Occurrences

Arthaśāstra
Aṣṭādhyāyī
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Rasaprakāśasudhākara
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 3, 18.1 stambhasya parikṣepaḥ ṣaḍāyāmo dviguṇo nikhātaḥ cūlikāyāścaturbhāgaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 16.0 yasya ca āyāmaḥ //
Amarakośa
AKośa, 2, 379.2 dairghyamāyāma ārohaḥ pariṇāho viśālatā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 13, 30.1 tatpūrvarūpaṃ davathuḥ sirāyāmo 'ṅgagauravam /
AHS, Utt., 37, 17.1 hṛtpīḍordhvānilastambhaḥ sirāyāmo 'sthiparvaruk /
Divyāvadāna
Divyāv, 8, 230.0 tatra tāmrākṣo nāma ajagaraḥ prativasati raudraḥ paraprāṇaharaḥ paramadurgandhaḥ pañcayojanāyāmaḥ //
Kirātārjunīya
Kir, 7, 6.2 tejobhiḥ kanakanikāṣarājigaurair āyāmaḥ kriyata iva sma sātirekaḥ //
Kir, 13, 27.1 avibhāvitaniṣkramaprayāṇaḥ śamitāyāma ivātiraṃhasā saḥ /
Kūrmapurāṇa
KūPur, 2, 11, 30.2 prāṇaḥ svadehajo vāyurāyāmastannirodhanam //
Liṅgapurāṇa
LiPur, 1, 48, 5.2 lakṣayojana āyāmastasyaivaṃ tu mahāgireḥ //
Matsyapurāṇa
MPur, 113, 22.1 jambūdvīpasya vistārasteṣāmāyāma ucyate /
MPur, 125, 39.1 śatayojanasāhasro vistārāyāma ucyate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 16, 2.0 tasya āyāmo nigraho nirodhaḥ sa prāṇāyāmaḥ //
Suśrutasaṃhitā
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Rasaprakāśasudhākara
RPSudh, 1, 38.1 kalāṃgulas tadāyāmaścotsedho 'pi navāṃgulaḥ /
Tantrāloka
TĀ, 8, 99.2 vidyutvāṃstrisahasrocchridāyāmo 'tra phalāśinaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 12.2 āyāmo rakṣasāṃ bhīmaḥ sampiṣṭo vānareṇa tu //