Occurrences

Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Vaikhānasagṛhyasūtra
Ṛgveda

Kāṭhakasaṃhitā
KS, 12, 11, 34.0 śatāyur vai puruṣaś śatavīryaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 12, 2, 8.0 tasya marīcayo 'psarasa āyuvo nāma //
Mānavagṛhyasūtra
MānGS, 2, 11, 12.2 madhye poṣasya puṣyatām ā tvā prāpann adyāyavaḥ /
Pañcaviṃśabrāhmaṇa
PB, 12, 3, 4.0 abhi somāsa āyava iti //
PB, 14, 9, 3.0 abhi somāsa āyava ity abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaity ubhau hi varṇāv etad ahaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
Ṛgveda
ṚV, 1, 66, 1.1 rayir na citrā sūro na saṃdṛg āyur na prāṇo nityo na sūnuḥ //
ṚV, 2, 5, 5.1 tā asya varṇam āyuvo neṣṭuḥ sacanta dhenavaḥ /
ṚV, 5, 60, 8.2 pāvakebhir viśvaminvebhir āyubhir vaiśvānara pradivā ketunā sajūḥ //
ṚV, 9, 23, 4.1 abhi somāsa āyavaḥ pavante madyam madam /
ṚV, 9, 64, 17.1 marmṛjānāsa āyavo vṛthā samudram indavaḥ /
ṚV, 9, 67, 8.2 āyuḥ pavata āyave //
ṚV, 9, 67, 8.2 āyuḥ pavata āyave //
ṚV, 9, 107, 14.1 abhi somāsa āyavaḥ pavante madyam madam /