Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Śatapathabrāhmaṇa
Vaikhānasadharmasūtra

Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 23.1 agnyādheyaprabhṛty athemāny ajasrāṇi bhavanti yathaitad agnyādheyam agnihotraṃ darśapūrṇamāsāv āgrayaṇam udagayanadakṣiṇāyanayoḥ paśuś cāturmāsyāny ṛtumukhe ṣaḍḍhotā vasante jyotiṣṭoma ity evaṃ kṣemaprāpaṇam //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 63.1 varaṇe 'gnyādheyaprabhṛtiṣu caiṣāmṛtvijaṃ smaret //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 4, 6.0 agnyādheyeṣṭiṣu prathamāyāṃ yajuṣopaviśed uttamāyāṃ samidha ādadhyāditi gautamaḥ //
DrāhŚS, 12, 4, 18.0 agnyādheyāntān kurvate pūrṇāhutim akṣābhihomamiṣṭīriti //
Kātyāyanaśrautasūtra
KātyŚS, 20, 1, 17.0 agnyādheyavat praviśya hute 'gnihotre 'pareṇa gārhapatyam udakśirāḥ saṃviśati //
Pāraskaragṛhyasūtra
PārGS, 1, 2, 7.0 agnyādheyadevatābhyaḥ sthālīpākaṃ śrapayitvājyabhāgāviṣṭvājyāhutīr juhoti //
PārGS, 1, 2, 9.0 evamupariṣṭāt sthālīpākasyāgnyādheyadevatābhyo hutvā juhoti //
Śatapathabrāhmaṇa
ŚBM, 10, 1, 5, 1.3 atha yad ukhāṃ saṃbharati tāny agnyādheyahavīṃṣi /
ŚBM, 13, 8, 4, 11.3 kuryād āhitāgneḥ śarkarā ity u haika āhur yā evāmūr agnyādheyaśarkarās tā etā iti /
Vaikhānasadharmasūtra
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //