Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Vaikhānasadharmasūtra
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 4, 3, 1.0 agnyādheye samitsv āhitāsu nāgniṃ gṛhād uddhareyur nānyata āhareyuḥ //
Atharvaveda (Śaunaka)
AVŚ, 11, 7, 8.1 agnyādheyam atho dīkṣā kāmapraś chandasā saha /
Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 22.2 tasmin karmakaraṇaṃ prāg agnyādheyāt //
BaudhDhS, 2, 4, 23.1 agnyādheyaprabhṛty athemāny ajasrāṇi bhavanti yathaitad agnyādheyam agnihotraṃ darśapūrṇamāsāv āgrayaṇam udagayanadakṣiṇāyanayoḥ paśuś cāturmāsyāny ṛtumukhe ṣaḍḍhotā vasante jyotiṣṭoma ity evaṃ kṣemaprāpaṇam //
BaudhDhS, 2, 4, 23.1 agnyādheyaprabhṛty athemāny ajasrāṇi bhavanti yathaitad agnyādheyam agnihotraṃ darśapūrṇamāsāv āgrayaṇam udagayanadakṣiṇāyanayoḥ paśuś cāturmāsyāny ṛtumukhe ṣaḍḍhotā vasante jyotiṣṭoma ity evaṃ kṣemaprāpaṇam //
BaudhDhS, 3, 7, 16.1 athāgnyādheye /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 63.1 varaṇe 'gnyādheyaprabhṛtiṣu caiṣāmṛtvijaṃ smaret //
BaudhGS, 3, 1, 23.1 agnyādheyam agnihotram agnyupasthānam agnicayanaṃ sāvitraṃ nāciketaṃ cāturhotrīyaṃ vaiśvasṛjāruṇā iti sabrāhmaṇāni sānubrāhmaṇāny āgneyāni //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 1, 8.0 sarvakāmo 'gnīn ādhāsya ity agnyādheye //
BaudhŚS, 2, 6, 1.0 athedam agnyādheyam //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 1, 16.0 agnyādheye dakṣiṇayā dvārā prapadya cātuṣprāśyaṃ nirvapsyatsu tūṣṇīm upaviśet //
DrāhŚS, 12, 4, 6.0 agnyādheyeṣṭiṣu prathamāyāṃ yajuṣopaviśed uttamāyāṃ samidha ādadhyāditi gautamaḥ //
DrāhŚS, 12, 4, 18.0 agnyādheyāntān kurvate pūrṇāhutim akṣābhihomamiṣṭīriti //
DrāhŚS, 13, 4, 16.0 sapta haviryajñasya saṃsthā agnyādheyam agnihotraṃ darśapūrṇamāsāvāgrayaṇaṃ cāturmāsyāni nirūḍhapaśubandhaḥ sautrāmaṇī ceti //
Gautamadharmasūtra
GautDhS, 1, 8, 20.1 agnyādheyam agnihotraṃ darśapūrṇamāsāvāgrayaṇaṃ cāturmāsyāni nirūḍhapaśubandhaḥ sautrāmaṇīti saptahaviryajñasaṃsthāḥ //
Gopathabrāhmaṇa
GB, 1, 5, 7, 2.0 agnyādheyam //
GB, 1, 5, 7, 3.0 agnyādheyātpūrṇāhutiḥ //
GB, 1, 5, 23, 2.1 agnyādheyam agnihotraṃ paurṇamāsyamāvāsye /
Jaiminīyabrāhmaṇa
JB, 1, 44, 20.0 adyaiva me 'gnyādheyasyopavasatha iti //
Jaiminīyaśrautasūtra
JaimŚS, 23, 1.0 agnyādheye sāmnāṃ gānakālam upadekṣyāmaḥ //
JaimŚS, 23, 30.0 agnyādheyasya dakṣiṇā ṣaṭ dvādaśa caturviṃśatir aśvaś ca vānaḍvāṃś ca vā //
JaimŚS, 23, 36.0 anagnyādheyam eva tad yatra gaur na dīyate //
Kauṣītakibrāhmaṇa
KauṣB, 1, 2, 25.0 retaḥsiktir vā agnyādheyam //
KauṣB, 6, 9, 25.0 so 'gnyādheyenaiva reto 'sṛjata //
Kātyāyanaśrautasūtra
KātyŚS, 20, 1, 17.0 agnyādheyavat praviśya hute 'gnihotre 'pareṇa gārhapatyam udakśirāḥ saṃviśati //
Kāṭhakasaṃhitā
KS, 7, 4, 40.0 agnyādheyasyargbhir upastheyaḥ //
KS, 8, 10, 3.0 āgneyam etat kriyate yad agnyādheyam //
KS, 8, 10, 29.0 yajñamukham agnyādheyam //
KS, 8, 10, 38.0 yajñamukham agnyādheyam //
KS, 8, 11, 35.0 eṣa vā ahutādyo 'lam agnyādheyāya sann anāhitāgniḥ //
KS, 9, 15, 28.0 agnyādheye vyācakṣīta //
KS, 9, 15, 29.0 brahmaṇo vā etad udaraṇaṃ yad agnyādheyam //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 6, 22.0 tad etāny evāgnyādheyasya havīṃṣi saṃvatsare saṃvatsare nirvapet //
MS, 1, 5, 6, 26.0 etābhir evāgneyapāvamānībhir agnyādheyasya yājyānuvākyābhir upastheyaḥ //
MS, 1, 6, 4, 6.0 agner vai vibhaktyā aśvo 'gnyādheye dīyate //
MS, 1, 6, 4, 7.0 avibhakto vā etasyāgnir anāhito yo 'śvam agnyādheye na dadāti //
MS, 1, 6, 4, 8.0 atha yo 'śvam agnyādheye dadāti vibhaktyai //
MS, 1, 6, 4, 31.0 yad ajam agnyādheye dadāti teja evāvarunddhe //
MS, 1, 6, 4, 41.0 tad āhuḥ kāmadughāṃ vā eṣo 'varunddhe yo 'gnyādheye dhenuṃ cānaḍvāhaṃ ca dadātīti //
MS, 1, 6, 5, 19.0 evam iva vayam etasmā agnyādheye 'nnam avārudhma yathaiṣo 'nnam atti //
MS, 1, 6, 12, 37.0 yad uñśiṣṭe vivartayitvā samidha ādadhāti tad ādityebhyo 'gnyādheyaṃ prāha //
MS, 1, 6, 13, 29.0 so 'bravīd ahaṃ vāvāgnyādheyaṃ vidāṃcakāra sarveṣu vā eṣu lokeṣv ṛṣayaḥ pratyaṣṭhur iti //
Pāraskaragṛhyasūtra
PārGS, 1, 2, 7.0 agnyādheyadevatābhyaḥ sthālīpākaṃ śrapayitvājyabhāgāviṣṭvājyāhutīr juhoti //
PārGS, 1, 2, 9.0 evamupariṣṭāt sthālīpākasyāgnyādheyadevatābhyo hutvā juhoti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 4.1 evaṃ sadā prayuñjāno 'gnyādheyam avāpnoti //
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 3.6 tanuvo vāvaitā agnyādheyasya /
TB, 1, 1, 6, 3.7 āgneyo vā aṣṭākapālo 'gnyādheyam iti /
Taittirīyasaṃhitā
TS, 5, 4, 10, 36.0 yo 'gnyādheyena nardhnoti sa punarādheyam ādhatte //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 4.0 agnyādheyamagnihotraṃ darśapūrṇamāsāv āgrayaṇeṣṭiś cāturmāsyo nirūḍhapaśubandhaḥ sautrāmaṇīti sapta haviryajñāḥ //
Vaitānasūtra
VaitS, 2, 1, 1.1 athāgnyādheyam //
VaitS, 8, 5, 1.1 agnyādheyaṃ vasante brāhmaṇasya brahmavarcasakāmasya /
Vasiṣṭhadharmasūtra
VasDhS, 8, 9.1 śraddhāśīlo 'spṛhayālur alam agnyādheyāya nānāhitāgniḥ syāt //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 5.1 niṣādasthapater iṣṭyagnyādheyam //
VārŚS, 1, 4, 4, 40.1 paurṇamāsyām ādadhānaḥ pūrvāṃ paurṇamāsīm agnyādheyāyopavased uttarām anvārambhaṇīyāyai paurṇamāsīṃ ca //
VārŚS, 1, 5, 1, 6.1 sarvaṃ punarādheye yathāgnyādheya iṣṭivargam //
VārŚS, 1, 5, 1, 20.1 tṛtīyādheye 'gnyādheye 'gnim ādhāyopariṣṭāt pūrṇāhuter ādityanāmāni juhoti //
VārŚS, 1, 6, 2, 6.1 varuṇapraghāseṣv agnihotraṃ praṇayanī pūrṇāhutir iti yathāgnyādheye //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 6.0 aśūdrāṇām aduṣṭakarmaṇām upāyanaṃ vedādhyayanam agnyādheyaṃ phalavanti ca karmāṇi //
ĀpDhS, 2, 11, 13.0 anyatarābhāve kāryā prāg agnyādheyāt //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 2, 11.10 eteno hāsyaitat sendram agnyādheyaṃ bhavati /
ŚBM, 2, 1, 4, 1.1 yad ahar asya śvo'gnyādheyaṃ syād divaivāśnīyāt /
ŚBM, 2, 1, 4, 1.3 te 'syaitacchvo'gnyādheyaṃ viduḥ /
ŚBM, 2, 2, 2, 9.3 ta etad amṛtam agnyādheyaṃ dadṛśuḥ //
ŚBM, 2, 2, 2, 19.1 tasya vā etasyāgnyādheyasya satyam evopacāraḥ /
ŚBM, 10, 1, 5, 1.2 sa yat paśum ālabhate tad agnyādheyam /
ŚBM, 10, 1, 5, 1.3 atha yad ukhāṃ saṃbharati tāny agnyādheyahavīṃṣi /
ŚBM, 13, 8, 4, 11.3 kuryād āhitāgneḥ śarkarā ity u haika āhur yā evāmūr agnyādheyaśarkarās tā etā iti /
Mahābhārata
MBh, 12, 18, 35.1 agnyādheyāni gurvarthān kratūn sapaśudakṣiṇān /
MBh, 12, 159, 21.1 prājāpatyam adattvāśvam agnyādheyasya dakṣiṇām /
MBh, 12, 260, 37.1 agnyādheye yad bhavati yacca some sute dvija /
Manusmṛti
ManuS, 2, 143.1 agnyādheyaṃ pākayajñān agniṣṭomādikān makhān /
ManuS, 11, 38.1 prājāpatyam adattvāśvam agnyādheyasya dakṣiṇām /
Vaikhānasadharmasūtra
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 1, 1.0 vasante brāhmaṇasyāgnyādheyam //
ŚāṅkhŚS, 4, 6, 15.0 aśvo brahmaṇo 'gnyādheye //