Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Rasaratnasamuccaya
Gokarṇapurāṇasāraḥ

Aitareyabrāhmaṇa
AB, 2, 7, 12.0 śamitāro yad atra sukṛtaṃ kṛṇavathāsmāsu tad yad duṣkṛtam anyatra tad ity āhāgnir vai devānāṃ hotāsīt sa enaṃ vācā vyaśād vācā vā enaṃ hotā viśāsti tad yad arvāg yat paraḥ kṛntanti yad ulbaṇaṃ yad vithuraṃ kriyate śamitṛbhyaś caivainat tan nigrabhītṛbhyaś ca samanudiśati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 2, 7, 12.0 śamitāro yad atra sukṛtaṃ kṛṇavathāsmāsu tad yad duṣkṛtam anyatra tad ity āhāgnir vai devānāṃ hotāsīt sa enaṃ vācā vyaśād vācā vā enaṃ hotā viśāsti tad yad arvāg yat paraḥ kṛntanti yad ulbaṇaṃ yad vithuraṃ kriyate śamitṛbhyaś caivainat tan nigrabhītṛbhyaś ca samanudiśati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 2, 21, 4.0 ātmā vā upāṃśusavana ātmany eva taddhotā prāṇān pratidhāya vācaṃ visṛjate sarvāyuḥ sarvāyutvāya //
AB, 2, 21, 4.0 ātmā vā upāṃśusavana ātmany eva taddhotā prāṇān pratidhāya vācaṃ visṛjate sarvāyuḥ sarvāyutvāya //
AB, 2, 30, 5.0 prāṇā vai dvidevatyā ātmā hotṛcamaso dvidevatyānāṃ saṃsravān hotṛcamase samavanayaty ātmany eva taddhotā prāṇān samavanayate sarvāyuḥ sarvāyutvāya //
AB, 2, 30, 5.0 prāṇā vai dvidevatyā ātmā hotṛcamaso dvidevatyānāṃ saṃsravān hotṛcamase samavanayaty ātmany eva taddhotā prāṇān samavanayate sarvāyuḥ sarvāyutvāya //
AB, 2, 38, 13.0 vāg āyur viśvāyur viśvam āyur ity āha prāṇo vā āyuḥ prāṇo reto vāg yonir yoniṃ tad upasaṃdhāya retaḥ siñcati //
AB, 2, 38, 13.0 vāg āyur viśvāyur viśvam āyur ity āha prāṇo vā āyuḥ prāṇo reto vāg yonir yoniṃ tad upasaṃdhāya retaḥ siñcati //
AB, 3, 8, 9.0 vāk ca vai prāṇāpānau ca vaṣaṭkāras ta ete vaṣaṭkṛte vaṣaṭkṛte vyutkrāmanti tān anumantrayeta vāg ojaḥ saha ojo mayi prāṇāpānāv ity ātmany eva taddhotā vācaṃ ca prāṇāpānau ca pratiṣṭhāpayati sarvāyuḥ sarvāyutvāya //
AB, 3, 14, 3.0 taṃ tṛtīyapavamāne 'sīdat so 'nuṣṭubhā vaiśvadevam pratyapadyata mṛtyum eva tat paryakrāmat taṃ yajñāyajñīye 'sīdat sa vaiśvānarīyeṇāgnimārutam pratyapadyata mṛtyum eva tat paryakrāmad vajro vai vaiśvānarīyam pratiṣṭhā yajñāyajñīyaṃ vajreṇaiva tat pratiṣṭhāyā mṛtyuṃ nudate sa sarvān pāśān sarvān sthāṇūn mṛtyor atimucya svasty evodamucyata svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 3, 34, 8.0 so 'niruktā raudrī śāntā sarvāyuḥ sarvāyutvāya //
AB, 3, 34, 8.0 so 'niruktā raudrī śāntā sarvāyuḥ sarvāyutvāya //
AB, 4, 7, 8.0 tasmād agnir hotā gṛhapatiḥ sa rājety etayaiva pratipadyeta gṛhapativatī prajātimatī śāntā sarvāyuḥ sarvāyutvāya //
AB, 4, 7, 8.0 tasmād agnir hotā gṛhapatiḥ sa rājety etayaiva pratipadyeta gṛhapativatī prajātimatī śāntā sarvāyuḥ sarvāyutvāya //
AB, 4, 10, 15.0 citaidham uktham iti ha sma vā etad ācakṣate yad etad āśvinaṃ nirṛtir ha sma pāśiny upāste yadaiva hotā paridhāsyaty atha pāśān pratimokṣyāmīti tato vā etām bṛhaspatir dvipadām apaśyan na yā roṣāti na grabhad iti tayā nirṛtyāḥ pāśinyā adharācaḥ pāśān apāsyat tad yad etāṃ dvipadāṃ hotā śaṃsati nirṛtyā eva tat pāśinyā adharācaḥ pāśān apāsyati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 6, 2, 1.0 tad āhuḥ kiyatībhir abhiṣṭuyād iti śatenety āhuḥ śatāyur vai puruṣaḥ śatavīryaḥ śatendriya āyuṣy evainaṃ tad vīrya indriye dadhāti //
Atharvaveda (Paippalāda)
AVP, 1, 80, 4.1 jarāmṛtyur jarāyur jarācakṣur jarāsvaḥ /
AVP, 4, 22, 6.2 imaṃ me adya pūruṣaṃ dīrghāyutvāyon naya //
AVP, 12, 21, 1.1 imaṃ badhnāmi te maṇiṃ dīrghāyutvāya tejase /
Atharvaveda (Śaunaka)
AVŚ, 1, 22, 2.1 pari tvā rohitair varṇair dīrghāyutvāya dadhmasi /
AVŚ, 1, 35, 1.2 tat te badhnāmy āyuṣe varcase balāya dīrghāyutvāya śataśāradāya //
AVŚ, 2, 4, 1.1 dīrghāyutvāya bṛhate raṇāyāriṣyanto dakṣamāṇāḥ sadaiva /
AVŚ, 3, 5, 4.2 taṃ priyāsaṃ bahu rocamāno dīrghāyutvāya śataśāradāya //
AVŚ, 4, 10, 7.2 tat te badhnāmy āyuṣe varcase balāya dīrghāyutvāya śataśāradāya kārśanas tvābhi rakṣatu //
AVŚ, 5, 28, 1.1 nava prāṇān navabhiḥ saṃ mimīte dīrghāyutvāya śataśāradāya /
AVŚ, 6, 68, 2.2 cikitsatu prajāpatir dīrghāyutvāya cakṣase //
AVŚ, 6, 110, 2.2 aty enam neṣad duritāni viśvā dīrghāyutvāya śataśāradāya //
AVŚ, 6, 133, 5.2 sā tvaṃ pari ṣvajasva māṃ dīrghāyutvāya mekhale //
AVŚ, 8, 5, 21.2 dīrghāyutvāya śataśāradāyāyuṣmān jaradaṣṭir yathāsat //
AVŚ, 12, 2, 6.2 punas tvā brahmaṇaspatir ādhād dīrghāyutvāya śataśāradāya //
AVŚ, 14, 2, 75.1 prabudhyasva subudhā budhyamānā dīrghāyutvāya śataśāradāya /
AVŚ, 18, 4, 53.2 āyur jīvebhyo vidadhad dīrghāyutvāya śataśāradāya //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 8, 8.1 athaitān matsyān udumbaramūle bakānāṃ balimupaharati dīrghāyutvāya varcase iti //
BaudhGS, 2, 4, 9.2 āpa undantu jīvase dīrghāyutvāya varcase /
BaudhGS, 3, 7, 26.2 tasya prāśanamantraḥ āyur asi viśvāyur asi /
BaudhGS, 3, 7, 26.3 sarvāyur asi sarvam āyur asi /
BaudhGS, 4, 3, 6.3 sīrā naḥ sutarā bhava dīrghāyutvāya varcase iti nāvā tarantīṃ vadhūṃ paśyati //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 10, 4.0 apāṃ yo yajñiyo rasas tam aham asmā āmuṣyāyaṇāyāyuṣe dīrghāyutvāya gṛhṇāmīty audumbareṇa //
BaudhŚS, 18, 10, 9.0 apāṃ yo yajñiyo rasas tenāham imam āmuṣyāyaṇam āyuṣe dīrghāyutvāyābhiṣiñcāmīty audumbareṇa //
Bhāradvājagṛhyasūtra
BhārGS, 1, 28, 5.1 apareṇāgniṃ gomayapiṇḍaṃ sarvabījānīty upaniyamya sarvabījānām agraṃ gomayapiṇḍe nyupya śītoṣṇā apaḥ samānīya tābhir asya dakṣiṇaṃ godānam unatty āpa undantu jīvase dīrghāyutvāya varcasa iti //
BhārGS, 1, 28, 7.4 yena pūṣā bṛhaspater agner indrasya cāyuṣe 'vapat tena te vapāmyasau dīrghāyutvāya varcasa iti /
BhārGS, 2, 11, 2.3 prajāmasmabhyaṃ dadato rayiṃ ca dīrghāyutvaṃ ca śataśāradaṃ ca /
BhārGS, 2, 21, 3.1 urasi sthāpayaty uro me mā saṃśārīḥ śivo mopaśeṣva mahyaṃ dīrghāyutvāya śataśāradāyeti hastena bādaraṃ maṇim ūrg asīti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 5, 1.2 viśvāyur asīti madhyamam /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 12.0 āpa undantu jīvase dīrghāyutvāya varcasa iti dakṣiṇaṃ godānamunatti //
HirGS, 1, 10, 1.0 annādyāya vyūhadhvaṃ dīrghāyutvāya vyūhadhvaṃ brahmavarcasāya vyūhadhvaṃ dīrghāyur aham annādo brahmavarcasī bhūyāsamiti //
HirGS, 1, 20, 4.3 dīrghāyur astu me patir edhantāṃ jñātayo mama /
HirGS, 2, 10, 5.3 prajāmasmabhyaṃ dadato rayiṃ ca dīrghāyutvaṃ ca śataśāradaṃ ca /
Jaiminīyabrāhmaṇa
JB, 1, 70, 7.0 tām anvārabhata āyoṣ ṭvā sadane sādayāmy avataś chāyāyāṃ samudrasya hṛdaye namaḥ samudrāya namaḥ samudrasya cakṣase mā mā yonorvāṃ hāsīr iti //
JB, 1, 70, 8.0 yad āha āyoṣ ṭvā sadane sādayāmīti yajño vā āyus tasyaitat sadanaṃ kriyate //
JB, 1, 70, 8.0 yad āha āyoṣ ṭvā sadane sādayāmīti yajño vā āyus tasyaitat sadanaṃ kriyate //
Kauśikasūtra
KauśS, 5, 6, 23.0 dīrghāyutvāyeti mantroktaṃ badhnāti //
Kauṣītakibrāhmaṇa
KauṣB, 7, 12, 10.0 sarvāyutvāyāsmiṃlloke //
KauṣB, 10, 7, 24.0 sarvāyutvāyāsmiṃlloke //
KauṣB, 11, 7, 12.0 śatāyur vai puruṣaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 2, 14.0 apareṇa dakṣiṇāgniṃ dakṣiṇaṃ godānam undati savitrā prasūtā daivyā āpa undantu te tanūṃ dīrghāyutvāya varcasa iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 41.1 uttarato 'gner darbheṣu prācīṃ prakrāmayaty ekam iṣe dve ūrje trīṇi rāyaspoṣāya catvāri mayobhavāya pañca prajābhyaḥ ṣaḍ ṛtubhyo dīrghāyutvāya saptamaṃ sakhā saptapadā bhava sumṛḍīkā savasvati mā te vyoma saṃdṛśe viṣṇus tvānvetv ity anuṣaṅgaḥ //
KāṭhGS, 26, 11.5 sīrā naḥ sutarā bhava dīrghāyutvāya varcase /
KāṭhGS, 40, 10.3 ārdradānavaḥ stha jīvadānavaḥ sthondatīr ihainam avatāpa undantu jīvase dīrghāyutvāya varcasa iti //
KāṭhGS, 46, 7.3 dīrghāyutvāya śataśāradāyādhīyasva mahate saubhagāyeti //
Kāṭhakasaṃhitā
KS, 9, 2, 37.0 śatāyur vai puruṣaś śatavīryaḥ //
KS, 14, 8, 42.0 śatāyur vai puruṣaś śatavīryaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 8, 1.33 viśvāyur asi /
MS, 1, 6, 4, 58.0 śatāyur vai puruṣaḥ śatavīryaḥ //
MS, 1, 6, 11, 37.0 śatāyur vai puruṣaḥ śatavīryaḥ //
MS, 2, 1, 7, 31.0 śatāyur vai puruṣaḥ śatavīryaḥ //
MS, 2, 3, 4, 18.2 dīrghāyutvāya śataśāradāya pratigṛbhṇāmi mahata indriyāya //
MS, 2, 3, 9, 34.0 śatāyur vai puruṣaḥ śatavīryaḥ //
MS, 2, 11, 3, 21.0 jīvātuś ca me dīrghāyutvaṃ ca me //
Mānavagṛhyasūtra
MānGS, 1, 9, 27.1 paridhāsye yaśo dhāsye dīrghāyutvāya jaradaṣṭir astu /
MānGS, 1, 11, 12.7 dīrghāyurasyā yaḥ patir jīvāti śaradaḥ śatam /
MānGS, 1, 11, 12.9 dīrghāyur astu me patir edhantāṃ jñātayo mameti //
MānGS, 1, 21, 6.4 tena te vapāmyāyuṣe dīrghāyutvāya jīvase /
Pāraskaragṛhyasūtra
PārGS, 2, 1, 9.2 savitrā prasūtā daivyā āpa undantu te tanūṃ dīrghāyutvāya varcasa iti //
PārGS, 2, 2, 7.0 athainaṃ vāsaḥ paridhāpayati yenendrāya bṛhaspatirvāsaḥ paryadadhād amṛtaṃ tena tvā paridadhāmyāyuṣe dīrghāyutvāya balāya varcasa iti //
PārGS, 2, 6, 20.2 paridhāsyai yaśodhāsyai dīrghāyutvāya jaradaṣṭirasmi /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 25.7 adabdhāyo 'śītatano /
TB, 1, 2, 2, 2.8 ekayāyurūnaḥ /
Taittirīyasaṃhitā
TS, 1, 5, 2, 10.1 śatāyuḥ puruṣaḥ śatendriyaḥ //
TS, 6, 6, 10, 29.0 śatāyuḥ puruṣaḥ śatendriyaḥ //
Vārāhagṛhyasūtra
VārGS, 4, 5.3 tebhyo juhomy āyuṣe dīrghāyutvāya svastaye /
VārGS, 4, 8.4 dīrghāyutvāya svastaye /
VārGS, 4, 16.2 tena te vapāmyāyuṣe dīrghāyutvāya svastaye /
VārGS, 4, 16.5 tena te vapāmy āyuṣe dīrghāyutvāya suślokyāya suvarcase /
VārGS, 12, 3.1 paridhāsye yaśo dhāsye dīrghāyutvāya jaradaṣṭir asmi /
VārGS, 14, 3.4 dīrghāyupatnī prajayā svarvid indrapraṇayīr upa no vastum ehi /
VārGS, 14, 18.4 dīrghāyur astu me patir edhantāṃ jñātayo mama /
VārGS, 16, 10.3 dīrghāyur asyā yaḥ patir jīvātu śaradaḥ śatam /
Āpastambaśrautasūtra
ĀpŚS, 16, 29, 2.1 āyave svāhāyoṣkṛte svāhāyoṣpatvane svāhā viṣṇave svāhā bṛhaspataye svāheti pañcopadhāyādbhyaḥ sambhūtaḥ pṛthivyai rasāc ca viśvakarmaṇaḥ samavartatādhi /
Śatapathabrāhmaṇa
ŚBM, 10, 2, 6, 7.2 tad etad ekaśatavidhena vaivāptavyaṃ śatāyutayā vā /
ŚBM, 10, 2, 6, 7.4 tasmād ye caitad vidur ye ca na lokyā śatāyutety evāhuḥ /
ŚBM, 10, 2, 6, 12.5 sa yaḥ śatāyutāyāṃ kāmo ya ekaśatavidhe saptavidhena haiva tam evaṃvid āpnoti //
ŚBM, 10, 2, 6, 13.2 sa yaḥ śatāyutāyāṃ kāmo ya ekaśatavidhe yaḥ saptavidhe yajñena yajñena haiva tam evaṃvid āpnotīty u evādhiyajñam //
ŚBM, 10, 2, 6, 15.3 sa yaḥ śatāyutāyāṃ kāmo ya ekaśatavidhe yaḥ saptavidhe yaḥ sarveṣu yajñeṣu vidyāyā haiva tam evaṃvid āpnoti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 28, 9.0 āpa undantu jīvase dīrghāyutvāya varcase tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣaṃ yad devānāṃ tryāyuṣaṃ tat te karomi tryāyuṣam ity asāv iti śītoṣṇābhir adbhir dakṣiṇaṃ keśapakṣaṃ trir abhyanakti //
ŚāṅkhGS, 1, 28, 15.0 yenāvapat savitā śmaśrv agre kṣureṇa rājño varuṇasya vidvān yena dhātā bṛhaspatir indrasya cāvapacchiraḥ tena brahmāṇo vapatedam adyāyuṣmān dīrghāyur ayam astu vīro 'sāv iti keśāgrāṇi chinatti kuśataruṇaṃ ca //
ŚāṅkhGS, 2, 3, 1.0 bhagas te hastam agrabhīt savitā hastam agrabhīt pūṣā te hastam agrabhīt aryamā hastam agrabhīn mitras tvam asi dharmaṇāgnir ācāryas tavāsāvahaṃ cobhāv agna etaṃ te brahmacāriṇaṃ paridadāmīndraitaṃ te brahmacāriṇaṃ paridadāmy ādityaitaṃ te brahmacāriṇaṃ paridadāmi viśve devā etaṃ vo brahmacāriṇaṃ paridadāmi dīrghāyutvāya suprajāstvāya suvīryāya rāyaspoṣāya sarveṣāṃ vedānām ādhipatyāya suślokyāya svastaye //
Ṛgveda
ṚV, 1, 114, 8.1 mā nas toke tanaye mā na āyau mā no goṣu mā no aśveṣu rīriṣaḥ /
ṚV, 3, 3, 7.1 agne jarasva svapatya āyuny ūrjā pinvasva sam iṣo didīhi naḥ /
ṚV, 4, 28, 2.2 adhi ṣṇunā bṛhatā vartamānam maho druho apa viśvāyu dhāyi //
ṚV, 6, 20, 5.1 maho druho apa viśvāyu dhāyi vajrasya yat patane pādi śuṣṇaḥ /
ṚV, 6, 59, 9.2 ā na iha pra yacchataṃ rayiṃ viśvāyupoṣasam //
ṚV, 8, 59, 7.2 prajām puṣṭim bhūtim asmāsu dhattaṃ dīrghāyutvāya pra tirataṃ na āyuḥ //
ṚV, 8, 70, 7.1 na sīm adeva āpad iṣaṃ dīrghāyo martyaḥ /
ṚV, 9, 100, 1.2 vatsaṃ na pūrva āyuni jātaṃ rihanti mātaraḥ //
ṚV, 10, 5, 7.2 agnir ha naḥ prathamajā ṛtasya pūrva āyuni vṛṣabhaś ca dhenuḥ //
ṚV, 10, 22, 14.2 śuṣṇam pari pradakṣiṇid viśvāyave ni śiśnathaḥ //
ṚV, 10, 62, 2.2 dīrghāyutvam aṅgiraso vo astu prati gṛbhṇīta mānavaṃ sumedhasaḥ //
Ṛgvedakhilāni
ṚVKh, 1, 1, 2.2 dīrghāyutvasya heśiṣe tasya no dhehi sūrya //
ṚVKh, 1, 5, 5.2 dīrghāyutvasya heśiṣe tasya no dhehi sūrya //
ṚVKh, 1, 6, 7.2 prajāṃ puṣṭiṃ rayim asmāsu dhattaṃ dīrghāyutvāya pra tirataṃ na āyuḥ //
Rasaratnasamuccaya
RRS, 3, 75.1 aśuddhaṃ tālamāyughnaṃ kaphamārutamehakṛt /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 25.2 mahāviṣṇo munir ayaṃ gatāyur api bhaktitaḥ /