Occurrences

Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda

Mahābhārata
MBh, 1, 47, 11.1 ṛddhyā paramayā yuktam iṣṭaṃ dvijagaṇāyutam /
MBh, 1, 64, 30.2 ṣaṭpadodgītasaṃghuṣṭaṃ nānādvijagaṇāyutam /
MBh, 1, 128, 15.1 mākandīm atha gaṅgāyāstīre janapadāyutām /
MBh, 1, 199, 35.16 tatastu rāṣṭraṃ vavṛdhe naranārīgaṇāyutam /
MBh, 1, 199, 43.1 nityapuṣpaphalopetair nānādvijagaṇāyutam /
MBh, 1, 199, 46.12 nityam āryajanopetaṃ naranārīgaṇāyutam /
MBh, 1, 212, 1.427 tadāhatamahāvādyaṃ samudagradhvajāyutam /
MBh, 2, 3, 28.1 padmasaugandhikavatīṃ nānādvijagaṇāyutām /
MBh, 3, 61, 37.1 siṃhaśārdūlamātaṃgavarāharkṣamṛgāyutam /
MBh, 3, 87, 11.2 āśramaḥ śāmyatāṃ śreṣṭha mṛgadvijagaṇāyutaḥ //
MBh, 3, 87, 12.1 tataḥ puṇyatamā rājan satataṃ tāpasāyutā /
MBh, 3, 102, 22.2 nānāgrāhasamākīrṇaṃ nānādvijagaṇāyutam //
MBh, 3, 144, 12.2 ādāya kṛṣṇāṃ caratā vane mṛgagaṇāyute //
MBh, 3, 145, 12.1 deśān mlecchagaṇākīrṇān nānāratnākarāyutān /
MBh, 3, 145, 39.1 ālokayanto mainākaṃ nānādvijagaṇāyutam /
MBh, 3, 151, 5.1 tāṃ tu puṣkariṇīṃ ramyāṃ padmasaugandhikāyutām /
MBh, 3, 155, 35.2 gajasiṃhasamākīrṇam udīrṇaśarabhāyutam //
MBh, 3, 155, 63.2 gajasaṃghasamābādhaṃ siṃhavyāghrasamāyutam //
MBh, 3, 164, 46.2 puṣkariṇyaśca vividhāḥ padmasaugandhikāyutāḥ //
MBh, 3, 175, 9.2 salilair himasaṃsparśair haṃsakāraṇḍavāyutaiḥ //
MBh, 3, 214, 7.2 tato 'gnir upayeme tāṃ śivāṃ prītimudāyutaḥ /
MBh, 3, 244, 15.2 dadṛśuḥ kāmyakaṃ puṇyam āśramaṃ tāpasāyutam //
MBh, 3, 263, 40.1 eṣā pampā śivajalā haṃsakāraṇḍavāyutā /
MBh, 4, 56, 12.1 dhvajavṛkṣaṃ pattitṛṇaṃ rathasiṃhagaṇāyutam /
MBh, 5, 49, 26.1 yaḥ pratīcīṃ diśaṃ cakre vaśe mlecchagaṇāyutām /
MBh, 6, 97, 45.1 sa viddho vyathitaścaiva muhūrtaṃ kaśmalāyutaḥ /
MBh, 7, 20, 37.1 kravyādagaṇasaṃghuṣṭāṃ śvaśṛgālagaṇāyutām /
MBh, 8, 66, 38.2 supuṣpitāśokapalāśaśālmalir yathācalaḥ spandanacandanāyutaḥ //
MBh, 9, 36, 57.2 sarasvatītīrthavaraṃ nānādvijagaṇāyutam //
MBh, 10, 1, 34.2 apaśyata mahābāhur nyagrodhaṃ vāyasāyutam //
MBh, 12, 14, 21.1 jambūdvīpo mahārāja nānājanapadāyutaḥ /
MBh, 12, 83, 38.1 bahunakrajhaṣagrāhāṃ timiṃgilagaṇāyutām /
MBh, 12, 136, 19.2 latājālaparicchanno nānādvijagaṇāyutaḥ //
MBh, 12, 139, 28.1 vibhinnakalaśākīrṇaṃ śvacarmācchādanāyutam /
MBh, 13, 10, 6.1 tatrāśramapadaṃ puṇyaṃ nānāvṛkṣagaṇāyutam /
MBh, 14, 57, 35.2 dadarśa vṛkṣāṃśca bahūnnānādvijagaṇāyutān //
MBh, 14, 87, 13.1 jambūdvīpo hi sakalo nānājanapadāyutaḥ /
Rāmāyaṇa
Rām, Bā, 49, 5.2 niveśam akarod deśe vivikte salilāyute //
Rām, Ay, 24, 17.1 ahaṃ gamiṣyāmi vanaṃ sudurgamaṃ mṛgāyutaṃ vānaravāraṇair yutam /
Rām, Ay, 49, 15.1 vihṛtya te barhiṇapūganādite śubhe vane vāraṇavānarāyute /
Rām, Ay, 50, 12.1 taṃ tu parvatam āsādya nānāpakṣigaṇāyutam /
Rām, Ay, 88, 4.1 paśyemam acalaṃ bhadre nānādvijagaṇāyutam /
Rām, Ay, 88, 16.1 bahupuṣpaphale ramye nānādvijagaṇāyute /
Rām, Ay, 88, 24.2 kāmināṃ svāstarān paśya kuśeśayadalāyutān //
Rām, Ār, 2, 4.1 vanamadhye tu kākutsthas tasmin ghoramṛgāyute /
Rām, Ār, 14, 1.1 tataḥ pañcavaṭīṃ gatvā nānāvyālamṛgāyutām /
Rām, Ār, 50, 32.1 utpātavātābhihatā nānādvijagaṇāyutāḥ /
Rām, Ār, 71, 19.1 aravindotpalavatīṃ padmasaugandhikāyutām /
Rām, Ki, 1, 28.2 haṃsakāraṇḍavākīrṇā pampā saugandhikāyutā //
Rām, Ki, 1, 43.1 paśya śītajalāṃ cemāṃ saumitre puṣkarāyutām /
Rām, Ki, 4, 4.2 āgataḥ sānujo durgaṃ nānāvyālamṛgāyutam //
Rām, Ki, 12, 36.1 tato giritaṭe jātām utpāṭya kusumāyutām /
Rām, Ki, 41, 27.2 parvataḥ sarvasauvarṇo dhārāprasravaṇāyutaḥ //
Rām, Ki, 49, 23.1 nalinīs tatra dadṛśuḥ prasannasalilāyutāḥ /
Rām, Su, 1, 6.1 sa tasya girivaryasya tale nāgavarāyute /
Rām, Su, 1, 190.1 sa sāgaraṃ dānavapannagāyutaṃ balena vikramya mahormimālinam /
Rām, Su, 2, 12.1 haṃsakāraṇḍavākīrṇā vāpīḥ padmotpalāyutāḥ /
Rām, Su, 9, 13.1 varāhavārdhrāṇasakān dadhisauvarcalāyutān /
Rām, Su, 12, 8.2 mattabarhiṇasaṃghuṣṭāṃ nānādvijagaṇāyutām //
Rām, Su, 12, 32.1 tasyādūrāt sa padminyo nānādvijagaṇāyutāḥ /
Rām, Su, 13, 4.2 bahvāsanakuthopetāṃ bahubhūmigṛhāyutām //
Rām, Su, 13, 12.1 dvitīyam iva cākāśaṃ puṣpajyotirgaṇāyutam /
Rām, Yu, 30, 8.2 vanaṃ sarvartukaṃ ramyaṃ śuśubhe ṣaṭpadāyutam //
Rām, Yu, 32, 9.1 parikhāḥ pūrayanti sma prasannasalilāyutāḥ /
Rām, Yu, 108, 12.2 bhaviṣyanti maheṣvāsa nadyaśca salilāyutāḥ //
Rām, Utt, 68, 5.2 arajaskaṃ tathākṣobhyaṃ śrīmatpakṣigaṇāyutam //
Rām, Utt, 79, 8.2 saraḥ suruciraprakhyaṃ nānāpakṣigaṇāyutam //
Matsyapurāṇa
MPur, 57, 1.2 dīrghāyurārogyakulābhivṛddhiyuktaḥ pumānbhūpakulāyutaḥ syāt /
Suśrutasaṃhitā
Su, Sū., 36, 12.2 tasmād bhūmisvabhāvena bījinaḥ ṣaḍrasāyutāḥ //
Su, Sū., 46, 341.2 vātānulomano hṛdyaḥ pippalīnāgarāyutaḥ //
Su, Cik., 25, 22.2 karañjeṅgudibījair vā kuṭajāragvadhāyutaiḥ //
Su, Ka., 5, 53.1 tailamatsyakulatthāmlavarjyair viṣaharāyutaiḥ /
Su, Ka., 7, 52.1 śvetāṃ punarnavāṃ cāsya dadyāddhattūrakāyutām /
Su, Utt., 17, 37.1 tanmālatīkorakasaindhavāyutaṃ sadāñjanaṃ syāttimire 'tha rāgiṇi /
Su, Utt., 19, 10.2 kṣaudrāyutaiśca kaṭubhiḥ pratisārayettu mātuḥ śiśorabhihitaṃ ca vidhiṃ vidadhyāt //
Su, Utt., 21, 45.1 saśaivalaṃ mahāvṛkṣajambvāmraprasavāyutam /
Su, Utt., 39, 40.2 śvasannipatitaḥ śete pralāpopadravāyutaḥ //
Su, Utt., 39, 181.2 kṣīraiḥ kṣīrikaṣāyaiśca suśītaiścandanāyutaiḥ //
Su, Utt., 47, 24.2 madyaṃ tu cukramaricārdrakadīpyakuṣṭhasauvarcalāyutam alaṃ pavanasya śāntyai //
Su, Utt., 47, 35.1 tadbījapūrakarasāyutamāśu pītaṃ śāntiṃ parāṃ paramade tvacirāt karoti /
Su, Utt., 47, 36.1 sauvarcalāyutamudārarasaṃ phalāmlaṃ bhārgīśṛtena ca jalena hito 'vasekaḥ //
Su, Utt., 49, 17.1 saṃsargaścānupūrveṇa yathāsvaṃ bheṣajāyutaḥ /
Su, Utt., 57, 14.1 kṣaudrāyutāni vitarenmukhabodhanārthamanyāni tiktakaṭukāni ca bheṣajāni /
Bhāgavatapurāṇa
BhāgPur, 11, 14, 41.1 dyumatkirīṭakaṭakakaṭisūtrāṅgadāyutam /
Rājanighaṇṭu
RājNigh, Āmr, 244.2 śuṣkaṃ kaṇṭhāmayaghnaṃ rucikaram uditaṃ pācanaṃ recanaṃ syāt tat parṇenāyutaṃ cet jhaṭiti vitanute pāṇḍuvātaṃ ca śoṣam //
Skandapurāṇa
SkPur, 12, 62.2 svayaṃvaram udīkṣantī tasthau prītimudāyutā //
Ānandakanda
ĀK, 1, 15, 601.2 tulonmitaṃ ca tanmūlaṃ cūrṇitaṃ sarṣapāyutam //