Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Harivaṃśa
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa

Aitareyabrāhmaṇa
AB, 2, 33, 6.0 tad etad ṛṣiḥ paśyann abhyanūvāca sa pūrvayā nividā kavyatāyor imāḥ prajā ajanayan manūnām iti //
AB, 4, 10, 15.0 citaidham uktham iti ha sma vā etad ācakṣate yad etad āśvinaṃ nirṛtir ha sma pāśiny upāste yadaiva hotā paridhāsyaty atha pāśān pratimokṣyāmīti tato vā etām bṛhaspatir dvipadām apaśyan na yā roṣāti na grabhad iti tayā nirṛtyāḥ pāśinyā adharācaḥ pāśān apāsyat tad yad etāṃ dvipadāṃ hotā śaṃsati nirṛtyā eva tat pāśinyā adharācaḥ pāśān apāsyati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 4, 19, 7.0 ekapañcāśataṃ dvipañcāśataṃ vā śastvā madhye nividaṃ dadhāti tāvatīr uttarāḥ śaṃsati śatāyur vai puruṣaḥ śatavīryaḥ śatendriya āyuṣy evainaṃ tad vīrya indriye dadhāti //
AB, 6, 33, 4.0 taṃ hovācāpehy alaso 'bhūr yo me vācam avadhīḥ śatāyuṃ gām akariṣyaṃ sahasrāyum puruṣam pāpiṣṭhāṃ te prajāṃ karomi yo mettham asakthā iti //
AB, 6, 33, 4.0 taṃ hovācāpehy alaso 'bhūr yo me vācam avadhīḥ śatāyuṃ gām akariṣyaṃ sahasrāyum puruṣam pāpiṣṭhāṃ te prajāṃ karomi yo mettham asakthā iti //
Atharvaveda (Paippalāda)
AVP, 5, 27, 2.2 āyuṃ cit kutsam atithigvam ardaya vi nikilbindam ojasā //
Atharvaveda (Śaunaka)
AVŚ, 5, 1, 6.2 āyor ha skambha upamasya nīḍe pathāṃ visarge dharuṇeṣu tasthau //
AVŚ, 17, 1, 27.2 jaradaṣṭiḥ kṛtavīryo vihāyāḥ sahasrāyuḥ sukṛtaś careyam //
AVŚ, 18, 2, 55.1 āyur viśvāyuḥ pari pātu tvā pūṣā tvā pātu prapathe purastāt /
AVŚ, 18, 3, 23.2 martāsaś cid urvaśīr akṛpran vṛdhe cid arya uparasyāyoḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 16.1 tām anumantrayate sā viśvāyur iti //
BaudhŚS, 1, 9, 10.0 taṃ dakṣiṇeṣāṃ kapālānāṃ pratyūhyāṅgārāṃs teṣv adhipṛṇakti gharmo 'si viśvāyur iti //
BaudhŚS, 1, 20, 25.0 aparaṃ caturgṛhītaṃ gṛhītvānvāhāryapacana evedhmapravraścanāny abhyādhāya phalīkaraṇān opya phalīkaraṇahomaṃ juhoty agne 'dabdhāyo 'śītatano pāhi mādya divaḥ pāhi prasityai pāhi duriṣṭyai pāhi duradmanyai pāhi duścaritād aviṣaṃ naḥ pituṃ kṛṇu suṣadā yoniṃ svāheti //
BaudhŚS, 4, 5, 6.0 athāraṇī ādatte urvaśy asi āyur asi purūravā iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 16, 6.3 dīrghāyur astu me patir edhantāṃ jñātayo mama /
BhārGS, 1, 24, 7.1 athainaṃ dadhi madhu ghṛtamiti saṃsṛjya tribhir darbhapuñjīlair hiraṇyena vā triḥ prāśayaty apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmy āyur varco yaśo medhāṃ tvayi dadhāmi savitrā prasūtas tvaṣṭā vīram adhāt sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
BhārGS, 1, 27, 7.1 athainaṃ mūrdhaṃs trir avajighret paśūnāṃ tvā hiṃkāreṇābhijighrāmi prajāpataye tvā hiṃkāreṇābhijighrāmi prajāpatis ta āyur dadhātu sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
BhārGS, 2, 20, 1.3 sa mā praviśatv annādyena bhagena ca dīrghāyur aham annādo bhūyāsam iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 9, 15.0 āyur asīty araṇī samavadhāya saṃpreṣyati //
Gopathabrāhmaṇa
GB, 1, 5, 24, 7.1 māyuṃ daśaṃ māruśastāḥ prameṣṭā mā me bhūr yuktā vidahātha lokān /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 1, 7.2 graho nāmāsi viśvāyus tasmai te viśvāhā namo namas tāmrāya namo varuṇāya namo jighāṃsate //
Jaiminīyaśrautasūtra
JaimŚS, 6, 2.0 āyoṣṭvā sadane sādayāmy avataś chāyāyāṃ samudrasya hṛdaye //
Kāṭhakasaṃhitā
KS, 8, 10, 14.0 tasmā āyuṃ prāyacchan //
KS, 8, 10, 17.0 sa vṛkṣasya śākhāyām agnim āsajyāyunā grāmam abhyavait //
KS, 21, 3, 1.0 āyos tvā sadane sādayāmīti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 8, 1.5 agne aṅgiro yo 'syāṃ pṛthivyām adhy asy āyunā nāmnehi /
MS, 1, 2, 8, 1.9 agne aṅgiro yo dvitīyasyāṃ pṛthivyām adhy asy āyunā nāmnehi /
MS, 1, 2, 8, 1.13 agne aṅgiro yas tṛtīyasyāṃ pṛthivyām adhy asy āyunā nāmnehi /
MS, 1, 2, 11, 5.2 vṛddhāyum anu vṛddhayo juṣṭā bhavantu juṣṭayaḥ //
MS, 1, 6, 12, 55.0 tasyā āyur ajāyata //
MS, 1, 7, 5, 15.0 śatāyur vai puruṣaḥ śatavīryaḥ //
MS, 2, 2, 2, 27.0 śatāyur vai puruṣaḥ śatavīryaḥ //
MS, 2, 5, 9, 22.0 śatāyur vai puruṣaḥ śatavīryaḥ //
MS, 2, 8, 14, 2.1 āyoṣ ṭvā sadane sādayāmi samudrasyodmann avataś chāyāyām /
MS, 3, 16, 1, 1.1 mā no mitro varuṇo aryamāyur indra ṛbhukṣā marutaḥ parikśan /
Pañcaviṃśabrāhmaṇa
PB, 1, 5, 17.0 āyur me prāṇe manasi me prāṇa āyupatnyām ṛci yan me mano yamaṃ gataṃ yad vā me aparāgataṃ rājñā somena tad vayaṃ punar asmāsu dadhmasi //
PB, 6, 4, 3.0 tām anvārabhata āyoṣ ṭvā sadane sādayāmy avataś chāyāyāṃ samudrasya hṛdaya iti //
PB, 6, 4, 4.0 yajño vā āyus tasya tat sadanaṃ kriyate //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 1, 9.2 dīrghāyur bhavati //
SVidhB, 2, 1, 10.0 trīn vodakāñjalīn sadācāmet pibā somam indra mandatu tvety etābhyāṃ dīrghāyur bhavati dīrghāyur bhavati //
SVidhB, 2, 1, 10.0 trīn vodakāñjalīn sadācāmet pibā somam indra mandatu tvety etābhyāṃ dīrghāyur bhavati dīrghāyur bhavati //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 19.9 dīrghāyutvāya śataśāradāya /
Taittirīyasaṃhitā
TS, 1, 3, 1, 2.9 pari tvā girvaṇo gira imā bhavantu viśvato vṛddhāyum anu vṛddhayo juṣṭā bhavantu juṣṭayaḥ /
TS, 1, 3, 7, 1.10 urvaśy asy āyur asi purūravāḥ /
TS, 4, 4, 3, 3.2 āyos tvā sadane sādayāmy avataś chāyāyāṃ namaḥ samudrāya namaḥ samudrasya cakṣase /
TS, 6, 3, 5, 3.2 urvaśy asy āyur asīty āha /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 5, 7.0 pautudravān paridhīn ādāya viśvāyur asīti tribhir mantraiḥ pūrvavad uttaravediṃ paridadhāti //
VaikhŚS, 10, 10, 4.0 agner janitram asīty avaśiṣṭaṃ śakalam ādāyāpareṇāhavanīyaṃ barhiṣi nidhāya tasmin vaiśvadevavad darbhau nidadhāti tathāraṇī cādāyājyasthālyā bile 'bhyajya ghṛtenākte ity abhimantryāyur asīti prajanane pramanthaṃ saṃdhāyāgnaye mathyamānāyānubrūhīti saṃpreṣyati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 20.1 agne 'dabdhāyo 'śītama pāhi mā didyoḥ /
VSM, 5, 9.6 agne aṅgira āyunā nāmnehi /
VSM, 5, 9.9 agne aṅgira āyunā nāmnehi /
VSM, 5, 9.12 agne aṅgira āyunā nāmnehi /
VSM, 5, 29.2 vṛddhāyum anu vṛddhayo juṣṭā bhavantu juṣṭayaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 3, 7, 12.1 idhmaparivāsanāny upasamādhāya dakṣiṇāgnau caturgṛhīta ājye phalīkaraṇāny āvāpaṃ juhoti agne 'dabdhāyo 'dabdhamano pāhi mā divaḥ pāhi prasityāḥ pāhi duriṣṭyāḥ pāhi duradmanyā aviṣaṃ naḥ pituṃ kṛdhi sudhīṃ yoniṃ suṣadāṃ pṛthivīṃ svāheti //
Āpastambaśrautasūtra
ĀpŚS, 6, 21, 1.1 varco 'si varco mayi dhehy āyukṛd āyuḥpatnī svadhā vo goptryo me stha gopāyata mā rakṣata mātmasado me stha /
ĀpŚS, 7, 12, 14.0 devo vāṃ savitā madhvānaktv ity ājyasthālyā bile 'ṅktvā ghṛtenākte vṛṣaṇaṃ dadhāthām ity ubhe abhimantryāyur asīti samavadhāya //
ĀpŚS, 16, 29, 2.1 āyave svāhāyoṣkṛte svāhāyoṣpatvane svāhā viṣṇave svāhā bṛhaspataye svāheti pañcopadhāyādbhyaḥ sambhūtaḥ pṛthivyai rasāc ca viśvakarmaṇaḥ samavartatādhi /
ĀpŚS, 16, 29, 2.1 āyave svāhāyoṣkṛte svāhāyoṣpatvane svāhā viṣṇave svāhā bṛhaspataye svāheti pañcopadhāyādbhyaḥ sambhūtaḥ pṛthivyai rasāc ca viśvakarmaṇaḥ samavartatādhi /
Śatapathabrāhmaṇa
ŚBM, 13, 5, 1, 18.0 ete uddhṛtya mā no mitro varuṇo aryamāyur ity etat sūktamadhrigāvāvapati catustriṃśadvājino devabandhor ity u haika etām vaṅkrīṇām purastād dadhati ned anāyatane praṇavaṃ dadhāmety atho ned ekavacanena bahuvacanam vyavāyāmeti na tathā kuryāt sārdhameṣa sūktam āvaped upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
Ṛgveda
ṚV, 1, 10, 12.2 vṛddhāyum anu vṛddhayo juṣṭā bhavantu juṣṭayaḥ //
ṚV, 1, 31, 2.2 vibhur viśvasmai bhuvanāya medhiro dvimātā śayuḥ katidhā cid āyave //
ṚV, 1, 31, 5.2 ya āhutim pari vedā vaṣaṭkṛtim ekāyur agre viśa āvivāsasi //
ṚV, 1, 31, 11.1 tvām agne prathamam āyum āyave devā akṛṇvan nahuṣasya viśpatim /
ṚV, 1, 31, 11.1 tvām agne prathamam āyum āyave devā akṛṇvan nahuṣasya viśpatim /
ṚV, 1, 53, 10.2 tvam asmai kutsam atithigvam āyum mahe rājñe yūne arandhanāyaḥ //
ṚV, 1, 58, 3.2 ratho na vikṣv ṛñjasāna āyuṣu vy ānuṣag vāryā deva ṛṇvati //
ṚV, 1, 60, 3.2 yam ṛtvijo vṛjane mānuṣāsaḥ prayasvanta āyavo jījananta //
ṚV, 1, 96, 2.1 sa pūrvayā nividā kavyatāyor imāḥ prajā ajanayan manūnām /
ṚV, 1, 104, 4.1 yuyopa nābhir uparasyāyoḥ pra pūrvābhis tirate rāṣṭi śūraḥ /
ṚV, 1, 117, 25.1 etāni vām aśvinā vīryāṇi pra pūrvyāṇy āyavo 'vocan /
ṚV, 1, 122, 4.2 pra vo napātam apāṃ kṛṇudhvam pra mātarā rāspinasyāyoḥ //
ṚV, 1, 130, 6.1 imāṃ te vācaṃ vasūyanta āyavo rathaṃ na dhīraḥ svapā atakṣiṣuḥ sumnāya tvām atakṣiṣuḥ /
ṚV, 1, 131, 2.3 indraṃ na yajñaiś citayanta āyava stomebhir indram āyavaḥ //
ṚV, 1, 131, 2.3 indraṃ na yajñaiś citayanta āyava stomebhir indram āyavaḥ //
ṚV, 1, 135, 2.2 tavāyam bhāga āyuṣu somo deveṣu hūyate /
ṚV, 1, 139, 3.1 yuvāṃ stomebhir devayanto aśvināśrāvayanta iva ślokam āyavo yuvāṃ havyābhy āyavaḥ /
ṚV, 1, 139, 3.1 yuvāṃ stomebhir devayanto aśvināśrāvayanta iva ślokam āyavo yuvāṃ havyābhy āyavaḥ /
ṚV, 1, 147, 1.1 kathā te agne śucayanta āyor dadāśur vājebhir āśuṣāṇāḥ /
ṚV, 1, 162, 1.1 mā no mitro varuṇo aryamāyur indra ṛbhukṣā marutaḥ pari khyan /
ṚV, 1, 174, 6.2 pra ye paśyann aryamaṇaṃ sacāyos tvayā śūrtā vahamānā apatyam //
ṚV, 1, 178, 1.2 mā naḥ kāmam mahayantam ā dhag viśvā te aśyām pary āpa āyoḥ //
ṚV, 2, 2, 8.2 hotrābhir agnir manuṣaḥ svadhvaro rājā viśām atithiś cārur āyave //
ṚV, 2, 4, 2.1 imaṃ vidhanto apāṃ sadhasthe dvitādadhur bhṛgavo vikṣv āyoḥ /
ṚV, 2, 14, 7.2 kutsasyāyor atithigvasya vīrān ny āvṛṇag bharatā somam asmai //
ṚV, 2, 20, 4.2 sa vasvaḥ kāmam pīparad iyāno brahmaṇyato nūtanasyāyoḥ //
ṚV, 2, 31, 7.1 etā vo vaśmy udyatā yajatrā atakṣann āyavo navyase sam /
ṚV, 2, 32, 2.1 mā no guhyā ripa āyor ahan dabhan mā na ābhyo rīradho ducchunābhyaḥ /
ṚV, 3, 59, 9.1 mitro deveṣv āyuṣu janāya vṛktabarhiṣe /
ṚV, 3, 60, 7.2 śataṃ ketebhir iṣirebhir āyave sahasraṇītho adhvarasya homani //
ṚV, 4, 2, 12.1 kaviṃ śaśāsuḥ kavayo 'dabdhā nidhārayanto duryāsv āyoḥ /
ṚV, 4, 2, 18.2 martānāṃ cid urvaśīr akṛpran vṛdhe cid arya uparasyāyoḥ //
ṚV, 4, 6, 11.2 hotāram agnim manuṣo ni ṣedur namasyanta uśijaḥ śaṃsam āyoḥ //
ṚV, 4, 7, 4.2 ā jabhruḥ ketum āyavo bhṛgavāṇaṃ viśe viśe //
ṚV, 4, 23, 8.2 ṛtasya śloko badhirā tatarda karṇā budhānaḥ śucamāna āyoḥ //
ṚV, 4, 38, 4.2 āvirṛjīko vidathā nicikyat tiro aratim pary āpa āyoḥ //
ṚV, 5, 3, 4.2 hotāram agnim manuṣo ni ṣedur daśasyanta uśijaḥ śaṃsam āyoḥ //
ṚV, 5, 7, 6.2 pra svādanam pitūnām astatātiṃ cid āyave //
ṚV, 5, 18, 3.1 taṃ vo dīrghāyuśociṣaṃ girā huve maghonām /
ṚV, 5, 41, 2.1 te no mitro varuṇo aryamāyur indra ṛbhukṣā maruto juṣanta /
ṚV, 5, 41, 19.2 urvaśī vā bṛhaddivā gṛṇānābhyūrṇvānā prabhṛthasyāyoḥ //
ṚV, 5, 43, 14.1 mātuṣ pade parame śukra āyor vipanyavo rāspirāso agman /
ṚV, 5, 43, 14.2 suśevyaṃ namasā rātahavyāḥ śiśum mṛjanty āyavo na vāse //
ṚV, 5, 49, 1.1 devaṃ vo adya savitāram eṣe bhagaṃ ca ratnaṃ vibhajantam āyoḥ /
ṚV, 5, 49, 2.2 upa bruvīta namasā vijānañ jyeṣṭhaṃ ca ratnaṃ vibhajantam āyoḥ //
ṚV, 6, 11, 4.2 āyuṃ na yaṃ namasā rātahavyā añjanti suprayasam pañca janāḥ //
ṚV, 6, 14, 3.2 tūrvanto dasyum āyavo vrataiḥ sīkṣanto avratam //
ṚV, 6, 18, 13.1 pra tat te adyā karaṇaṃ kṛtam bhūt kutsaṃ yad āyum atithigvam asmai /
ṚV, 7, 4, 3.2 ni yo gṛbham pauruṣeyīm uvoca durokam agnir āyave śuśoca //
ṚV, 8, 3, 7.1 abhi tvā pūrvapītaya indra stomebhir āyavaḥ /
ṚV, 8, 3, 8.2 adyā tam asya mahimānam āyavo 'nu ṣṭuvanti pūrvathā //
ṚV, 8, 3, 16.2 indraṃ stomebhir mahayanta āyavaḥ priyamedhāso asvaran //
ṚV, 8, 12, 13.1 yaṃ viprā ukthavāhaso 'bhipramandur āyavaḥ /
ṚV, 8, 15, 5.1 yena jyotīṃṣy āyave manave ca viveditha /
ṚV, 8, 39, 10.1 tvaṃ no agna āyuṣu tvaṃ deveṣu pūrvya vasva eka irajyasi /
ṚV, 8, 52, 1.2 yathā trite chanda indra jujoṣasy āyau mādayase sacā //
ṚV, 8, 53, 2.1 ya āyuṃ kutsam atithigvam ardayo vāvṛdhāno dive dive /
ṚV, 9, 10, 6.2 vṛṣṇo harasa āyavaḥ //
ṚV, 9, 15, 7.1 etam mṛjanti marjyam upa droṇeṣv āyavaḥ /
ṚV, 9, 16, 8.1 tvaṃ soma vipaścitaṃ tanā punāna āyuṣu /
ṚV, 9, 19, 3.1 vṛṣā punāna āyuṣu stanayann adhi barhiṣi /
ṚV, 9, 23, 2.1 anu pratnāsa āyavaḥ padaṃ navīyo akramuḥ /
ṚV, 9, 57, 3.1 sa marmṛjāna āyubhir ibho rājeva suvrataḥ /
ṚV, 9, 62, 13.1 eṣa sya pari ṣicyate marmṛjyamāna āyubhiḥ /
ṚV, 9, 62, 20.1 ā ta indo madāya kam payo duhanty āyavaḥ /
ṚV, 9, 63, 17.1 tam ī mṛjanty āyavo hariṃ nadīṣu vājinam /
ṚV, 9, 64, 23.2 saṃ tvā mṛjanty āyavaḥ //
ṚV, 9, 66, 23.1 sa marmṛjāna āyubhiḥ prayasvān prayase hitaḥ /
ṚV, 9, 86, 25.2 apām upasthe adhy āyavaḥ kavim ṛtasya yonā mahiṣā aheṣata //
ṚV, 9, 107, 17.2 sahasradhāro aty avyam arṣati tam ī mṛjanty āyavaḥ //
ṚV, 10, 5, 6.2 āyor ha skambha upamasya nīḍe pathāṃ visarge dharuṇeṣu tasthau //
ṚV, 10, 7, 5.2 bāhubhyām agnim āyavo 'jananta vikṣu hotāraṃ ny asādayanta //
ṚV, 10, 17, 4.1 āyur viśvāyuḥ pari pāsati tvā pūṣā tvā pātu prapathe purastāt /
ṚV, 10, 20, 7.2 adreḥ sūnum āyum āhuḥ //
ṚV, 10, 46, 8.2 tam āyavaḥ śucayantam pāvakam mandraṃ hotāraṃ dadhire yajiṣṭham //
ṚV, 10, 49, 5.2 ahaṃ veśaṃ namram āyave 'karam ahaṃ savyāya paḍgṛbhim arandhayam //
ṚV, 10, 74, 4.1 ā tat ta indrāyavaḥ panantābhi ya ūrvaṃ gomantaṃ titṛtsān /
Ṛgvedakhilāni
ṚVKh, 3, 4, 1.2 yathā trite chanda indra jujoṣasy āyau mādayase sacā //
ṚVKh, 3, 5, 2.1 ya āyuṃ kutsam atithigvam ardayo vāvṛdhāno dive dive /
Mahābhārata
MBh, 1, 70, 23.2 svarbhānavīsutān etān āyoḥ putrān pracakṣate //
MBh, 3, 176, 13.2 tavaiva pūrvaḥ pūrveṣām āyor vaṃśakaraḥ sutaḥ //
MBh, 3, 177, 6.3 prathitaḥ pañcamaḥ somād āyoḥ putro narādhipa //
MBh, 3, 190, 37.3 aham āyur nāma maṇḍūkarājaḥ /
MBh, 12, 160, 72.2 āyuśca tasmāl lebhe taṃ nahuṣaśca tato bhuvi //
MBh, 12, 285, 15.2 āyur mataṅgo dattaśca drupado matsya eva ca //
Harivaṃśa
HV, 3, 60.2 hradasya putro 'py āyur vai śivaḥ kālas tathaiva ca /
HV, 13, 26.2 nāmnā vasum iti khyātam āyoḥ putraṃ yaśasvinam //
HV, 21, 10.2 divi jātā mahātmāna āyur dhīmān amāvasuḥ /
HV, 21, 11.1 āyoḥ putrās tathā pañca sarve vīrā mahārathāḥ /
Matsyapurāṇa
MPur, 24, 33.2 āyur dṛḍhāyur aśvāyur dhanāyur dhṛtimānvasuḥ //
MPur, 50, 37.1 akrodhanas tv āyusutas tasmāddevātithiḥ smṛtaḥ /
MPur, 93, 2.3 vṛddhyāyuḥ puṣṭikāmo vā tathaivābhicaranpunaḥ /
MPur, 142, 54.1 āyūrūpaṃ balaṃ medhā ārogyaṃ dharmaśīlatā /
Viṣṇupurāṇa
ViPur, 4, 7, 1.2 tasyāpyāyur dhīmān amāvasur viśvāvasuḥ śrutāyuḥ śatāyur ayutāyur itisaṃjñāḥ ṣaṭ putrā abhavan //
Garuḍapurāṇa
GarPur, 1, 22, 12.1 agniśāstraparāyustho hṛdayādigaṇocyate /