Occurrences

Aitareyopaniṣad
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ānandakanda
Āyurvedadīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Aitareyopaniṣad
AU, 2, 5, 1.2 śataṃ mā pura āyasīr arakṣann adha śyeno javasā nir adīyam /
Atharvaveda (Paippalāda)
AVP, 1, 110, 4.2 puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroc camaso dṛṃhatā tam //
Atharvaveda (Śaunaka)
AVŚ, 10, 1, 20.1 svāyasā asayaḥ santi no gṛhe vidmā te kṛtye yatidhā parūṃṣi /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 17.1 tāmrāyasenety ātharvaṇaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 28, 7.1 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīriti lohitāyasaṃ kṣuraṃ tiryañcaṃ nidhāya pravapati /
Gobhilagṛhyasūtra
GobhGS, 2, 9, 17.0 athāyasena pracchidyānaḍuhe gomaye nidadhāti //
GobhGS, 4, 8, 12.0 āyasān vadhakāmaḥ //
Kauśikasūtra
KauśS, 4, 1, 25.0 evam āyasalohān //
KauśS, 5, 4, 14.0 yāṃ tvā gandharvo akhanad vṛṣaṇas te khanitāro vṛṣā tvam asy oṣadhe vṛṣāsi vṛṣṇyāvati vṛṣaṇe tvā khanāmasīty ucchuṣmāparivyādhāv āyasena khanati //
Khādiragṛhyasūtra
KhādGS, 2, 3, 27.0 sakṛdāyasena pracchidyānaḍuhe gomaye keśān kuryāt //
Kātyāyanaśrautasūtra
KātyŚS, 20, 7, 5.0 āyasā itareṣām //
Kāṭhakagṛhyasūtra
KāṭhGS, 40, 12.2 śundhi śiro māsyāyuḥ pramoṣīr iti lauhāyasaṃ kṣuraṃ keśavāpāya prayacchati //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 5, 22.0 sarvāyasāni dakṣiṇā //
Mānavagṛhyasūtra
MānGS, 1, 21, 7.3 iti lauhāyasaṃ kṣuraṃ keśavāpāya prayacchati //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 3, 5, 8.1 tāmrarajatajātarūpāyasīṃ mudrāṃ kārayitvoccā te jātam andhasa iti caturthenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 5.2 kāṃsyena brahmavarcasakāmasya dohanena paśukāmasya mṛnmayena pratiṣṭhākāmasyāyasenābhicarataḥ //
VārŚS, 2, 1, 5, 20.2 puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroc camaso dṛṃhata tam /
Āpastambaśrautasūtra
ĀpŚS, 16, 14, 5.2 puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroccamaso dṛṃhatā tam iti śarkarā abhimantryāyaṃ so agnir iti catasro madhye prācīr iṣṭakā gārhapatyacitāv upadadhāti //
ĀpŚS, 18, 10, 18.1 sarvāyasāni dakṣiṇā //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 3, 19.0 lauhāyasaṃ ca kaulālam //
Śatapathabrāhmaṇa
ŚBM, 13, 2, 2, 16.0 hiraṇmayo'śvasya śāso bhavati lohamayāḥ paryaṅgyāṇāmāyasā itareṣāṃ jyotirvai hiraṇyaṃ rāṣṭramaśvamedho jyotireva tadrāṣṭre dadhāty atho hiraṇyajyotiṣaiva yajamānaḥ svargaṃ lokamety atho anūkāśameva taṃ kurute svargasya lokasya samaṣṭyai //
ŚBM, 13, 2, 2, 19.0 atha yadāyasā itareṣām viḍvā itare paśavo viśa etadrūpaṃ yadayo viśameva tadviśā samardhayati vaitasa iṭasūna uttarato'śvasyāvadyanty ānuṣṭubho vā aśva ānuṣṭubhaiṣā dik svāyāmevainaṃ taddiśi dadhāty atha yadvaitasa iṭasūne 'psuyonirvā aśvo 'psujā vetasaḥ svayaivainaṃ yonyā samardhayati //
ŚBM, 13, 3, 4, 5.0 ayasmayena caruṇā tṛtīyāmāhutiṃ juhoti āyasyo vai prajā rudraḥ sviṣṭakṛt prajā eva rudrād antardadhāti tasmādyatraiṣāśvamedha āhutirhūyate na tatra rudraḥ prajā abhimanyate //
Ṛgveda
ṚV, 1, 52, 8.2 ayacchathā bāhvor vajram āyasam adhārayo divy ā sūryaṃ dṛśe //
ṚV, 1, 56, 3.2 yena śuṣṇam māyinam āyaso made dudhra ābhūṣu rāmayan ni dāmani //
ṚV, 1, 58, 8.2 agne gṛṇantam aṃhasa uruṣyorjo napāt pūrbhir āyasībhiḥ //
ṚV, 1, 80, 12.2 abhy enaṃ vajra āyasaḥ sahasrabhṛṣṭir āyatārcann anu svarājyam //
ṚV, 1, 81, 4.2 śriya ṛṣva upākayor ni śiprī harivān dadhe hastayor vajram āyasam //
ṚV, 1, 116, 15.2 sadyo jaṅghām āyasīṃ viśpalāyai dhane hite sartave praty adhattam //
ṚV, 1, 121, 9.1 tvam āyasam prati vartayo gor divo aśmānam upanītam ṛbhvā /
ṚV, 2, 20, 8.2 prati yad asya vajram bāhvor dhur hatvī dasyūn pura āyasīr ni tārīt //
ṚV, 4, 27, 1.2 śatam mā pura āyasīr arakṣann adha śyeno javasā nir adīyam //
ṚV, 7, 3, 7.2 tebhir no agne amitair mahobhiḥ śatam pūrbhir āyasībhir ni pāhi //
ṚV, 7, 15, 14.1 adhā mahī na āyasy anādhṛṣṭo nṛpītaye /
ṚV, 7, 95, 1.1 pra kṣodasā dhāyasā sasra eṣā sarasvatī dharuṇam āyasī pūḥ /
ṚV, 8, 29, 3.1 vāśīm eko bibharti hasta āyasīm antar deveṣu nidhruviḥ //
ṚV, 8, 96, 3.1 indrasya vajra āyaso nimiśla indrasya bāhvor bhūyiṣṭham ojaḥ /
ṚV, 8, 100, 8.1 manojavā ayamāna āyasīm atarat puram /
ṚV, 10, 48, 3.1 mahyaṃ tvaṣṭā vajram atakṣad āyasam mayi devāso 'vṛjann api kratum /
ṚV, 10, 53, 9.2 śiśīte nūnam paraśuṃ svāyasaṃ yena vṛścād etaśo brahmaṇaspatiḥ //
ṚV, 10, 96, 3.1 so asya vajro harito ya āyaso harir nikāmo harir ā gabhastyoḥ /
ṚV, 10, 96, 4.2 tudad ahiṃ hariśipro ya āyasaḥ sahasraśokā abhavaddharimbharaḥ //
ṚV, 10, 96, 8.1 hariśmaśārur harikeśa āyasas turaspeye yo haripā avardhata /
ṚV, 10, 101, 8.2 puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroc camaso dṛṃhatā tam //
ṚV, 10, 113, 5.2 avābharad dhṛṣito vajram āyasaṃ śevam mitrāya varuṇāya dāśuṣe //
Ṛgvedakhilāni
ṚVKh, 4, 5, 33.1 svāyasā santi no 'sayo vidmaś caiva parūṃṣi te /
Arthaśāstra
ArthaŚ, 2, 18, 11.1 teṣāṃ mukhāni chedanabhedanatāḍanāny āyasāsthidāravāṇi //
Buddhacarita
BCar, 14, 12.2 āropyante ruvanto 'nye niṣṭaptastambhamāyasam //
BCar, 14, 14.2 keciddhṛṣṭair ayastuṇḍair vāyasair āyasairiva //
Carakasaṃhitā
Ca, Śār., 8, 19.4 goṣṭhe jātasya nyagrodhasya prāguttarābhyāṃ śākhābhyāṃ śuṅge anupahate ādāya dvābhyāṃ dhānyamāṣābhyāṃ saṃpadupetābhyāṃ gaurasarṣapābhyāṃ vā saha dadhni prakṣipya puṣyeṇa pibet tathaivāparāñ jīvakarṣabhakāpāmārgasahacarakalkāṃśca yugapadekaikaśo yatheṣṭaṃ vāpyupasaṃskṛtya payasā kuḍyakīṭakaṃ matsyakaṃ vodakāñjalau prakṣipya puṣyeṇa pibet tathā kanakamayān rājatān āyasāṃśca puruṣakān agnivarṇān aṇuprabhāṇān dadhni payasyudakāñjalau vā prakṣipya pibed anavaśeṣataḥ puṣyeṇa puṣyeṇaiva ca śālipiṣṭasya pacyamānasyoṣmāṇam upāghrāya tasyaiva ca piṣṭasyodakasaṃsṛṣṭasya rasaṃ dehalyām upanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcet picunā /
Ca, Śār., 8, 44.2 atastasyāḥ kalpanavidhim upadekṣyāmaḥ nābhibandhanāt prabhṛtyaṣṭāṅgulam abhijñānaṃ kṛtvā chedanāvakāśasya dvayorantarayoḥ śanairgṛhītvā tīkṣṇena raukmarājatāyasānāṃ chedanānām anyatamenārdhadhāreṇa chedayet /
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Ca, Cik., 1, 3, 43.1 traiphalenāyasīṃ pātrīṃ kalkenālepayen navām /
Mahābhārata
MBh, 1, 2, 191.3 kṛṣṇopanītāṃ yatrāsāvāyasīṃ pratimāṃ dṛḍhām /
MBh, 1, 17, 16.1 parighaiścāyasaiḥ pītaiḥ saṃnikarṣe ca muṣṭibhiḥ /
MBh, 1, 176, 9.9 āyasī tasya jyā cāsīt pratibaddhā mahābalā /
MBh, 1, 199, 33.2 āyasaiśca mahācakraiḥ śuśubhe tat purottamam //
MBh, 2, 21, 16.2 bāhubhiḥ samasajjetām āyasaiḥ parighair iva //
MBh, 2, 51, 10.3 vairaṃ vikāraṃ sṛjati tad vai śastram anāyasam //
MBh, 3, 17, 31.1 ahaṃ saubhapateḥ senām āyasair bhujagair iva /
MBh, 3, 28, 5.1 āyasaṃ hṛdayaṃ nūnaṃ tasya duṣkṛtakarmaṇaḥ /
MBh, 3, 166, 14.1 āyasaiś ca mahāśūlair gadābhir musalair api /
MBh, 3, 169, 14.2 amuñcaṃ vajrasaṃsparśān āyasān niśitāñ śarān //
MBh, 3, 170, 27.1 vikṣataṃ cāyasair bāṇair matprayuktair ajihmagaiḥ /
MBh, 3, 184, 20.1 yaccāpi dravyam upayujyate ha vānaspatyam āyasaṃ pārthivaṃ vā /
MBh, 3, 230, 13.1 kṣuraprair viśikhair bhallair vatsadantais tathāyasaiḥ /
MBh, 3, 234, 21.2 gadāṃ sarvāyasīṃ pārthaḥ śaraiś cicheda saptadhā //
MBh, 3, 269, 11.2 niśitair āyasais tīkṣṇai rāvaṇaṃ cāpi rāghavaḥ //
MBh, 4, 38, 26.2 hāridravarṇāḥ sunasāḥ pītāḥ sarvāyasāḥ śarāḥ //
MBh, 4, 38, 29.2 uttarair āyasaiḥ pītair hemapuṅkhaiḥ śilāśitaiḥ //
MBh, 4, 60, 8.2 ākarṇapūrṇena dṛḍhāyasena bāṇena vivyādha mahājavena //
MBh, 5, 34, 13.1 bhakṣyottamapraticchannaṃ matsyo baḍiśam āyasam /
MBh, 5, 50, 22.1 āyasena sa daṇḍena rathānnāgān hayānnarān /
MBh, 5, 50, 24.1 niṣkīrṇām āyasīṃ sthūlāṃ suparvāṃ kāñcanīṃ gadām /
MBh, 5, 124, 11.1 kṛtāstraiḥ kṣipram asyadbhir dūrapātibhir āyasāḥ /
MBh, 5, 131, 32.2 āyasaṃ hṛdayaṃ kṛtvā mṛgayasva punaḥ svakam //
MBh, 6, 44, 14.2 āyasaiḥ parighaiścaiva nistriṃśair vimalaiḥ śitaiḥ //
MBh, 6, 45, 10.1 kṛtavarmāṇam ekena śalyaṃ pañcabhir āyasaiḥ /
MBh, 6, 45, 38.1 sa hatāśve rathe tiṣṭhanmadrādhipatir āyasīm /
MBh, 6, 50, 68.2 kaliṅgam avadhīt pārtho bhīmaḥ saptabhir āyasaiḥ //
MBh, 6, 57, 25.1 sa saṃgṛhya mahāghoraṃ nistriṃśavaram āyasam /
MBh, 6, 58, 8.2 pīḍayāmāsa saṃkruddho madrādhipatim āyasaiḥ //
MBh, 6, 66, 18.2 bahudhā samasajjanta āyasaiḥ parighair iva //
MBh, 6, 71, 29.1 droṇastu samare kruddho bhīmaṃ navabhir āyasaiḥ /
MBh, 6, 72, 5.1 prāsarṣṭitomareṣvājau parigheṣvāyaseṣu ca /
MBh, 6, 74, 24.1 durjayo 'tha vikarṇaśca kārṣṇiṃ pañcabhir āyasaiḥ /
MBh, 6, 78, 34.3 śikhaṇḍinaṃ ca vivyādha śarair bahubhir āyasaiḥ //
MBh, 6, 100, 16.1 sātyakiḥ kṛtavarmāṇaṃ viddhvā pañcabhir āyasaiḥ /
MBh, 6, 100, 29.1 tasyāyasīṃ mahāśaktiṃ cikṣepātha pitāmahaḥ /
MBh, 6, 107, 11.2 śaktiṃ kanakavaiḍūryabhūṣitām āyasīṃ dṛḍhām /
MBh, 6, 107, 39.1 vārṣṇeyaḥ pārṣataṃ śūraṃ viddhvā pañcabhir āyasaiḥ /
MBh, 6, 109, 30.1 bhīmastu samare viddhvā śalyaṃ navabhir āyasaiḥ /
MBh, 6, 110, 9.1 suśarmāpi raṇe pārthaṃ viddhvā bahubhir āyasaiḥ /
MBh, 6, 110, 34.2 vivyādha bāṇaiḥ suśitaiḥ pañcaṣaṣṭyā tam āyasaiḥ //
MBh, 6, 110, 36.1 arjunastu suśarmāṇaṃ viddhvā bahubhir āyasaiḥ /
MBh, 6, 112, 30.2 ārjuniṃ kosalendrastu viddhvā pañcabhir āyasaiḥ /
MBh, 6, 112, 31.1 bṛhadbalaṃ ca saubhadro viddhvā navabhir āyasaiḥ /
MBh, 6, 112, 57.2 vimalair āyasaistīkṣṇair avidhyata mahāraṇe //
MBh, 6, 112, 120.1 kṛpaṃ śalyaṃ vikarṇaṃ ca viddhvā bahubhir āyasaiḥ /
MBh, 7, 13, 72.1 tasya sarvāyasīṃ śaktiṃ śalyaḥ kanakabhūṣaṇām /
MBh, 7, 14, 4.2 sāditaṃ prekṣya yantāraṃ śalyaḥ sarvāyasīṃ gadām /
MBh, 7, 21, 22.2 āyasena ca daṇḍena vrātān vrātān haniṣyati //
MBh, 7, 24, 12.2 vivyādha kṣatradharmāṇaṃ raṇe sarvāyasaiḥ śaraiḥ //
MBh, 7, 24, 26.1 atha bhīmarathaḥ śālvam āśugair āyasaiḥ śitaiḥ /
MBh, 7, 27, 8.1 trigartādhipateścāpi bhrātaraṃ ṣaḍbhir āyasaiḥ /
MBh, 7, 27, 9.1 tato bhujagasaṃkāśāṃ suśarmā śaktim āyasīm /
MBh, 7, 47, 14.2 taṃ vivyādhāyasaiḥ ṣaḍbhiḥ so 'pakrāmad rathāntaram //
MBh, 7, 71, 19.1 kuntibhojaṃ tato rakṣo viddhvā bahubhir āyasaiḥ /
MBh, 7, 90, 10.1 tato bhīmastribhir viddhvā kṛtavarmāṇam āyasaiḥ /
MBh, 7, 93, 3.1 tato droṇaḥ śineḥ pautraṃ citraiḥ sarvāyasaiḥ śaraiḥ /
MBh, 7, 99, 21.3 sarvāyasaistīkṣṇavaktrair aṣṭābhir vivyadhe punaḥ //
MBh, 7, 105, 27.1 yudhāmanyustu saṃkruddhaḥ śarāṃstriṃśatam āyasān /
MBh, 7, 106, 21.1 avakragāmibhir bāṇair abhyavarṣanmahāyasaiḥ /
MBh, 7, 117, 38.2 bāhubhiḥ samasajjetām āyasaiḥ parighair iva //
MBh, 7, 122, 78.1 āyasaiḥ kāñcanaiścāpi paṭṭair naddhaṃ sakūbaram /
MBh, 7, 131, 34.1 āyasāni ca cakrāṇi bhuśuṇḍyaḥ prāsatomarāḥ /
MBh, 7, 137, 27.1 sa papāta dvidhā chinna āyasaḥ parigho mahān /
MBh, 7, 146, 32.2 ulūkaṃ tribhir ājaghne tribhir eva mahāyasaiḥ //
MBh, 7, 150, 36.1 āyasāni ca cakrāṇi bhuśuṇḍyaḥ śaktitomarāḥ /
MBh, 7, 153, 21.2 āyasaiḥ parighaiḥ śūlair gadāmusalamudgaraiḥ //
MBh, 8, 8, 23.1 tasyāyasaṃ varmavaraṃ vararatnavibhūṣitam /
MBh, 8, 17, 65.1 nakulas tu tataḥ karṇaṃ viddhvā saptabhir āyasaiḥ /
MBh, 8, 24, 15.2 āyasaṃ cābhavad bhūmau cakrasthaṃ pṛthivīpate //
MBh, 8, 24, 18.3 rājataṃ kamalākṣasya vidyunmālina āyasam //
MBh, 8, 32, 52.1 duḥśāsanaṃ tribhir viddhvā śakuniṃ ṣaḍbhir āyasaiḥ /
MBh, 8, 33, 31.2 kruddhaḥ sarvāyasīṃ śaktiṃ cikṣepādhirathiṃ prati //
MBh, 8, 44, 34.1 nakulaṃ vṛṣasenas tu viddhvā pañcabhir āyasaiḥ /
MBh, 8, 62, 29.1 tasyāyasaṃ niśitaṃ tīkṣṇadhāram asiṃ vikośaṃ gurubhārasāham /
MBh, 8, 62, 37.1 kuṇindaputro daśabhir mahāyasaiḥ kṛpaṃ sasūtāśvam apīḍayad bhṛśam /
MBh, 8, 63, 69.1 sukiṅkiṇīkābharaṇā kālapāśopamāyasī /
MBh, 9, 11, 1.2 patitaṃ prekṣya yantāraṃ śalyaḥ sarvāyasīṃ gadām /
MBh, 9, 13, 1.2 arjuno drauṇinā viddho yuddhe bahubhir āyasaiḥ /
MBh, 9, 14, 3.1 rājā tu pārṣataṃ viddhvā śaraiḥ pañcabhir āyasaiḥ /
MBh, 9, 27, 57.1 tasyāśukārī susamāhitena suvarṇapuṅkhena dṛḍhāyasena /
MBh, 9, 31, 36.1 sa bhittvā stambhitaṃ toyaṃ skandhe kṛtvāyasīṃ gadām /
MBh, 9, 32, 4.2 āyase puruṣe rājan bhīmasenajighāṃsayā //
MBh, 11, 11, 15.2 bhīmam ākṣipya pāṇibhyāṃ pradadau bhīmam āyasam //
MBh, 11, 11, 18.1 nāgāyutabalaprāṇaḥ sa rājā bhīmam āyasam /
MBh, 11, 11, 23.2 āyasī pratimā hyeṣā tvayā rājannipātitā //
MBh, 11, 11, 27.1 tasmāt putreṇa yā sā te pratimā kāritāyasī /
MBh, 12, 36, 17.1 gurutalpī śilāṃ taptām āyasīm adhisaṃviśet /
MBh, 12, 159, 60.1 pumāṃsaṃ bandhayet prājñaḥ śayane tapta āyase /
MBh, 13, 145, 24.2 āyasaṃ rājataṃ caiva sauvarṇam aparaṃ tathā //
MBh, 14, 73, 29.2 mahendravajrapratimair āyasair niśitaiḥ śaraiḥ //
MBh, 15, 6, 24.1 āyasī pratimā yena bhīmasenasya vai purā /
MBh, 15, 22, 12.1 āyasaṃ hṛdayaṃ nūnaṃ mandāyā mama putraka /
MBh, 16, 2, 8.1 vṛṣṇyandhakavināśāya musalaṃ ghoram āyasam /
MBh, 18, 2, 24.1 karambhavālukāstaptā āyasīśca śilāḥ pṛthak /
Manusmṛti
ManuS, 8, 315.2 śaktiṃ cobhayatas tīkṣṇām āyasaṃ daṇḍam eva vā //
ManuS, 8, 372.1 pumāṃsaṃ dāhayet pāpaṃ śayane tapta āyase /
Rāmāyaṇa
Rām, Bā, 57, 9.3 cityamālyānulepaś ca āyasābharaṇo 'bhavat //
Rām, Ay, 17, 30.1 sthiraṃ hi nūnaṃ hṛdayaṃ mamāyasaṃ na bhidyate yad bhuvi nāvadīryate /
Rām, Ay, 35, 20.1 āyasaṃ hṛdayaṃ nūnaṃ rāmamātur asaṃśayam /
Rām, Ār, 2, 8.1 avasajyāyase śūle vinadantaṃ mahāsvanam /
Rām, Ār, 24, 7.1 mudgarair āyasaiḥ śūlaiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ /
Rām, Ār, 25, 5.2 āyasaiḥ śaṅkubhis tīkṣṇaiḥ kīrṇaṃ paravasokṣitam //
Rām, Ār, 51, 19.2 drakṣyase śālmalīṃ tīkṣṇām āyasaiḥ kaṇṭakaiś citām //
Rām, Su, 40, 31.2 āsasādāyasaṃ bhīmaṃ parighaṃ toraṇāśritam //
Rām, Su, 44, 20.1 tasya pañcāyasāstīkṣṇāḥ sitāḥ pītamukhāḥ śarāḥ /
Rām, Su, 56, 134.1 āyasaṃ parighaṃ gṛhya tāni rakṣāṃsyasūdayam /
Rām, Yu, 22, 20.1 paṭṭasān parighān khaḍgāṃścakrān daṇḍānmahāyasān /
Rām, Yu, 41, 24.2 gadābhiḥ paṭṭasair daṇḍair āyasair musalair bhṛśam //
Rām, Yu, 58, 44.2 jagrāhārciṣmatīṃ cāpi gadāṃ sarvāyasīṃ śubhām //
Rām, Yu, 59, 40.1 tāṃścaiva sarvān sa harīñ śaraiḥ sarvāyasair balī /
Rām, Yu, 63, 14.1 tam āpatantaṃ vivyādha kumbhaḥ pañcabhir āyasaiḥ /
Rām, Yu, 73, 21.2 śataśaśca śataghnībhir āyasair api mudgaraiḥ //
Rām, Yu, 85, 17.2 āyasaṃ musalaṃ ghoraṃ sarvato hemabhūṣitam //
Rām, Yu, 86, 6.1 āyasaṃ parighaṃ gṛhya sūryaraśmisamaprabham /
Rām, Yu, 86, 13.1 tasyāṅgadaḥ prakupito rākṣasasya tam āyasaṃ /
Saundarānanda
SaundĀ, 7, 14.1 tāvad dṛḍhaṃ bandhanamasti loke na dāravaṃ tāntavamāyasaṃ vā /
SaundĀ, 17, 40.2 camūmukhasthān dhṛtakārmukāṃstrīnarīnivāristribhirāyasāgraiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 5.2 aṣṭādaśāṅgulāyāmānyāyasāni ca bhūriśaḥ //
AHS, Sū., 30, 16.1 śuktīḥ kṣīrapakaṃ śaṅkhanābhīścāyasabhājane /
AHS, Śār., 1, 38.2 puṣye puruṣakaṃ haimaṃ rājataṃ vāthavāyasam //
AHS, Cikitsitasthāna, 20, 17.1 snugarkadugdhe ghanam āyasasthaṃ śalākayā tad vidadhīta lepam /
AHS, Cikitsitasthāna, 22, 17.2 kalye liptvāyasīṃ pātrīṃ madhyāhne bhakṣayed idam //
AHS, Utt., 13, 46.2 āyasapātravipakvaṃ karoti dṛṣṭer balaṃ nasyam //
AHS, Utt., 39, 106.1 kṣīrāñjalibhyāṃ ca rasāyanāni yuktāny amūny āyasalepanāni /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 91.1 tenoktaṃ śatruṇā baddhaṃ yas tvāṃ śaṅkubhir āyasaiḥ /
Daśakumāracarita
DKCar, 1, 2, 9.1 citragupto 'pi tatra tatra saṃtapteṣvāyasastambheṣu badhyamānān atyuṣṇīkṛte vitataśarāve taile nikṣipyamāṇān laguḍairjarjarīkṛtāvayavān niśitaṭaṅkaiḥ paritakṣyamāṇānapi darśayitvā puṇyabuddhimupadiśya māmamuñcat /
DKCar, 2, 4, 2.0 upaspṛśya maṇibhaṅganirmalāmbhasi maṇikarṇikāyām avimukteśvaraṃ bhagavantamandhakamathanamabhipraṇamya pradakṣiṇaṃ paribhraman puruṣam ekam āyāmavantam āyasaparighapīvarābhyāṃ bhujābhyām ābadhyamānaparikaram avirataruditocchūnatāmradṛṣṭim adrākṣam //
DKCar, 2, 4, 170.0 ānīya ca svabhavanamāyasanigaḍasaṃditacaraṇayugalam avanamitamalinavadanam aśrubahularaktacakṣuṣam ekānte janayitroradarśayam //
DKCar, 2, 6, 76.1 talpagataṃ ca svapnenānubhūyamānapriyādarśanāliṅganasukham āyasena nigaḍenātibalavadbahupuruṣaiḥ pīvarabhujadaṇḍoparuddhamabandhayanmām //
DKCar, 2, 6, 81.1 amutrāsanyavanāḥ te māmuddhṛtya rāmeṣunāmne nāvikanāyakāya kathitavantaḥ ko 'pyayam āyasanigalabaddha eva jale labdhaḥ puruṣaḥ //
Divyāvadāna
Divyāv, 1, 143.0 yāvat paśyati āyasaṃ nagaramuccaṃ ca pragṛhītaṃ ca //
Divyāv, 1, 165.0 yāvadaparaṃ paśyati āyasaṃ nagaramuccaṃ ca pragṛhītaṃ ca //
Divyāv, 19, 254.1 api tvadhīṣṭāni te dve pātre āyasaṃ mṛṇmayam //
Harivaṃśa
HV, 6, 25.2 āyasaṃ pātram ādāya māyāḥ śatrunibarhaṇīḥ //
Kumārasaṃbhava
KumSaṃ, 6, 55.1 mūḍhaṃ buddham ivātmānaṃ haimībhūtam ivāyasam /
Kūrmapurāṇa
KūPur, 2, 22, 61.2 na cāyasena pātreṇa na caivāśraddhayā punaḥ //
KūPur, 2, 32, 6.2 śaktiṃ cobhayatastīkṣṇāmāyasaṃ daṇḍameva vā //
Liṅgapurāṇa
LiPur, 1, 71, 19.2 āyasaṃ cābhavad bhūmau puraṃ teṣāṃ mahātmanām //
LiPur, 1, 71, 21.1 vidyunmāleścāyasaṃ vai trividhaṃ durgamuttamam /
LiPur, 1, 79, 29.2 āyasaṃ tāmrajaṃ vāpi raupyaṃ sauvarṇikaṃ tathā //
LiPur, 2, 25, 43.1 āyasī tvabhicāre tu śāntike mṛnmayī tu vā /
LiPur, 2, 28, 33.2 āreṇa vā prakartavyamāyasaṃ naiva kārayet //
Matsyapurāṇa
MPur, 10, 20.2 asurairapi dugdheyamāyase śakrapīḍinīm //
MPur, 58, 18.2 tāmrau kulīramaṇḍūkāvāyasaḥ śiśumārakaḥ /
MPur, 128, 55.2 svarbhānostvāyasaṃ sthānaṃ bhūtasaṃtāpanālayam //
MPur, 129, 33.2 āyasaṃ tu kṣititale rājataṃ tu nabhastale //
MPur, 146, 41.1 vajrāsāramayair aṅgair achedyairāyasair dṛḍhaiḥ /
MPur, 150, 64.1 gṛhītvā mudgaraṃ bhīmamāyasaṃ hemabhūṣitam /
MPur, 173, 11.2 āyasaiḥ parighaiḥ pūrṇaṃ kṣepaṇīyaiśca mudgaraiḥ //
MPur, 173, 30.1 gaṇḍaśailaiśca śailaiśca parighaiścottamāyasaiḥ /
Suśrutasaṃhitā
Su, Sū., 11, 11.8 tataḥ kaṭaśarkarābhasmaśarkarākṣīrapākaśaṅkhanābhīr agnivarṇāḥ kṛtvāyase pātre tasminneva kṣārodake niṣicya piṣṭvā tenaiva dvidroṇe 'ṣṭapalasaṃmitaṃ śaṅkhanābhyādīnāṃ pramāṇaṃ prativāpya satatam apramattaś cainam avaghaṭṭayan vipacet /
Su, Sū., 11, 11.10 athainam āgatapākam avatāryānuguptam āyase kumbhe saṃvṛtamukhe nidadhyādeṣa madhyamaḥ //
Su, Sū., 26, 18.2 prāyo nirbhujyate śārṅgamāyasaṃ ceti niścayaḥ //
Su, Cik., 10, 12.1 trivṛcchyāmāgnimanthasaptalākevukaśaṅkhinītilvakatriphalāpalāśaśiṃśapānāṃ svarasamādāya pālāśyāṃ droṇyāmabhyāsicya khadirāṅgārataptam ayaḥpiṇḍaṃ trisaptakṛtvo nirvāpya tamādāya punarāsicya sthālyāṃ gomayāgninā vipacet tataścaturthabhāgāvaśiṣṭamavatārya parisrāvya bhūyo 'gnitaptānyayaḥpatrāṇi prakṣipet sidhyati cāsmin pippalyādicūrṇabhāgaṃ dvau madhunastāvadghṛtasyeti dadyāt tataḥ praśāntamāyase pātre svanuguptaṃ nidadhyāt tato yathāyogaṃ śuktiṃ prakuñcaṃ vopayuñjīta jīrṇe yathāvyādhyāhāram upaseveta /
Su, Cik., 18, 38.2 yadalpamūlaṃ traputāmrasīsapaṭṭaiḥ samāveṣṭya tadāyasair vā //
Su, Cik., 27, 8.1 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante /
Su, Utt., 17, 30.2 purāṇasarpistimireṣu sarvaśo hitaṃ bhavedāyasabhājanasthitam //
Su, Utt., 17, 85.1 tāmrāyasī śātakumbhī śalākā syādaninditā /
Su, Utt., 18, 62.1 āyasāni ca yojyāni śalākāśca yathākramam /
Su, Utt., 18, 101.1 rodhraṃ sāvarakaṃ cūrṇamāyasaṃ tāmram eva ca /
Su, Utt., 44, 21.1 gomūtrayuktaṃ triphalādalānāṃ dattvāyasaṃ cūrṇamanalpakālam /
Su, Utt., 44, 32.2 dagdhvākṣakāṣṭhair malamāyasaṃ vā gomūtranirvāpitamaṣṭavārān //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 4.2, 1.0 yathā hi narakeṣu nārakāṇāṃ narakapālādidarśanaṃ deśakālaniyamena siddhaṃ śvavāyasāyasaparvatādyāgamanagamanadarśanaṃ cetyādigrahaṇena sarveṣāṃ ca naikasyaiva taiśca tadbādhanaṃ siddhamasatsvapi narakapālādiṣu samānasvakarmavipākādhipatyāt //
Viṣṇupurāṇa
ViPur, 5, 20, 71.1 nando 'pi gṛhyatāṃ pāpo nigaḍairāyasairiha /
Viṣṇusmṛti
ViSmṛ, 43, 38.2 āyasīṣu ca vaṭyante śilāsu ca tathā kvacit //
Yājñavalkyasmṛti
YāSmṛ, 3, 259.1 tapte 'yaḥśayane sārdham āyasyā yoṣitā svapet /
YāSmṛ, 3, 273.1 urageṣv āyaso daṇḍaḥ paṇḍake trapu sīsakam /
Bhāgavatapurāṇa
BhāgPur, 4, 25, 14.2 svarṇaraupyāyasaiḥ śṛṅgaiḥ saṅkulāṃ sarvato gṛhaiḥ //
BhāgPur, 10, 3, 48.2 dvāraśca sarvāḥ pihitā duratyayā bṛhatkapāṭāyasakīlaśṛṅkhalaiḥ //
Bhāratamañjarī
BhāMañj, 8, 39.2 rājatāyasasauvarṇasvacchandapuravāsibhiḥ //
BhāMañj, 19, 31.1 asurairāyase pātre māyāṃ dugdhā vasuṃdharā /
Garuḍapurāṇa
GarPur, 1, 105, 28.2 śayane sārdhamāyasyā yoṣitā nibhṛtaṃ svapet //
Rasahṛdayatantra
RHT, 10, 10.2 muñcati soṣṇe grāsam āyasapātre tu piṣṭikā bhavati //
RHT, 18, 61.2 paścādvartiḥ kāryā pātre dhṛtvāyase ca same //
RHT, 18, 65.1 madhye sūto yukto mṛditaḥ khalve tathāyase vidhinā /
Rasamañjarī
RMañj, 3, 80.2 kṛtvā tadāyase pātre lohadarvyātha cālayet //
RMañj, 5, 70.1 dagdhākṣakāṣṭhair malam āyasaṃ tu gomūtranirvāpitamaṣṭavārān /
Rasaprakāśasudhākara
RPSudh, 1, 57.1 kanīyānudare chidraṃ chidre cāyasanālikām /
RPSudh, 1, 73.2 taptam āyasakhalvena taptenātha pramardayet //
RPSudh, 3, 40.2 drutamayaṃ ca sadāyasabhājane tadanu sūtakṛtāṃ varakajjalīm //
Rasaratnasamuccaya
RRS, 3, 164.2 vipacedāyase pātre mahiṣīkṣīrasaṃyutam //
RRS, 7, 8.2 āyasāstaptakhallāśca mardakāśca tathāvidhāḥ //
RRS, 13, 15.1 paṭolamāyasaṃ cūrṇaṃ sūtendraṃ samacāritam /
RRS, 15, 31.2 āyase bhājane snigdhe piṣṭikāṃ tāṃ niveśya ca //
RRS, 15, 60.1 rasendrahemārkabiḍālagolasurāyasalohamalābhragandhāḥ /
RRS, 16, 49.2 gaṃdhaṭaṃkaṇamṛtābhrakatulyaṃ kokilākṣam atha cāyasakhalle //
RRS, 16, 57.2 drāvayitvāyase pātre sataile nikṣipetkṣitau //
RRS, 16, 58.2 punarāyasapātre tatkṣiptvā pradrāvya nikṣipet //
RRS, 16, 68.2 drāvayitvāyase pātre rasatulyaṃ vinikṣipet //
RRS, 16, 70.2 tata ācchādya saṃcūrṇya nidhāyāyasabhājane //
RRS, 16, 130.2 tato vicūrṇya yatnena nikṣipyāyasabhājane //
Rasaratnākara
RRĀ, R.kh., 7, 36.1 mardayedāyase pātre dinācchuddhiḥ śilājatoḥ /
RRĀ, R.kh., 10, 66.1 vipāke kaṭu śītaṃ ca sarvaśreṣṭhaṃ tadāyasam /
RRĀ, V.kh., 8, 66.1 śvetābhrakasya sattvaṃ tu kāntasattvaṃ tathāyasam /
Rasendracintāmaṇi
RCint, 7, 105.1 kṛtvā tadāyase pātre lauhadarvyā ca cālayet /
Rasendracūḍāmaṇi
RCūM, 3, 9.1 āyasāstaptakhalvāśca mardakāśca tathāvidhāḥ /
RCūM, 14, 91.1 vindhyādrau cumbakāśmānaścumbantyāyasakīlakam /
RCūM, 14, 200.1 kumbhasya ca talacchidre śalākāmāyasīṃ kṣipet /
RCūM, 15, 47.2 kañcukāmāyasīṃ muñceccapalaḥ sauhṛdaṃ yathā //
Rasendrasārasaṃgraha
RSS, 1, 217.2 vipacedāyase pātre goghṛtena samāhitam //
RSS, 1, 354.1 dagdhvākṣakāṣṭhair malam āyasaṃ tu gomūtranirvāpitam aṣṭavārān /
Rasārṇava
RArṇ, 7, 86.2 vipacedāyase pātre goghṛtena vimiśritam //
RArṇ, 12, 293.2 āyase tāmrapātre vā pātre'lābumaye'thavā /
RArṇ, 14, 107.1 mardayedāyase pātre vaṅgaṃ tu mriyate kṣaṇāt /
Ānandakanda
ĀK, 1, 15, 168.1 cūrṇaṃ tathāyasaṃ proktaṃ paṇapañcakamātrakam /
ĀK, 1, 16, 101.1 tailāvaśiṣṭaṃ vipacet tatpiṣṭvāyasapātrake /
ĀK, 1, 23, 495.2 āyase tāmrapātre vā kāntalohamaye'thavā //
ĀK, 1, 23, 690.1 mardayedāyase pātre vaṅgaṃ tu mriyate kṣaṇāt /
ĀK, 2, 1, 248.2 aṅkitaṃ gharṣayettuttham āyase cāmlasaṃyute //
ĀK, 2, 1, 356.2 mardayedāyase pātre dinaikaṃ tacca śudhyati //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 22.4, 10.0 bhājanena yathā traiphalenāyasīṃ pātrīṃ kalkenālepayet ityādau //
Bhāvaprakāśa
BhPr, 6, 8, 79.1 sauvarṇaṃ rājataṃ tāmramāyasaṃ taccaturvidham /
BhPr, 7, 3, 140.3 catvāri pātrāṇyasitāyasāni nyasyātape tatra kṛtāvadhānaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 7.0 catvāri pātrāṇyasitāyasānītyuktatvāt //
Haribhaktivilāsa
HBhVil, 2, 178.1 āyasaṃ dhūpapātrādi tiryakpuṇḍraṃ pramādataḥ /
Mugdhāvabodhinī
MuA zu RHT, 3, 9.2, 26.0 gaganamabhrakaṃ vajrasaṃjñikaṃ rasā mahārasā hiṅgulasvarṇamākṣikarūpyamākṣikaśilājatucapalacumbakavaikrāntakharparagairikasphaṭikakāsīsasaṃjñakā amṛtaṃ viṣaṃ vā amṛtalohā na mṛtā amṛtā amṛtāśca te lohāś ca dhāvata iti rasāḥ pūrvoktāḥ āyasā lohās teṣāṃ saṃyogajāni yāni cūrṇāni kalkāni śulbābhrādīni //
MuA zu RHT, 10, 10.2, 5.0 tu punaḥ soṣṇe āyasapātre vahnau tāpite lohapātre piṣṭikā bhavati raktavarṇarajorūpety arthaḥ //
MuA zu RHT, 18, 63.2, 7.0 punastadupari gandhakaśilācūrṇopari śṛtaṃ dattvā punargandhakaśilācūrṇaṃ sūtavare sūtarājopari dattvā paścāttatkaraṇānantaraṃ vartiḥ kāryā sā vartir āyase lohamaye same samabhūmau pātre dhṛtvā tatropari kāryā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 25.2 āyaseṣv āyasānāṃ ca sīsasyāgnau viśodhanam //
Rasakāmadhenu
RKDh, 1, 1, 9.2 anyatra tu kṛtaḥ kāntāyase khalve bhavet koṭiguṇo rasaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 104.2, 4.1 atra tu āyasaṃ noktaṃ tallakṣaṇamapi tatraiva draṣṭavyaṃ yathā /
RRSBoṬ zu RRS, 2, 104.2, 4.3 vipāke kaṭu śītaṃ ca sarvaśreṣṭhaṃ tadāyasaṃ //
RRSBoṬ zu RRS, 2, 104.2, 7.0 atra haimaśilājatuno paramarasāyanatvenoktatvād āyasasyāpi mukhyataḥ rasāyanaguṇatvena ekakāryakatvād āyasaṃ pṛthaṅnoktamiti mantavyam //
RRSBoṬ zu RRS, 2, 104.2, 7.0 atra haimaśilājatuno paramarasāyanatvenoktatvād āyasasyāpi mukhyataḥ rasāyanaguṇatvena ekakāryakatvād āyasaṃ pṛthaṅnoktamiti mantavyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 29.2 āyasaṃ rājataṃ caiva sauvarṇaṃ ca tathāparam //
SkPur (Rkh), Revākhaṇḍa, 48, 67.1 āyasīṃ laguḍīṃ gṛhya prabhur bhārasahasrajām /
SkPur (Rkh), Revākhaṇḍa, 85, 71.2 āyasī taruṇī tulyā dvijāḥ svādhyāyavarjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 102.2 jvalantīmāyasīṃ ghorāṃ bahukaṇṭakasaṃvṛtām //
Yogaratnākara
YRā, Dh., 325.2 catvāri pātrāṇyasitāyasāni nyasyātape dattamano'vadhānaḥ //