Occurrences

Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Kāmasūtra
Viṣṇupurāṇa
Bhāratamañjarī
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 9, 11.1 viparyaye yathāyativyayaśca na bhakṣayati ityācāryāḥ //
ArthaŚ, 2, 10, 36.1 sadoṣam āyatipradarśanam abhibhartsanam //
ArthaŚ, 2, 10, 48.1 tatra sāma pañcavidhaṃ guṇasaṃkīrtanam sambandhopākhyānam parasparopakārasaṃdarśanam āyatipradarśanam ātmopanidhānam iti //
ArthaŚ, 2, 10, 52.1 asmin evaṃ kṛta idam āvayor bhavati ityāśājananam āyatipradarśanam //
ArthaŚ, 2, 16, 12.1 nāvikasārthavāhebhyaśca parihāram āyatikṣamaṃ dadyāt //
Mahābhārata
MBh, 12, 315, 2.1 uktāḥ smo yad bhagavatā tadātvāyatisaṃhitam /
Manusmṛti
ManuS, 7, 163.2 tadā tv āyatisaṃyuktaḥ saṃdhir jñeyo dvilakṣaṇaḥ //
ManuS, 7, 208.2 yathā mitraṃ dhruvaṃ labdhvā kṛśam apy āyatikṣamam //
Rāmāyaṇa
Rām, Utt, 74, 7.2 hitaṃ cāyatiyuktaṃ ca prayatau vaktum arhathaḥ //
Daśakumāracarita
DKCar, 2, 1, 14.1 yena ca tatsakalameva kanyāntaḥpuramagniparītamiva piśācopahatamiva vepamānam anirūpyamāṇatadātvāyativibhāgam agaṇyamānarahasyarakṣāsamayam avanitalavipravidhyamānagātram ākrandavidīryamāṇakaṇṭham aśrusroto 'vaguṇṭhitakapolatalam ākulībabhūva //
Kāmasūtra
KāSū, 3, 1, 5.3 viśeṣataśca kanyāmātur anukūlāṃstadātvāyatiyuktān darśayeyuḥ //
KāSū, 6, 1, 1.6 na cānupāyenārthān sādhayed āyatisaṃrakṣaṇārtham /
KāSū, 6, 5, 30.1 āyatyarthinī tu tam āśritya cānarthaṃ praticikīrṣantī naiva pratigṛhṇīyāt //
KāSū, 6, 6, 8.1 anyārthaparigrahe saktād āyaticchedanam arthasya niṣkramaṇaṃ lokavidviṣṭasya vā nīcasya gamanam āyatighnam artho 'narthānubandhaḥ //
KāSū, 6, 6, 8.1 anyārthaparigrahe saktād āyaticchedanam arthasya niṣkramaṇaṃ lokavidviṣṭasya vā nīcasya gamanam āyatighnam artho 'narthānubandhaḥ //
KāSū, 6, 6, 9.1 svena vyayena śūrasya mahāmātrasya prabhavato vā lubdhasya gamanaṃ niṣphalam api vyasanapratīkārārthaṃ mahataścārthaghnasya nimittasya praśamanam āyatijananaṃ vā so 'nartho 'rthānubandhaḥ //
Viṣṇupurāṇa
ViPur, 4, 20, 53.1 yo 'yaṃ sāmpratam etad bhūmaṇḍalam akhaṇḍitāyatidharmeṇa pālayatīti //
Bhāratamañjarī
BhāMañj, 5, 109.2 śreyaḥ śāntanavenoktaṃ satyamāyatidarśinā //
BhāMañj, 5, 166.1 janmāntare 'pyasukhadaṃ ghoramāyatidarśinaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 38.2, 1.0 hitameveti āyativiśuddham eva tadātve duḥkhakaram api //
ĀVDīp zu Ca, Sū., 28, 38.2, 2.0 priyameveti tadātve sukhakaram āyativiruddham //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 22.1 karmātiśayaduḥkhārtipradāvāyatināśanau /