Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ānandakanda
Mugdhāvabodhinī

Mahābhārata
MBh, 12, 159, 60.1 pumāṃsaṃ bandhayet prājñaḥ śayane tapta āyase /
Manusmṛti
ManuS, 8, 372.1 pumāṃsaṃ dāhayet pāpaṃ śayane tapta āyase /
Rāmāyaṇa
Rām, Ār, 2, 8.1 avasajyāyase śūle vinadantaṃ mahāsvanam /
Matsyapurāṇa
MPur, 10, 20.2 asurairapi dugdheyamāyase śakrapīḍinīm //
Suśrutasaṃhitā
Su, Sū., 11, 11.8 tataḥ kaṭaśarkarābhasmaśarkarākṣīrapākaśaṅkhanābhīr agnivarṇāḥ kṛtvāyase pātre tasminneva kṣārodake niṣicya piṣṭvā tenaiva dvidroṇe 'ṣṭapalasaṃmitaṃ śaṅkhanābhyādīnāṃ pramāṇaṃ prativāpya satatam apramattaś cainam avaghaṭṭayan vipacet /
Su, Cik., 10, 12.1 trivṛcchyāmāgnimanthasaptalākevukaśaṅkhinītilvakatriphalāpalāśaśiṃśapānāṃ svarasamādāya pālāśyāṃ droṇyāmabhyāsicya khadirāṅgārataptam ayaḥpiṇḍaṃ trisaptakṛtvo nirvāpya tamādāya punarāsicya sthālyāṃ gomayāgninā vipacet tataścaturthabhāgāvaśiṣṭamavatārya parisrāvya bhūyo 'gnitaptānyayaḥpatrāṇi prakṣipet sidhyati cāsmin pippalyādicūrṇabhāgaṃ dvau madhunastāvadghṛtasyeti dadyāt tataḥ praśāntamāyase pātre svanuguptaṃ nidadhyāt tato yathāyogaṃ śuktiṃ prakuñcaṃ vopayuñjīta jīrṇe yathāvyādhyāhāram upaseveta /
Bhāratamañjarī
BhāMañj, 19, 31.1 asurairāyase pātre māyāṃ dugdhā vasuṃdharā /
Rasahṛdayatantra
RHT, 18, 61.2 paścādvartiḥ kāryā pātre dhṛtvāyase ca same //
Rasamañjarī
RMañj, 3, 80.2 kṛtvā tadāyase pātre lohadarvyātha cālayet //
Rasaratnasamuccaya
RRS, 3, 164.2 vipacedāyase pātre mahiṣīkṣīrasaṃyutam //
RRS, 15, 31.2 āyase bhājane snigdhe piṣṭikāṃ tāṃ niveśya ca //
RRS, 16, 57.2 drāvayitvāyase pātre sataile nikṣipetkṣitau //
RRS, 16, 68.2 drāvayitvāyase pātre rasatulyaṃ vinikṣipet //
Rasaratnākara
RRĀ, R.kh., 7, 36.1 mardayedāyase pātre dinācchuddhiḥ śilājatoḥ /
Rasendracintāmaṇi
RCint, 7, 105.1 kṛtvā tadāyase pātre lauhadarvyā ca cālayet /
Rasendrasārasaṃgraha
RSS, 1, 217.2 vipacedāyase pātre goghṛtena samāhitam //
Rasārṇava
RArṇ, 7, 86.2 vipacedāyase pātre goghṛtena vimiśritam //
RArṇ, 12, 293.2 āyase tāmrapātre vā pātre'lābumaye'thavā /
RArṇ, 14, 107.1 mardayedāyase pātre vaṅgaṃ tu mriyate kṣaṇāt /
Ānandakanda
ĀK, 1, 23, 495.2 āyase tāmrapātre vā kāntalohamaye'thavā //
ĀK, 1, 23, 690.1 mardayedāyase pātre vaṅgaṃ tu mriyate kṣaṇāt /
ĀK, 2, 1, 248.2 aṅkitaṃ gharṣayettuttham āyase cāmlasaṃyute //
ĀK, 2, 1, 356.2 mardayedāyase pātre dinaikaṃ tacca śudhyati //
Mugdhāvabodhinī
MuA zu RHT, 18, 63.2, 7.0 punastadupari gandhakaśilācūrṇopari śṛtaṃ dattvā punargandhakaśilācūrṇaṃ sūtavare sūtarājopari dattvā paścāttatkaraṇānantaraṃ vartiḥ kāryā sā vartir āyase lohamaye same samabhūmau pātre dhṛtvā tatropari kāryā //