Occurrences

Mahābhārata
Manusmṛti
Kirātārjunīya
Kāmasūtra
Bhāgavatapurāṇa

Mahābhārata
MBh, 2, 55, 13.2 āyatiṃ ca tadātvaṃ ca ubhe sadyo vyanāśayat //
MBh, 3, 227, 4.2 evam apyāyatiṃ rakṣan nābhyanujñātum arhati //
MBh, 4, 59, 16.2 pāṇḍavasya rathāt tūrṇaṃ śalabhānām ivāyatim /
MBh, 6, 54, 4.1 śastrāṇām atha tāṃ vṛṣṭiṃ śalabhānām ivāyatim /
Manusmṛti
ManuS, 7, 178.1 āyatiṃ sarvakāryāṇāṃ tadātvaṃ ca vicārayet /
Kirātārjunīya
Kir, 2, 35.1 śivam aupayikaṃ garīyasīṃ phalaniṣpattim adūṣitāyatim /
Kāmasūtra
KāSū, 3, 5, 2.7 āyatiṃ cāsya varṇayet /
KāSū, 5, 1, 2.1 teṣu sādhyatvam anatyayaṃ gamyatvam āyatiṃ vṛttiṃ cādita eva parīkṣeta //
KāSū, 5, 5, 15.2 praṇidhinā cāyatim asyāḥ saṃdūṣya rājani vidviṣṭa iti kalatrāvagrahopāyenainām antaḥpuraṃ praveśayed iti pracchannayogāḥ /
KāSū, 5, 6, 6.2 teṣām upāvartane dhātreyikāśca abhyantarasaṃsṛṣṭā āyatiṃ darśayantyaḥ prayateran /
KāSū, 6, 4, 25.1 āyatiṃ prasamīkṣyādau lābhaṃ prītiṃ ca puṣkalām /
KāSū, 6, 5, 29.1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ vā lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya vā anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī vā kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt //
Bhāgavatapurāṇa
BhāgPur, 4, 1, 44.1 āyatiṃ niyatiṃ caiva sute merus tayor adāt /