Occurrences

Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Aṣṭasāhasrikā
ASāh, 11, 3.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante udyānamanasikārā utpatsyante gurumanasikārā utpatsyante ākhyānamanasikārā utpatsyante cauramanasikārā utpatsyante gulmasthānamanasikārā utpatsyante viśikhāmanasikārā utpatsyante śibikāmanasikārā utpatsyante sukhamanasikārā utpatsyante duḥkhamanasikārā utpatsyante bhayamanasikārā utpatsyante strīmanasikārā utpatsyante puruṣamanasikārā utpatsyante napuṃsakamanasikārā utpatsyante priyāpriyavyatyastamanasikārā utpatsyante mātāpitṛpratisaṃyuktā manasikārā utpatsyante bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante cailamanasikārā utpatsyante śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārāḥ sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārāḥ kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ ityetāṃścānyāṃś ca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām antarāyaṃ kariṣyati cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām /
Buddhacarita
BCar, 6, 26.1 anena tava bhāvena bāndhavāyāsadāyinā /
Carakasaṃhitā
Ca, Sū., 17, 66.1 sandhīnāṃ sphuṭanaṃ glānir akṣṇor āyāsa eva ca /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Nid., 5, 10.1 sādhyānāmapi hyupekṣyamāṇānāṃ tvaṅmāṃsaśoṇitalasīkākothakledasaṃsvedajāḥ krimayo 'bhimūrchanti te bhakṣayantastvagādīn doṣāḥ punardūṣayanta imānupadravān pṛthak pṛthag utpādayanti tatra vātaḥ śyāvāruṇavarṇaṃ paruṣatāmapi ca raukṣyaśūlaśoṣatodavepathuharṣasaṅkocāyāsastambhasuptibhedabhaṅgān pittaṃ dāhasvedakledakothasrāvapākarāgān śleṣmā tvasya śvaityaśaityakaṇḍūsthairyagauravotsedhopasnehopalepān krimayastu tvagādīṃścaturaḥ sirāḥ snāyūścāsthīnyapi taruṇānyādadate //
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Nid., 7, 4.1 tatra doṣanimittāś catvāraḥ puruṣāṇām evaṃvidhānāṃ kṣipram abhinirvartante tadyathā bhīrūṇām upakliṣṭasattvānām utsannadoṣāṇāṃ samalavikṛtopahitāny anucitāny āhārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogam api viṣamam ācaratām anyāś ca śarīraceṣṭā viṣamāḥ samācaratām atyupakṣīṇadehānāṃ vyādhivegasamudbhramitānām upahatamanasāṃ vā kāmakrodhalobhaharṣabhayamohāyāsaśokacintodvegādibhir bhūyo 'bhighātābhyāhatānāṃ vā manasy upahate buddhau ca pracalitāyām abhyudīrṇā doṣāḥ prakupitā hṛdayam upasṛtya manovahāni srotāṃsy āvṛtya janayanty unmādam //
Ca, Nid., 7, 6.1 tasyemāni pūrvarūpāṇi tadyathā śirasaḥ śūnyatā cakṣuṣor ākulatā svanaḥ karṇayoḥ ucchvāsasyādhikyam āsyasaṃsravaṇam anannābhilāṣārocakāvipākāḥ hṛdgrahaḥ dhyānāyāsasammohodvegāś cāsthāne satataṃ lomaharṣaḥ jvaraś cābhīkṣṇam unmattacittatvam udarditvam arditākṛtikaraṇaṃ ca vyādheḥ svapne cābhīkṣṇaṃ darśanaṃ bhrāntacalitānavasthitānāṃ rūpāṇām apraśastānāṃ ca tilapīḍakacakrādhirohaṇaṃ vātakuṇḍalikābhiś conmathanaṃ nimajjanaṃ ca kaluṣāṇām ambhasām āvarte cakṣuṣoś cāpasarpaṇam iti //
Ca, Śār., 4, 38.2 amarṣiṇamanubandhakopaṃ chidraprahāriṇaṃ krūramāhārātimātrarucimāmiṣapriyatamaṃ svapnāyāsabahulamīrṣyuṃ rākṣasaṃ vidyāt /
Ca, Śār., 4, 38.4 kruddhaśūramakruddhabhīruṃ tīkṣṇamāyāsabahulaṃ saṃtrastagocaram āhāravihāraparaṃ sārpaṃ vidyāt /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Indr., 5, 18.1 dhyānāyāsau tathodvegau mohaścāsthānasaṃbhavaḥ /
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 1, 4, 23.1 prakṣipya ṣoḍaśīṃ mātrāṃ vihāyāyāsamaithunam /
Mahābhārata
MBh, 1, 116, 30.54 āyāsakṛpaṇā mādrī pratyuvāca pṛthāṃ tataḥ /
MBh, 2, 70, 15.2 duḥkhāyāsabhujo 'tyarthaṃ yuktān apyuttamair guṇaiḥ //
MBh, 3, 2, 27.2 śokaharṣau tathāyāsaḥ sarvaṃ snehāt pravartate //
MBh, 3, 247, 11.2 na śoko na jarā tatra nāyāsaparidevane //
MBh, 3, 253, 3.2 āyāsam ugraṃ prativedayanto mahāhavaṃ śatrubhir vāvamānam //
MBh, 5, 36, 57.2 bahūn bahutvād āyāsān sahantītyupamā satām //
MBh, 6, BhaGī 18, 24.2 kriyate bahulāyāsaṃ tadrājasamudāhṛtam //
MBh, 11, 20, 31.1 āsām ātapataptānām āyāsena ca yoṣitām /
MBh, 12, 26, 25.2 āyāso vāpi yanmūlastad ekāṅgam api tyajet //
MBh, 12, 104, 9.2 viramecchuṣkavairebhyaḥ kaṇṭhāyāsaṃ ca varjayet //
MBh, 12, 168, 34.2 āyāso vā yatomūlastad ekāṅgam api tyajet //
MBh, 12, 215, 30.2 nāyāso vidyate śakra paśyato lokavidyayā //
MBh, 12, 219, 17.2 evaṃ pravṛddhaṃ praṇudenmanojaṃ saṃtāpam āyāsakaraṃ śarīrāt //
MBh, 12, 246, 4.2 āyāsaiḥ saṃyataḥ pāśaiḥ phalāni pariveṣṭayan //
MBh, 14, 29, 9.2 āyāsaṃ janayāmāsa rāmasya ca mahātmanaḥ //
MBh, 14, 37, 2.1 saṃghāto rūpam āyāsaḥ sukhaduḥkhe himātapau /
MBh, 15, 15, 9.1 te vinīya tam āyāsaṃ kururājaviyogajam /
Rāmāyaṇa
Rām, Ay, 16, 9.2 tasya mām adya samprekṣya kimāyāsaḥ pravartate //
Rām, Ay, 22, 1.1 sāpanīya tam āyāsam upaspṛśya jalaṃ śuci /
Rām, Ay, 58, 56.1 hā rāghava mahābāho hā mamāyāsanāśana /
Rām, Ay, 63, 3.2 āyāsaṃ hi vineṣyantaḥ sabhāyāṃ cakrire kathāḥ //
Rām, Ay, 79, 19.2 dainyapādapasaṃghena śokāyāsādhiśṛṅgiṇā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 48.2 nadījalodamanthāhaḥsvapnāyāsātapāṃs tyajet //
AHS, Sū., 14, 15.1 samīraṇātapāyāsaiḥ kim utālpabalair narān /
AHS, Sū., 17, 28.2 nivātaṃ gṛham āyāso guruprāvaraṇaṃ bhayam //
AHS, Śār., 1, 44.1 ativyavāyam āyāsaṃ bhāraṃ prāvaraṇaṃ guru /
AHS, Nidānasthāna, 4, 5.1 ānāhaḥ śaṅkhabhedaśca tatrāyāsātibhojanaiḥ /
AHS, Nidānasthāna, 4, 21.2 āyāsāt pavanaḥ kṣudraḥ kṣudrāṃ hidhmāṃ pravartayet //
AHS, Nidānasthāna, 9, 10.2 tatsaṃkṣobhāt kṣate sāsram āyāsāccātirug bhavet //
AHS, Nidānasthāna, 15, 47.2 jīrṇājīrṇe tathāyāsasaṃkṣobhasvapnajāgaraiḥ //
AHS, Nidānasthāna, 16, 33.1 laṅghanāyāsarūkṣoṣṇakāmatā ca kaphāvṛte /
AHS, Cikitsitasthāna, 15, 126.1 āyāsādhvadivāsvapnayānāni ca parityajet /
AHS, Utt., 1, 17.2 śukkrodhalaṅghanāyāsāḥ stanyanāśasya hetavaḥ //
AHS, Utt., 21, 41.1 vātapittajvarāyāsaistāluśoṣastadāhvayaḥ /
AHS, Utt., 40, 75.1 etat tad amṛtaṃ sākṣājjagadāyāsavarjitam /
Bhallaṭaśataka
BhallŚ, 1, 86.1 asthānodyogaduḥkhaṃ jahihi na hi nabhaḥ paṅgusaṃcārayogyaṃ svāyāsāyaiva sādho tava śalabha javābhyāsadurvāsaneyam /
Bodhicaryāvatāra
BoCA, 8, 71.2 tadarthamarjanāyāso narakādiṣu ca vyathā //
BoCA, 8, 85.2 kalahāyāsaśūnyāsu śāntāsu vanabhūmiṣu //
BoCA, 9, 98.2 kimarthamayamāyāsaḥ bādhā kasya kuto bhavet //
BoCA, 9, 156.1 śokāyāsairviṣādaiśca mithaśchedanabhedanaiḥ /
BoCA, 10, 44.1 lābhinyaḥ santu bhikṣuṇyaḥ kalahāyāsavarjitāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 245.1 nāsty eva ca mamāyāsaḥ śaratkāntyunmanā yataḥ /
BKŚS, 18, 528.1 yadarthaṃ cāyam āyāsaḥ prāptaḥ kṛcchratamas tvayā /
BKŚS, 22, 42.2 kṛcchrāyāsaśataprāpyāṃ na kṛcchrādhigatām iti //
BKŚS, 22, 249.1 tenāyāsaphalaṃ tatra viśaṅke gamanaṃ tava /
BKŚS, 24, 15.2 sukhasaṃvaraṇāyāsād viparītas tu duḥkhitaḥ //
Daśakumāracarita
DKCar, 1, 1, 67.1 kadācidvāmadevaśiṣyaḥ somadevaśarmā nāma kaṃcid ekaṃ bālakaṃ rājñaḥ puro nikṣipyābhāṣata deva rāmatīrthe snātvā pratyāgacchatā mayā kānanāvanau vanitayā kayāpi dhāryamāṇamenamujjvalākāraṃ kumāraṃ vilokya sādaram abhāṇi sthavire kā tvam etasminnaṭavīmadhye bālakamudvahantī kimarthamāyāsena bhramasīti //
DKCar, 1, 5, 18.4 tasmādalamalamāyāsena śītalopacāre /
DKCar, 2, 2, 35.1 bādhito 'pi cālpāyāsapratisamāhitastamapi doṣaṃ nirhṛtya śreyase 'nalpāya kalpate //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 8, 49.0 pañcame mantracintayā mahāntamāyāsamanubhavati //
DKCar, 2, 8, 60.0 kathamivāsyājasracintāyāsavihvalamanaso varākasya nidrāsukhamupanamet //
DKCar, 2, 8, 73.0 tadevamaharniśam avihitasukhaleśam āyāsabahulam aviralakadarthanaṃ ca nayato 'nayajñasyāstāṃ cakravartitā svamaṇḍalamātramapi durārakṣyaṃ bhavet //
DKCar, 2, 8, 87.0 kimidamaparyāptaṃ yadanyāyārjitāyāsaḥ kriyate //
Divyāvadāna
Divyāv, 7, 34.0 tasyāśca bhikṣāyāmāyāsaḥ sampannaḥ //
Kirātārjunīya
Kir, 7, 3.1 dhūtānām abhimukhapātibhiḥ samīrair āyāsād aviśadalocanotpalānām /
Kir, 11, 68.2 asthānavihitāyāsaḥ kāmaṃ jihretu vā bhavān //
Kir, 17, 8.1 tasyāhavāyāsavilolamauleḥ saṃrambhatāmrāyatalocanasya /
Kāmasūtra
KāSū, 2, 10, 21.1 tatra subhṛśaḥ kalaho ruditam āyāsaḥ śiroruhāṇām avakṣodanaṃ prahaṇanam āsanācchayanād vā mahyāṃ patanaṃ mālyabhūṣaṇāvamokṣo bhūmau śayyā ca //
Kūrmapurāṇa
KūPur, 1, 29, 18.2 āyāsabahulā loke yāni cānyāni śaṅkara //
KūPur, 1, 45, 44.2 na teṣu śoko nāyāso nodvegaḥ kṣudbhayaṃ na ca //
Liṅgapurāṇa
LiPur, 1, 18, 12.1 acetanāya cintyāya cetanāyāsahāriṇe /
LiPur, 1, 29, 80.1 prasthānādikamāyāsaṃ svadehasya caredyatiḥ /
Matsyapurāṇa
MPur, 16, 56.1 punar bhojanamadhvānaṃ yānamāyāsamaithunam /
MPur, 93, 71.1 yasmādāyāsakarmāṇi tavādhīnāni sarvadā /
Suśrutasaṃhitā
Su, Sū., 19, 36.1 vraṇe śvayathurāyāsāt sa ca rāgaśca jāgarāt /
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 13, 46.2 krodhāyāsaprakupito vāyuḥ pittena saṃyutaḥ //
Su, Śār., 2, 25.1 ṛtau prathamadivasāt prabhṛti brahmacāriṇī divāsvapnāñjanāśrupātasnānānulepanābhyaṅganakhachedanapradhāvanahasanakathanātiśabdaśravaṇāvalekhanānilāyāsān pariharet /
Su, Śār., 2, 25.2 kiṃ kāraṇaṃ divā svapantyāḥ svāpaśīlaḥ añjanādandhaḥ rodanād vikṛtadṛṣṭiḥ snānānulepanādduḥkhaśīlas tailābhyaṅgāt kuṣṭhī nakhāpakartanāt kunakhī pradhāvanāccañcalo hasanācchyāvadantauṣṭhatālujihvaḥ pralāpī cātikathanāt atiśabdaśravaṇādbadhiraḥ avalekhanāt khalatiḥ mārutāyāsasevanādunmatto garbho bhavatītyevametān pariharet /
Su, Śār., 10, 18.1 prāyaśaścaināṃ prabhūtenoṣṇodakena pariṣiñcet krodhāyāsamaithunādīn pariharet //
Su, Cik., 24, 38.1 śarīrāyāsajananaṃ karma vyāyāmasaṃjñitam /
Su, Cik., 37, 62.1 evaṃ praṇihite bastau mandāyāso 'tha mandavāk /
Su, Utt., 7, 39.1 śokajvarāyāsaśiro'bhitāpair abhyāhatā yasya narasya dṛṣṭiḥ /
Su, Utt., 18, 18.2 durdinātyuṣṇaśīteṣu cintāyāsabhrameṣu ca //
Su, Utt., 42, 78.1 ajīrṇādhyaśanāyāsaviruddhānnopasevanāt /
Su, Utt., 45, 3.1 krodhaśokabhayāyāsaviruddhānnātapānalān /
Su, Utt., 64, 40.2 vyāyāmamuṣṇamāyāsaṃ maithunaṃ pariśoṣi ca //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.30 dṛṣṭasyaivopāyasya taducchedakasya sukarasya vidyamānatvāttattvajñānasya tv anekajanmābhyāsaparamparāyāsasādhyatayātiduṣkaratvāt /
STKau zu SāṃKār, 1.2, 2.21 tasmād vaidikasya tāpatrayapratīkārahetor muhūrtayāmāhorātramāsasaṃvatsarādinirvartanīyatayānekajanmaparaṃparāyāsasaṃpādanīyād vivekajñānād īṣatkaratvāt punar api vyarthā jijñāsetyāśaṅkyāha //
Viṣṇupurāṇa
ViPur, 1, 17, 78.1 āyāsaḥ smaraṇe ko 'sya smṛto yacchati śobhanam /
ViPur, 1, 19, 41.2 āyāsāyāparaṃ karma vidyānyā śilpanaipuṇam //
ViPur, 2, 2, 51.2 na teṣu śoko nāyāso nodvegaḥ kṣudbhayādikam //
ViPur, 2, 13, 57.3 kimāyāsasaho na tvaṃ pīvānasi nirīkṣyase //
ViPur, 2, 13, 58.3 na śrānto 'smi na cāyāsaḥ soḍhavyo 'sti mahīpate //
ViPur, 3, 15, 10.1 tataḥ krodhavyavāyādīnāyāsaṃ ca dvijaiḥ saha /
ViPur, 5, 20, 42.2 gajayuddhakṛtāyāsasvedāmbukaṇikācitam //
ViPur, 6, 1, 15.1 upavāsas tathāyāso vittotsargas tathā kalau /
ViPur, 6, 2, 18.2 svalpāyāsena dharmajñās tena tuṣṭo 'smy ahaṃ kaleḥ //
ViPur, 6, 5, 32.2 śvāsakāsamahāyāsasamudbhūtaprajāgaraḥ //
ViPur, 6, 8, 11.1 yad asya kathanāyāsair yojito 'si mayā guro /
Śatakatraya
ŚTr, 2, 98.1 ardhaṃ suptvā niśāyāḥ sarabhasasuratāyāsasannaślathāṅgaprodbhūtāsahyatṛṣṇo madhumadanirato harmyapṛṣṭhe vivikte /
Abhidhānacintāmaṇi
AbhCint, 2, 232.1 prayāsāyāsavyāyāmā unmādaścittaviplavaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 10, 8.2 duḥkham āyāsadaṃ karma tad adyāpy uparamyatām //
Aṣṭāvakragīta, 16, 3.1 āyāsāt sakalo duḥkhī nainaṃ jānāti kaścana /
Bhāgavatapurāṇa
BhāgPur, 3, 30, 16.2 kāsaśvāsakṛtāyāsaḥ kaṇṭhe ghuraghurāyate //
BhāgPur, 8, 8, 40.1 devāḥ svaṃ bhāgamarhanti ye tulyāyāsahetavaḥ /
Bhāratamañjarī
BhāMañj, 1, 127.2 anekayojanāyāsau sthitau kuñjarakacchapau //
BhāMañj, 1, 396.2 kaḥ sahetāpadāvāsaṃ sāyāsaṃ janma mānuṣam //
BhāMañj, 1, 981.2 tataḥ sa maraṇāyāsādvirarāma munīśvaraḥ //
BhāMañj, 5, 148.1 paropakāracaturāḥ parāyāsāsahiṣṇavaḥ /
BhāMañj, 5, 150.2 āyāso jīvitaṃ yeṣāṃ nidhanaṃ ca priyāśiṣaḥ //
BhāMañj, 7, 678.2 avadatsarvasaṃhārasaṃtrāsāyāsakātaraḥ //
BhāMañj, 8, 53.2 bhīṣmadroṇavadhāyāsavaiphalyāt paritapyatām //
BhāMañj, 12, 9.1 āyāsāya prayāso 'yaṃ śokavyasanasaṃbhavaḥ /
BhāMañj, 13, 47.1 tyajāmyāyāsavirasām etāṃ kutsitajīvikām /
BhāMañj, 13, 168.2 śuśoca viṣamāyāsamūrchāvihvalamānasaḥ //
BhāMañj, 13, 593.2 āyāsaniyamāvāsaṃ śvacarmāstīrṇapakkaṇam //
BhāMañj, 13, 615.1 vipule durdināyāse lubdhakaḥ kānane purā /
BhāMañj, 13, 740.2 kṣayodayavyayāyāsairna cetaḥ paribhūyate //
BhāMañj, 13, 1622.1 tāṃ caṇḍakiraṇasphārasaṃtāpāyāsamūrchitām /
Garuḍapurāṇa
GarPur, 1, 115, 27.2 vyādhiśokajarāyāsairardhaṃ tadapi niṣphalam //
GarPur, 1, 150, 5.2 ānāhaḥ śaṅkhabhedaśca tatrāyāso 'tibhojanaiḥ //
GarPur, 1, 151, 4.2 āyāsātpavanaḥ kruddhaḥ kṣudrāṃ hikkāṃ pravartayet //
GarPur, 1, 151, 5.2 vṛddhimāyāsato yāti bhuktamātre ca mārdavam //
GarPur, 1, 163, 5.2 śothasphuraṇanistodabhedāyāsārtiharṣavān //
GarPur, 1, 166, 45.2 jīrṇājīrṇe tathāyāsakṣobhasnigdhaprajāgaraiḥ //
GarPur, 1, 167, 32.1 laṅghanāyāsarūkṣoṣṇakāmatā ca kaphāvṛte /
GarPur, 1, 168, 9.1 śyāmatvam aṅgaviśleṣabalamāyāsavardhanam /
Kathāsaritsāgara
KSS, 2, 2, 128.2 trāsāyāsapariśrāntā tṛṣārtā samapadyata //
KSS, 3, 6, 195.1 ākarṣaṇaṃ ca sāyāsaṃ tat kaścit sūpakṛd varam /
KSS, 4, 1, 30.1 tasmād viphalam āyāsaṃ jahīhi mṛgayārasam /
Narmamālā
KṣNarm, 1, 56.2 vinā dhanaṃ vināyāsaṃ sarvasvaharaṇaṃ vinā //
KṣNarm, 1, 66.1 tato mūrtairivāyāsaiḥ sahasaiva puraḥsaraiḥ /
KṣNarm, 2, 22.1 bhārakocchṛṅkhalāyāsakhaṇḍalekhyādiyuktibhiḥ /
Tantrāloka
TĀ, 1, 87.2 dhāvanaṃ plavanaṃ caiva āyāsaḥ śaktivedanam //
Ānandakanda
ĀK, 1, 17, 67.2 sakṛdambhoviśoṣaś ced rūkṣāyāsādikarmabhiḥ //
ĀK, 1, 19, 145.1 saktukaṭvamlalavaṇarūkṣāyāsātapāṃstyajet /
Āryāsaptaśatī
Āsapt, 2, 100.1 āyāsaḥ parahiṃsā vaitaṃsikasārameya tava sāraḥ /
Śyainikaśāstra
Śyainikaśāstra, 3, 10.1 vyāyāmāccopaghātācca pratyutāyāsavedanam /
Śyainikaśāstra, 3, 11.2 āyāsasādhyamapyantarna nāma mudamañcati //
Śyainikaśāstra, 3, 54.3 vṛthāyāso bhaveddhvaṃsaḥ svīyeṣvevānudṛśyate //
Śyainikaśāstra, 3, 57.1 cātyāyāsakarī sā tu pramodāyopajāyate //
Śyainikaśāstra, 4, 46.2 tānnātijāgarāyāsaiḥ kleśayellālayenmuhuḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 44.0 vārtākaṃ vṛntākaṃ śapharīṃ kṣudramatsyān ciñcā prasiddhā vyāyāmaṃ śarīrāyāsajananaṃ karma maithunaṃ strīsevā madyādikamiti sugamam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 5.0 kanyakā kumārī mardanasya yāvat ślakṣṇatvaṃ syāt bahutarāyāsenetyarthaḥ //
Gheraṇḍasaṃhitā
GherS, 5, 15.2 tadā yogo bhavet siddho vināyāsena kathyate //
Janmamaraṇavicāra
JanMVic, 1, 131.3 tatrendriyāṇāṃ sammohaḥ śvāsāyāsaparītatā //
Mugdhāvabodhinī
MuA zu RHT, 3, 27.2, 4.0 kiṃ kṛtvā itthamuktaprakāreṇa anekairdoṣaiḥ anekakaṣṭaiḥ bahuśramairbahvāyāsairgaganacāraṇaṃ matvā abhrakacāraṇaṃ jñātvā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 9.2, 6.0 tataśca bījādijāraṇakrameṇālpāyāsenaiva dehalohakaratvarūpottamasiddhipradaśca bhavatītyarthaḥ //
Rasārṇavakalpa
RAK, 1, 463.2 nāginyā bhramarāyāsaṃ sūto gṛhṇāti tatkṣaṇāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 189, 40.2 ekādaśī pāpaharā narendra bahvāyāsair labhyate mānavānām //
Sātvatatantra
SātT, 4, 82.1 śravaṇaṃ kīrtanaṃ viṣṇau prītyāyāsau tu yo naraḥ /
Yogaratnākara
YRā, Dh., 390.2 madatṛḍdāhakṛcchukrastambhanāyāsamohakṛt //