ zu Su, Sū., 24, 5.5, 16.0 doṣabalapravṛttās ityarthaḥ doṣabalapravṛttās traya kampa paṭhanti tadyathā sa tadyathā ādhyātmikāḥ śukraṃ ityādibhiḥ saptasvāyataneṣu cābhāvānna saptasvāyataneṣu cābhāvānna śarīrasthavātādirajaḥprabhṛtidoṣajanitatvāt //
NiSaṃ zu Su, Sū., 24, 8.4, 16.0 cakṣurindriyāyataneṣu śukrasya ṣaṭsaptatirnetrarogāḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 23.2 śukrajānuktvā malāyatanadoṣānāha tvagdoṣā ityādi //
NiSaṃ zu Su, Sū., 14, 3.4, 25.0 avagamyate tanmanā karṇanāsāmukhākṣimalāyataneṣvanyeṣu teṣāṃ evaṃ karṇanāsāmukhākṣimalāyataneṣvanyeṣu avabudhyate //
NiSaṃ zu Su, Cik., 29, 12.32, 26.0 upaśrutaśāntiḥ ete malāyatanadoṣān asya upaśrutaśāntiḥ malāyatanadoṣān ākarṇitamaṅgalapāṭhaḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 26.0 abhidhāyendriyāyatanadoṣān karmapuruṣasyānādhārāṃ abhidhāyendriyāyatanadoṣān āha iti sthitiṃ indriyāṇām ete nirākurvannāha kṣutpipāsādayo apravṛttir puruṣa kṣutpipāsādayo daivam ityādi //
NiSaṃ zu Su, Sū., 24, 7.5, 28.0 abhojanaṃ teṣāṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi punaratra yat mate carake punaratra prathama svabhāvabalapravṛttāḥ prāguktaṃ cetanāvān svabhāvabalapravṛttāḥ eva kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā vyādhinānātvakāraṇaṃ kṣutpipāsādaya yataścātmā dine ādhyātmikamadhye tathāyatanaviśeṣād tataḥ tathāyatanaviśeṣād ādhyātmikamadhye tathāyatanaviśeṣād yatra iti nipatanti //
Rasahṛdayatantra
RHT, 1, 27.1 āyatanaṃ vidyānāṃ mūlaṃ dharmārthakāmamokṣāṇām /
Rasaratnasamuccaya
RRS, 1, 54.1 āyatanaṃ vidyānāṃ mūlaṃ dharmārthakāmamokṣāṇām /
Rasaratnākara
RRĀ, Ras.kh., 8, 87.1 śatamāyatanaṃ tatra kūpānāṃ ca śataṃ nava /
Ratnadīpikā
Ratnadīpikā, 1, 39.1 cūrṇamāyatanaṃ yatra tadratnaṃ koṭibhājanam /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 30.0 nanu jīvatvaṃ nāma saṃsāritvaṃ tadviparītatvaṃ muktatvaṃ tathā ca parasparaviruddhayoḥ katham ekāyatanatvam upapannaṃ syāditi cet tad anupapannaṃ vikalpānupapatteḥ muktistāvat sarvatīrthakarasaṃmatā sā kiṃ jñeyapade niviśate na vā carame śaśaviṣāṇakalpā syāt prathame na jīvanaṃ varjanīyam ajīvato jñātṛtvānupapatteḥ //
SDS, Rāseśvaradarśana, 38.2 āyatanaṃ vidyānāṃ mūlaṃ dharmārthakāmamokṣāṇām /
Skandapurāṇa
SkPur, 2, 23.2 rudrasya nīlakaṇṭhatvaṃ tathāyatanavarṇanam //
SkPur, 7, 31.3 śūleśvaraṃ mahākāyaṃ rudrasyāyatanaṃ śubham //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 2.0 yata eva pratyayeṣu sukhādipratyayodbhavaḥ ata evāsau pratyayodbhavāt paśuḥ paravaśaḥ śabdānuvedhakrameṇa pade pade brāhmyādidevībhir ākṣipyamāṇaḥ na tu suprabuddhavat svatantraḥ tasya puryaṣṭakasya bhāvādeva punaḥpunarudbodhitavicitravāsanaḥ saṃsaret tattadbhogocitabhogāyatanāni śarīrāṇyarjayitvā gṛhṇāti cotsṛjati ca //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 7.2 iyadviśvaṃ yasya prasarakaṇikāsau vijayate paraḥ saṃvitspando lasadasamasaukhyāyatanabhūḥ //
Tantrasāra
TantraS, 7, 27.0 teṣv āyataneṣu ye mriyante teṣāṃ tatra tatra gatiṃ te vitaranti //
Tantrāloka
TĀ, 8, 211.2 tathāvidhāvatāreṣu mṛtāścāyataneṣu ye //
Ānandakanda
ĀK, 1, 12, 102.1 śatamāyatanaṃ tatra kūpaṃ navaśataṃ yathā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 11, 43, 1.0 āyatanānyupasaṃharati itītyādi //
ĀVDīp zu Ca, Sū., 20, 3, 1.6 prakṛtiḥ pratyāsannaṃ kāraṇaṃ vātādi adhiṣṭhānaṃ dūṣyaṃ liṅgāni lakṣaṇāni āyatanāni bāhyahetavo duṣṭāhārācārāḥ eṣāṃ vikalparūpo viśeṣo vikalpaviśeṣaḥ teṣāmaparisaṃkhyeyatvāditi /
ĀVDīp zu Ca, Sū., 26, 9.3, 15.0 tatra caraśarīrāvayavadhātūnāṃ deśena grahaṇaṃ mātrā vicāre praviśati śeṣaṃ svabhāve tathā rasavimāne vakṣyamāṇaṃ cātrāpraviṣṭam āhāraviśeṣāyatanam antarbhāvanīyaṃ yathāsambhavam //
ĀVDīp zu Ca, Sū., 28, 7.9, 20.0 prāṇāyatanasamuttha iti agre 'dhyāye vakṣyamāṇaśaṅkhādidaśaprāṇāyatanāśrayī //
ĀVDīp zu Ca, Sū., 28, 7.9, 20.0 prāṇāyatanasamuttha iti agre 'dhyāye vakṣyamāṇaśaṅkhādidaśaprāṇāyatanāśrayī //
ĀVDīp zu Ca, Sū., 28, 7.9, 21.0 marmopaghātīti prāṇāyatanavyatiriktakṣipratalahṛdayādimarmopaghātakārī //
ĀVDīp zu Ca, Sū., 28, 7.9, 22.0 marmaghātitvenaiva marmaviśeṣaprāṇāyatanasamutthatve labdhe punastadvacanaṃ prāṇāyatanamarmāśrayiṇo viśeṣeṇa kaṣṭatvapratipādanārtham //
ĀVDīp zu Ca, Sū., 28, 7.9, 22.0 marmaghātitvenaiva marmaviśeṣaprāṇāyatanasamutthatve labdhe punastadvacanaṃ prāṇāyatanamarmāśrayiṇo viśeṣeṇa kaṣṭatvapratipādanārtham //
ĀVDīp zu Ca, Vim., 1, 21, 1.0 āhārasya vidhiḥ prakāro vidhānaṃ vā ityāhāravidhiḥ tasya viśeṣo hitatvamahitatvaṃ ca tasyāyatanāni hetūn ity āhāravidhiviśeṣāyatanāni //
ĀVDīp zu Ca, Vim., 1, 21, 1.0 āhārasya vidhiḥ prakāro vidhānaṃ vā ityāhāravidhiḥ tasya viśeṣo hitatvamahitatvaṃ ca tasyāyatanāni hetūn ity āhāravidhiviśeṣāyatanāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 10.0 āyatanaṃ kāraṇam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 13.1, 10.0 hṛdayaṃ tad vijānīyād viśvasyāyatanaṃ mahat //
Śukasaptati
Śusa, 8, 3.7 yadā ca bahirnirgacchantī patinā nivāritā tadā sakhīṃ prāha sakhi adya tvayā sa mānavo yakṣāyatana ākāraṇīyaḥ yathāhaṃ tatra gatvā taṃ rame /
Śusa, 8, 3.13 sa pumānprajvalane kutūhalī yakṣāyatanaṃ muktvā tatrāvalokanāya gataḥ /
Śusa, 15, 6.17 atha prāpaḥ samastamahājanaṃ malayitvā puṣpākṣatādikam ādāya yakṣāyatane gatvā samīpasarasi snānaṃ kṛtvā yakṣapūjārthaṃ samāgacchantyāstasyāḥ pūrvasaṃketito jāro grahilībhūtastatkaṇṭhe nijabāhudvayaṃ yojayāmāsa /
Dhanurveda
DhanV, 1, 192.2 maṅgalaṃ puṇḍarīkākṣo maṅgalāyatanaṃ hariḥ //
Haribhaktivilāsa
HBhVil, 2, 141.1 prāptam āyatanād viṣṇoḥ śirasāṃ praṇato vahet /
HBhVil, 4, 24.2 kṛtvopalepanaṃ viṣṇor naras tv āyatane sadā /
Janmamaraṇavicāra
JanMVic, 1, 87.1 navacchidrāṇi tāny eva prāṇasyāyatanāni ca /
JanMVic, 1, 98.1 jarāśokasamāviṣṭaṃ rogāyatanam āturam /
JanMVic, 1, 145.1 yad vā kvāpi parameśvarāyatane śarīram ativāhya pūrve vidhau krameṇa parameśvarībhavati tad uktaṃ śrīsāttvatāyām /
JanMVic, 1, 153.2 vrajed āyatanaṃ naiva sa phalaṃ kiṃcid aśnute //
JanMVic, 1, 154.1 dīkṣāyatanavijñānadveṣiṇo ye tu cetasā /
JanMVic, 1, 163.2 śarīram evāyatanaṃ nānyad āyatanaṃ vrajet /
JanMVic, 1, 163.2 śarīram evāyatanaṃ nānyad āyatanaṃ vrajet /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 293.0 āgnīdhrāyatano vā eṣaḥ //
KaṭhĀ, 3, 4, 294.0 etarhi sva evāsmā āyatane rucaṃ dadhāti //
Mugdhāvabodhinī
MuA zu RHT, 1, 27.2, 1.0 śarīramūlaṃ sarve jñātavyamityāhāyatanam ityādi //
MuA zu RHT, 1, 27.2, 3.0 kiṃviśiṣṭaṃ śarīram āyatanaṃ vidyānāṃ vyākaraṇādicaturdaśasaṃkhyākāṅgānāṃ nivāsasthānaṃ punaḥ kiṃviśiṣṭaṃ mūlaṃ dharmārthakāmamokṣāṇāṃ caturṇāṃ padārthānāṃ mūlaṃ hetuḥ dharmādayaś catvāraḥ pratītā eva //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 188.2 iti hi bhikṣavo 'vidyāpratyayāḥ saṃskārāḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyayaḥ sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayamupādānam upādānapratyayo bhavo bhavapratyayā jātir jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ sambhavanti //
SDhPS, 7, 188.2 iti hi bhikṣavo 'vidyāpratyayāḥ saṃskārāḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyayaḥ sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayamupādānam upādānapratyayo bhavo bhavapratyayā jātir jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ sambhavanti //
SDhPS, 7, 190.1 avidyānirodhāt saṃskāranirodhaḥ saṃskāranirodhād vijñānanirodho vijñānanirodhānnāmarūpanirodho nāmarūpanirodhāt ṣaḍāyatananirodhaḥ ṣaḍāyatananirodhāt sparśanirodhaḥ sparśanirodhād vedanānirodho vedanānirodhāttṛṣṇānirodhas tṛṣṇānirodhādupādānanirodha upādānanirodhād bhavanirodho bhavanirodhājjātinirodho jātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante //
SDhPS, 7, 190.1 avidyānirodhāt saṃskāranirodhaḥ saṃskāranirodhād vijñānanirodho vijñānanirodhānnāmarūpanirodho nāmarūpanirodhāt ṣaḍāyatananirodhaḥ ṣaḍāyatananirodhāt sparśanirodhaḥ sparśanirodhād vedanānirodho vedanānirodhāttṛṣṇānirodhas tṛṣṇānirodhādupādānanirodha upādānanirodhād bhavanirodho bhavanirodhājjātinirodho jātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 41.1 ubhayoḥ kūlayos tāvan maṇḍitāyatanaiḥ śubhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 20.1 pṛthagāyatanaiḥ śubhrair liṅgairvālukamṛnmayaiḥ /
SkPur (Rkh), Revākhaṇḍa, 23, 9.1 anekayajñāyatanair vṛtāṅgī na hyatra kiṃcidyadatīrthamasti /
SkPur (Rkh), Revākhaṇḍa, 26, 58.2 anekaharmyasaṃchannam anekāyatanojjvalam //
SkPur (Rkh), Revākhaṇḍa, 35, 21.1 tatrāyatanāvāsena snāto hutahutāśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 13.1 devarājo jagāmāsau tīrthānyāyatanāni ca /
SkPur (Rkh), Revākhaṇḍa, 121, 12.1 tatastīrthānyanekāni puṇyānyāyatanāni ca /
SkPur (Rkh), Revākhaṇḍa, 157, 7.2 yeṣāṃ hṛdistho bhagavānmaṅgalāyatano hariḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 37.2 sāgraṃ tu yojanaśataṃ tīrthānyāyatanāni ca //
SkPur (Rkh), Revākhaṇḍa, 190, 14.1 tatra tīrthānyanekāni puṇyānyāyatanāni ca /
SkPur (Rkh), Revākhaṇḍa, 211, 22.1 tataścāyatanaṃ pārtha devadevasya śūlinaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 14, 10.2 anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kā kathā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 14, 16.0 prāṇāyataneṣu hiraṇyaśakalān kṛtvā //