Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 47, 11.1 ṛddhyā paramayā yuktam iṣṭaṃ dvijagaṇāyutam /
MBh, 1, 64, 30.2 ṣaṭpadodgītasaṃghuṣṭaṃ nānādvijagaṇāyutam /
MBh, 1, 128, 15.1 mākandīm atha gaṅgāyāstīre janapadāyutām /
MBh, 1, 199, 35.16 tatastu rāṣṭraṃ vavṛdhe naranārīgaṇāyutam /
MBh, 1, 199, 43.1 nityapuṣpaphalopetair nānādvijagaṇāyutam /
MBh, 1, 199, 46.12 nityam āryajanopetaṃ naranārīgaṇāyutam /
MBh, 1, 212, 1.427 tadāhatamahāvādyaṃ samudagradhvajāyutam /
MBh, 2, 3, 28.1 padmasaugandhikavatīṃ nānādvijagaṇāyutām /
MBh, 3, 61, 37.1 siṃhaśārdūlamātaṃgavarāharkṣamṛgāyutam /
MBh, 3, 87, 11.2 āśramaḥ śāmyatāṃ śreṣṭha mṛgadvijagaṇāyutaḥ //
MBh, 3, 87, 12.1 tataḥ puṇyatamā rājan satataṃ tāpasāyutā /
MBh, 3, 102, 22.2 nānāgrāhasamākīrṇaṃ nānādvijagaṇāyutam //
MBh, 3, 144, 12.2 ādāya kṛṣṇāṃ caratā vane mṛgagaṇāyute //
MBh, 3, 145, 12.1 deśān mlecchagaṇākīrṇān nānāratnākarāyutān /
MBh, 3, 145, 39.1 ālokayanto mainākaṃ nānādvijagaṇāyutam /
MBh, 3, 151, 5.1 tāṃ tu puṣkariṇīṃ ramyāṃ padmasaugandhikāyutām /
MBh, 3, 155, 35.2 gajasiṃhasamākīrṇam udīrṇaśarabhāyutam //
MBh, 3, 155, 63.2 gajasaṃghasamābādhaṃ siṃhavyāghrasamāyutam //
MBh, 3, 164, 46.2 puṣkariṇyaśca vividhāḥ padmasaugandhikāyutāḥ //
MBh, 3, 175, 9.2 salilair himasaṃsparśair haṃsakāraṇḍavāyutaiḥ //
MBh, 3, 214, 7.2 tato 'gnir upayeme tāṃ śivāṃ prītimudāyutaḥ /
MBh, 3, 244, 15.2 dadṛśuḥ kāmyakaṃ puṇyam āśramaṃ tāpasāyutam //
MBh, 3, 263, 40.1 eṣā pampā śivajalā haṃsakāraṇḍavāyutā /
MBh, 4, 56, 12.1 dhvajavṛkṣaṃ pattitṛṇaṃ rathasiṃhagaṇāyutam /
MBh, 5, 49, 26.1 yaḥ pratīcīṃ diśaṃ cakre vaśe mlecchagaṇāyutām /
MBh, 6, 97, 45.1 sa viddho vyathitaścaiva muhūrtaṃ kaśmalāyutaḥ /
MBh, 7, 20, 37.1 kravyādagaṇasaṃghuṣṭāṃ śvaśṛgālagaṇāyutām /
MBh, 8, 66, 38.2 supuṣpitāśokapalāśaśālmalir yathācalaḥ spandanacandanāyutaḥ //
MBh, 9, 36, 57.2 sarasvatītīrthavaraṃ nānādvijagaṇāyutam //
MBh, 10, 1, 34.2 apaśyata mahābāhur nyagrodhaṃ vāyasāyutam //
MBh, 12, 14, 21.1 jambūdvīpo mahārāja nānājanapadāyutaḥ /
MBh, 12, 83, 38.1 bahunakrajhaṣagrāhāṃ timiṃgilagaṇāyutām /
MBh, 12, 136, 19.2 latājālaparicchanno nānādvijagaṇāyutaḥ //
MBh, 12, 139, 28.1 vibhinnakalaśākīrṇaṃ śvacarmācchādanāyutam /
MBh, 13, 10, 6.1 tatrāśramapadaṃ puṇyaṃ nānāvṛkṣagaṇāyutam /
MBh, 14, 57, 35.2 dadarśa vṛkṣāṃśca bahūnnānādvijagaṇāyutān //
MBh, 14, 87, 13.1 jambūdvīpo hi sakalo nānājanapadāyutaḥ /