Occurrences

Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Madanapālanighaṇṭu
Mṛgendraṭīkā
Nibandhasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Āyurvedadīpikā
Abhinavacintāmaṇi
Sātvatatantra

Carakasaṃhitā
Ca, Sū., 1, 4.1 brahmaṇā hi yathāproktam āyurvedaṃ prajāpatiḥ /
Ca, Sū., 1, 23.1 tasmai provāca bhagavānāyurvedaṃ śatakratuḥ /
Ca, Sū., 1, 25.1 so 'nantapāraṃ triskandhamāyurvedaṃ mahāmatiḥ /
Ca, Sū., 1, 30.1 atha maitrīparaḥ puṇyamāyurvedaṃ punarvasuḥ /
Ca, Sū., 1, 41.2 mānaṃ ca tacca yatroktam āyurvedaḥ sa ucyate //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 30, 15.2 tatrāhiṃsā prāṇināṃ prāṇavardhanānām utkṛṣṭatamaṃ vīryaṃ balavardhanānāṃ vidyā bṛṃhaṇānām indriyajayo nandanānāṃ tattvāvabodho harṣaṇānāṃ brahmacaryam ayanānām iti evamāyurvedavido manyante //
Ca, Sū., 30, 16.1 tatrāyurvedavidas tantrasthānādhyāyapraśnānāṃ pṛthaktvena vākyaśo vākyārthaśo 'rthāvayavaśaśca pravaktāro mantavyāḥ /
Ca, Sū., 30, 20.0 tatra cet praṣṭāraḥ syuḥ caturṇām ṛksāmayajuratharvavedānāṃ kaṃ vedamupadiśantyāyurvedavidaḥ kimāyuḥ kasmādāyurvedaḥ kimartham āyurvedaḥ śāśvato'śāśvato vā kati kāni cāsyāṅgāni kaiścāyam adhyetavyaḥ kimarthaṃ ca iti //
Ca, Sū., 30, 20.0 tatra cet praṣṭāraḥ syuḥ caturṇām ṛksāmayajuratharvavedānāṃ kaṃ vedamupadiśantyāyurvedavidaḥ kimāyuḥ kasmādāyurvedaḥ kimartham āyurvedaḥ śāśvato'śāśvato vā kati kāni cāsyāṅgāni kaiścāyam adhyetavyaḥ kimarthaṃ ca iti //
Ca, Sū., 30, 20.0 tatra cet praṣṭāraḥ syuḥ caturṇām ṛksāmayajuratharvavedānāṃ kaṃ vedamupadiśantyāyurvedavidaḥ kimāyuḥ kasmādāyurvedaḥ kimartham āyurvedaḥ śāśvato'śāśvato vā kati kāni cāsyāṅgāni kaiścāyam adhyetavyaḥ kimarthaṃ ca iti //
Ca, Sū., 30, 23.1 tadāyur vedayatītyāyurvedaḥ kathamiti cet ucyate svalakṣaṇataḥ sukhāsukhato hitāhitataḥ pramāṇāpramāṇataśca yataścāyuṣyāṇyanāyuṣyāṇi ca dravyaguṇakarmāṇi vedayatyato'pyāyurvedaḥ /
Ca, Sū., 30, 23.1 tadāyur vedayatītyāyurvedaḥ kathamiti cet ucyate svalakṣaṇataḥ sukhāsukhato hitāhitataḥ pramāṇāpramāṇataśca yataścāyuṣyāṇyanāyuṣyāṇi ca dravyaguṇakarmāṇi vedayatyato'pyāyurvedaḥ /
Ca, Sū., 30, 25.0 pramāṇam āyuṣastvarthendriyamanobuddhiceṣṭādīnāṃ vikṛtilakṣaṇair upalabhyate'nimittaiḥ ayam asmāt kṣaṇānmuhūrtād divasāt tripañcasaptadaśadvādaśāhāt pakṣānmāsāt ṣaṇmāsāt saṃvatsarād vā svabhāvamāpatsyata iti tatra svabhāvaḥ pravṛtteruparamo maraṇam anityatā nirodha ityeko'rthaḥ ityāyuṣaḥ pramāṇam ato viparītam apramāṇam ariṣṭādhikāre dehaprakṛtilakṣaṇam adhikṛtya copadiṣṭamāyuṣaḥ pramāṇamāyurvede //
Ca, Sū., 30, 27.1 so'yamāyurvedaḥ śāśvato nirdiśyate anāditvāt svabhāvasaṃsiddhalakṣaṇatvāt bhāvasvabhāvanityatvācca /
Ca, Sū., 30, 27.3 eṣa cārthasaṃgraho vibhāvyate āyurvedalakṣaṇamiti /
Ca, Sū., 30, 27.5 na hyāyurvedasyābhūtvotpattir upalabhyate anyatrāvabodhopadeśābhyām etadvai dvayam adhikṛtyotpattimupadiśantyeke /
Ca, Sū., 30, 28.0 tasyāyurvedasyāṅgānyaṣṭau tadyathā kāyacikitsā śālākyaṃ śalyāpahartṛkaṃ viṣagaravairodhikapraśamanaṃ bhūtavidyā kaumārabhṛtyakaṃ rasāyanaṃ vājīkaraṇamiti //
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Sū., 30, 31.0 tatrāyurvedaḥ śākhā vidyā sūtraṃ jñānaṃ śāstraṃ lakṣaṇaṃ tantramityanarthāntaram //
Ca, Vim., 8, 14.1 na caiva hyasti sutaramāyurvedasya pāraṃ tasmādapramattaḥ śaśvadabhiyogamasmin gacchet etacca kāryam evaṃbhūyaśca vṛttasauṣṭhavamanasūyatā parebhyo 'pyāgamayitavyaṃ kṛtsno hi loko buddhimatāmācāryaḥ śatruścābuddhimatām ataścābhisamīkṣya buddhimatāmitrasyāpi dhanyaṃ yaśasyamāyuṣyaṃ pauṣṭikaṃ laukyam abhyupadiśato vacaḥ śrotavyam anuvidhātavyaṃ ceti /
Ca, Vim., 8, 38.4 satyo nāma yathārthabhūtaḥ santyāyurvedopadeśāḥ santi siddhyupāyāḥ sādhyānāṃ vyādhīnāṃ santyārambhaphalānīti /
Ca, Vim., 8, 54.3 athādhikamadhikaṃ nāma yannyūnaviparītaṃ yadvāyurvede bhāṣyamāṇe bārhaspatyamauśanasamanyadvā yatkiṃcid apratisaṃbaddhārthamucyate yadvā sambaddhārthamapi dvirabhidhīyate tat punaruktadoṣatvādadhikaṃ tacca punaruktaṃ dvividham arthapunaruktaṃ śabdapunaruktaṃ ca tatrārthapunaruktaṃ yathā bheṣajamauṣadhaṃ sādhanamiti śabdapunaruktaṃ punarbheṣajaṃ bheṣajamiti /
Ca, Vim., 8, 57.3 saṃśayasamo nāmāheturya eva saṃśayahetuḥ sa eva saṃśayacchedahetuḥ yathāyam āyurvedaikadeśam āha kiṃnvayaṃ cikitsakaḥ syānna veti saṃśaye paro brūyād yasmād ayam āyurvedaikadeśam āha tasmāccikitsako 'yamiti na ca saṃśayacchedahetuṃ viśeṣayati eṣa cāhetuḥ na hi ya eva saṃśayahetuḥ sa eva saṃśayacchedaheturbhavati /
Ca, Vim., 8, 57.3 saṃśayasamo nāmāheturya eva saṃśayahetuḥ sa eva saṃśayacchedahetuḥ yathāyam āyurvedaikadeśam āha kiṃnvayaṃ cikitsakaḥ syānna veti saṃśaye paro brūyād yasmād ayam āyurvedaikadeśam āha tasmāccikitsako 'yamiti na ca saṃśayacchedahetuṃ viśeṣayati eṣa cāhetuḥ na hi ya eva saṃśayahetuḥ sa eva saṃśayacchedaheturbhavati /
Ca, Vim., 8, 67.1 vādastu khalu bhiṣajāṃ pravartamānaḥ pravartetāyurveda eva nānyatra /
Ca, Śār., 6, 19.2 āyurvedaṃ sa kārtsnyena veda lokasukhapradam //
Ca, Indr., 7, 32.3 āyurvedavidityākhyāṃ labhate kuśalo janaḥ //
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Ca, Cik., 1, 4, 6.0 athendras tadāyurvedāmṛtam ṛṣibhyaḥ saṃkramyovāca etatsarvamanuṣṭheyam ayaṃ ca śivaḥ kālo rasāyanānāṃ divyāścauṣadhayo himavatprabhavāḥ prāptavīryāḥ tadyathā aindrī brāhmī payasyā kṣīrapuṣpī śrāvaṇī mahāśrāvaṇī śatāvarī vidārī jīvantī punarnavā nāgabalā sthirā vacā chattrā aticchatrā medā mahāmedā jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṃ svaravarṇasampadam upacayaṃ medhāṃ smṛtimuttamabalam iṣṭāṃścāparān bhāvān āvahanti siddhāḥ //
Ca, Cik., 1, 4, 57.1 dharmārthaṃ cārthakāmārthamāyurvedo maharṣibhiḥ /
Ca, Cik., 1, 4, 63.1 āyurvedasamutthānaṃ divyauṣadhividhiṃ śubham /
Ca, Cik., 1, 4, 64.2 āyurvedasamutthāne tat sarvaṃ saṃprakāśitam //
Mahābhārata
MBh, 1, 113, 40.11 āyurvedo dhanurvedo gāndharvaśceti niścayaḥ /
MBh, 1, 113, 40.28 catuḥṣaṣṭipramāṇānām āyurvedaṃ ca sottaram /
MBh, 2, 11, 16.11 āyurvedastathāṣṭāṅgo dehavāṃstatra bhārata /
MBh, 12, 28, 44.1 āyurvedam adhīyānāḥ kevalaṃ saparigraham /
MBh, 12, 328, 9.1 sāṃkhye ca yogaśāstre ca āyurvede tathaiva ca /
MBh, 12, 330, 22.2 āyurvedavidastasmāt tridhātuṃ māṃ pracakṣate //
Nyāyasūtra
NyāSū, 2, 1, 69.0 mantrāyurvedaprāmāṇyavat ca tatprāmāṇyam āptaprāmāṇyāt //
Agnipurāṇa
AgniPur, 3, 11.1 tato dhanvantarirviṣṇur āyurvedapravartakaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 2.2 āyurvedopadeśeṣu vidheyaḥ param ādaraḥ //
AHS, Śār., 5, 131.1 āyurvedaphalaṃ kṛtsnaṃ yad āyurjñe pratiṣṭhitam /
AHS, Cikitsitasthāna, 22, 73.2 āyurvedaphalaṃ sthānam etat sadyo 'rtināśanāt //
AHS, Utt., 40, 89.1 hṛdayam iva hṛdayam etat sarvāyurvedavāṅmayapayodheḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 4.1 sakalo'pi cāyaṃ rogasamūhaḥ pratīkāravān āyurvedavihitam upadeśam apekṣate /
Kāmasūtra
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
KāSū, 7, 1, 5.1 āyurvedācca vedācca vidyātantrebhya eva ca /
Liṅgapurāṇa
LiPur, 1, 43, 6.2 āyurvedaṃ dhanurvedaṃ gāndharvaṃ cāśvalakṣaṇam //
LiPur, 2, 54, 2.1 āyurvedavidairvāpi yathāvadanupūrvaśaḥ /
Matsyapurāṇa
MPur, 144, 22.1 āyurvedavikalpāśca aṅgānāṃ jyotiṣasya ca /
Suśrutasaṃhitā
Su, Sū., 1, 4.1 bhagavan śārīramānasāgantuvyādhibhir vividhavedanābhighātopadrutān sanāthān apy anāthavad viceṣṭamānān vikrośataś ca mānavānabhisamīkṣya manasi naḥ pīḍā bhavati teṣāṃ sukhaiṣiṇāṃ rogopaśamārthamātmanaś ca prāṇayātrārthaṃ prajāhitahetor āyurvedaṃ śrotum icchāma ihopadiśyamānam atrāyattam aihikam āmuṣmikaṃ ca śreyaḥ tadbhagavantam upapannāḥ smaḥ śiṣyatveneti //
Su, Sū., 1, 6.1 iha khalv āyurvedo nāmopāṅgam atharvavedasyānutpādya iva prajāḥ ślokaśatasahasram adhyāyasahasraṃ ca kṛtavān svayambhūḥ tato 'lpāyuṣṭvam alpamedhastvaṃ cālokya narāṇāṃ bhūyo 'ṣṭadhā praṇītavān //
Su, Sū., 1, 9.1 evam ayam āyurvedo 'ṣṭāṅga upadiśyate atra kasmai kim ucyatām iti //
Su, Sū., 1, 14.1 vatsa suśruta iha khalv āyurvedaprayojanaṃ vyādhyupasṛṣṭānāṃ vyādhiparimokṣaḥ svasthasya rakṣaṇaṃ ca //
Su, Sū., 1, 15.1 āyur asmin vidyate 'nena vāyur vindatīty āyurvedaḥ //
Su, Sū., 1, 18.1 aṣṭāsv api cāyurvedatantreṣv etad evādhikam abhimatam āśukriyākaraṇādyantraśastrakṣārāgnipraṇidhānāt sarvatantrasāmānyāc ca //
Su, Sū., 34, 8.1 brahmā vedāṅgamaṣṭāṅgamāyurvedamabhāṣata /
Su, Śār., 1, 14.1 yato 'bhihitaṃ tat sambhavadravyasamūho bhūtādir ukto bhautikāni cendriyāṇyāyurvede varṇyante tathendriyārthaḥ //
Su, Śār., 1, 16.1 na cāyurvedaśāstreṣūpadiśyante sarvagatāḥ kṣetrajñā nityāś ca asarvagateṣu ca kṣetrajñeṣu nityapuruṣakhyāpakān hetūn udāharanti āyurvedaśāstreṣvasarvagatāḥ kṣetrajñā nityāśca tiryagyonimānuṣadeveṣu saṃcaranti dharmādharmanimittaṃ ta ete 'numānagrāhyāḥ paramasūkṣmāścetanāvantaḥ śāśvatā lohitaretasoḥ saṃnipāteṣvabhivyajyante yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa eṣa karmapuruṣaścikitsādhikṛtaḥ //
Su, Śār., 1, 16.1 na cāyurvedaśāstreṣūpadiśyante sarvagatāḥ kṣetrajñā nityāś ca asarvagateṣu ca kṣetrajñeṣu nityapuruṣakhyāpakān hetūn udāharanti āyurvedaśāstreṣvasarvagatāḥ kṣetrajñā nityāśca tiryagyonimānuṣadeveṣu saṃcaranti dharmādharmanimittaṃ ta ete 'numānagrāhyāḥ paramasūkṣmāścetanāvantaḥ śāśvatā lohitaretasoḥ saṃnipāteṣvabhivyajyante yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa eṣa karmapuruṣaścikitsādhikṛtaḥ //
Su, Utt., 40, 172.2 grahaṇīrogamāhustamāyurvedavido janāḥ //
Su, Utt., 65, 10.2 yathā snehasvedāñjaneṣu nirdiṣṭeṣu dvayostrayāṇāṃ vārthānām upapattirdṛśyate tatra yo 'rthaḥ pūrvāparayogasiddho bhavati sa grahītavyo yathā devotpattimadhyāyaṃ vyākhyāsyāma ityukte saṃdihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyatīti yataḥ ṛgvedādayastu vedāḥ vida vicāraṇe vidᄆ lābhe ityetayośca dhātvoranekārthayoḥ prayogāttatra pūrvāparayogam upalabhya pratipattirbhavati āyurvedotpattimayaṃ vivakṣuriti eṣa padārthaḥ //
Su, Utt., 65, 33.2 yathā iha pañcaviṃśatikaḥ puruṣo vyākhyāyate anyeṣvāyurvedatantreṣu bhūtādiprabhṛtyārabhya cintā //
Su, Utt., 65, 35.2 yathā āyurvidyate 'sminnanena vā āyurvindatītyāyurvedaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.16 tatrādhyātmikasya dvividhasyāpyāyurvedaśāstrakriyayā priyasamāgamāpriyaparihārakaṭutiktakaṣāyādikvāthādibhir dṛṣṭa evādhyātmikopāyaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
Viṣṇupurāṇa
ViPur, 3, 6, 28.1 āyurvedo dhanurvedo gāndharvaścaiva te trayaḥ /
ViPur, 4, 8, 10.1 kāśīrājagotre 'vatīrya tvam aṣṭadhā samyag āyurvedaṃ kariṣyasi yajñabhāgabhug bhaviṣyasīti //
Bhāgavatapurāṇa
BhāgPur, 3, 12, 38.1 āyurvedaṃ dhanurvedaṃ gāndharvaṃ vedam ātmanaḥ /
BhāgPur, 8, 8, 36.1 dhanvantaririti khyāta āyurvedadṛg ijyabhāk /
Bhāratamañjarī
BhāMañj, 13, 118.2 āyurvedavido yānti taruṇā eva pañcatām //
Garuḍapurāṇa
GarPur, 1, 87, 65.1 purāṇaṃ dharmaśāstraṃ ca āyurvedārthaśāstrakam /
GarPur, 1, 112, 11.1 āyurvedakṛtābhyāsaḥ sarveṣāṃ priyadarśanaḥ /
GarPur, 1, 142, 5.1 āyurvedamathāṣṭāṅgaṃ suśrutāya sa uktavān /
GarPur, 1, 145, 42.2 devādīnāṃ jīvanāya hyāyurvedamuvāca ha //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 6.2 āyurvedopadeśastu kasya na syātsukhāvahaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 43.2 āyurvedāc ca gaṇitān mantravādāc ca sasvarāt /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 9.0 kālāntareṇopacito ekāṅgavikāraḥ tena sampradīyate 'bhivyaktiṃ sā ekāṅgavikāraḥ sa yasmai āyurvedotpattimiti //
NiSaṃ zu Su, Sū., 14, 3.4, 13.0 iti ete karotīti ebhya karotīti śiṣyāḥ pṛṣṭa evopadhātavaḥ pṛṣṭa evopadhātavaḥ prajāhitārtham āha āha svabhāvād prajāhitārtham triṣaṣṭī āyurvedaṃ adṛṣṭahetukena utpadyante adṛṣṭahetukena rasasaṃsargā guruṃ na karmaṇeti //
NiSaṃ zu Su, Sū., 14, 3.4, 14.0 satyapyākāśa ye iti āyurvedābhivyaktim ca rasasya //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 15.2, 15.0 tathā cāyurvedaśāstreṣu rasādibhyo gurvādīnām agre grahaṇaṃ dṛṣṭam //
SarvSund zu AHS, Sū., 16, 16.1, 5.0 āyurvedakartṛbhiriti śeṣaḥ //
Skandapurāṇa
SkPur, 20, 35.2 āyurvedaṃ dhanurvedaṃ gāndharvaṃ śabdalakṣaṇam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 7.0 iha hi dharmārthakāmamokṣaparipanthirogopaśamāya brahmaprabhṛtibhiḥ praṇītāyurvedatantreṣvativistaratvena samprati vartamānālpāyurmedhasāṃ puruṣāṇāṃ na samyagarthādhigamaḥ tadanadhigamācca tadvihitārthānāmananuṣṭhāne tathaivopaplavo rujāmiti manvānaḥ paramakāruṇiko 'trabhavān agniveśo'lpāyurmedhasāmapi suropalambhārthaṃ nātisaṃkṣepavistaraṃ kāyacikitsāpradhānam āyurvedatantraṃ praṇetum ārabdhavān //
ĀVDīp zu Ca, Sū., 1, 1, 7.0 iha hi dharmārthakāmamokṣaparipanthirogopaśamāya brahmaprabhṛtibhiḥ praṇītāyurvedatantreṣvativistaratvena samprati vartamānālpāyurmedhasāṃ puruṣāṇāṃ na samyagarthādhigamaḥ tadanadhigamācca tadvihitārthānāmananuṣṭhāne tathaivopaplavo rujāmiti manvānaḥ paramakāruṇiko 'trabhavān agniveśo'lpāyurmedhasāmapi suropalambhārthaṃ nātisaṃkṣepavistaraṃ kāyacikitsāpradhānam āyurvedatantraṃ praṇetum ārabdhavān //
ĀVDīp zu Ca, Sū., 1, 1, 25.0 ataḥśabdo 'dhikāraprāgavadhyupadarśakaḥ ata ūrdhvaṃ yad upadekṣyāmo dīrghaṃjīvitīyaṃ taditi yadi vā hetau yena brahmādipraṇītāyurvedatantrāṇām uktena nyāyenotsambandhatvam iva ato hetor dīrghaṃjīvitīyaṃ vyākhyāsyāma iti yojanīyam //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 15.1, 2.0 bahvṛṣīṇām atra kīrtanaṃ granthādau pāpakṣayahetutvena tathāyurvedasyaivaṃvidhamahāpuruṣasevitatvena sevyatvopadarśanārthaṃ ceti //
ĀVDīp zu Ca, Sū., 1, 23.2, 8.0 anena prakaraṇena bharadvājasyāyurvedāgame viśeṣeṇārthitvānna preraṇamiti darśitaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 23.2, 11.0 atra cendreṇa divyadṛśā bharadvājābhiprāyam agrata eva buddhvāyurveda upadiṣṭaḥ tena bharadvājasyendrapṛcchādīha na darśitaṃ kiṃvā bhūtam apīndrapṛcchādi granthavistarabhayād iha na likhitam //
ĀVDīp zu Ca, Sū., 1, 24.2, 1.0 yādṛśo 'sāv alpapadair upadiṣṭa āyurvedastamāha hetvityādi //
ĀVDīp zu Ca, Sū., 1, 24.2, 2.0 hetuliṅgauṣadhajñānamiti hetvādīni jñāyante 'neneti hetuliṅgauṣadhajñānaṃ yāvac cāyurvedavācyaṃ tāvaddhetvādyantarbhūtam ityarthaḥ //
ĀVDīp zu Ca, Sū., 1, 24.2, 7.0 kimanyo'yaṃ hetuliṅgauṣadhajñānarūpa āyurvedo brahmabuddhādāyurvedād utānanya ityāha trisūtram ityādi //
ĀVDīp zu Ca, Sū., 1, 24.2, 7.0 kimanyo'yaṃ hetuliṅgauṣadhajñānarūpa āyurvedo brahmabuddhādāyurvedād utānanya ityāha trisūtram ityādi //
ĀVDīp zu Ca, Sū., 1, 26.2, 1.0 athoddiṣṭam āyurvedaṃ kathaṃ gṛhītavān bharadvāja ityāha so 'nantetyādi //
ĀVDīp zu Ca, Sū., 1, 26.2, 2.0 avidyamānāv antapārau yasyāsāv anantapāraḥ atra pāraśabdena gobalīvardanyāyenādir ucyate pāraśabdo hy ubhayor api nadīkūlayor vivakṣāvaśād vartate kiṃvā ananto mokṣaḥ pāram utkṛṣṭaṃ phalaṃ yasyāyurvedasyāsāv anantapāraḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 6.0 tatraivāyurvedagrahaṇe mano yasya sa tanmanāḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 8.0 etena yasmādayaṃ mahāmatis tanmanāḥ muniśca tenānantapāramapyāyurvedaṃ hetvādiskandhatrayamālambanaṃ kṛtvā yathāvadacirādeva pratipannavān ityāśayaḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 10.0 atra ca yathā brahmā trisūtraṃ bubudhe yathā cendro hetuliṅgauṣadhajñānaṃ provāca tathaiva bharadvājo'pi triskandhaṃ taṃ bubudhe ityanenāyurvedasyāviplutāgamatvam upadarśyate tena trisūtratriskandhayor na punaruktiḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 11.0 teneti indrād gṛhītenāyurvedena //
ĀVDīp zu Ca, Sū., 1, 26.2, 13.0 āyuḥśabdaścāyuḥkāraṇe rasāyanajñāne boddhavyaḥ yenottarakālaṃ hi rasāyanopayogād ayaṃ bharadvājo'mitamāyuravāpsyati na ṛṣibhya āyurvedakathanāt pūrvaṃ rasāyanamācarati sma kiṃvā sarvaprāṇyupakārārthādhītāyurvedajanitadharmavaśāt tatkālam evāmitamāyur lebhe bharadvāja iti boddhavyam //
ĀVDīp zu Ca, Sū., 1, 26.2, 13.0 āyuḥśabdaścāyuḥkāraṇe rasāyanajñāne boddhavyaḥ yenottarakālaṃ hi rasāyanopayogād ayaṃ bharadvājo'mitamāyuravāpsyati na ṛṣibhya āyurvedakathanāt pūrvaṃ rasāyanamācarati sma kiṃvā sarvaprāṇyupakārārthādhītāyurvedajanitadharmavaśāt tatkālam evāmitamāyur lebhe bharadvāja iti boddhavyam //
ĀVDīp zu Ca, Sū., 1, 26.2, 14.0 tacceti śrutaṃ yadā tamiti pāṭhaḥ tadā tam āyurvedam //
ĀVDīp zu Ca, Sū., 1, 26.2, 16.0 āyurvedam adhītyānantaram evāyaṃ tamṛṣibhyo dattavān //
ĀVDīp zu Ca, Sū., 1, 29.2, 3.0 gṛhītena tenāyurvedena kiṃ dadṛśurityāha sāmānyaṃ cetyādi //
ĀVDīp zu Ca, Sū., 1, 31.2, 7.0 tatra hīndreṇa punar maharṣīṇām āyurveda upadiṣṭa iti vaktavyam //
ĀVDīp zu Ca, Sū., 1, 43.2, 4.0 atha kasmād āyurvedalakṣaṇo vedaḥ puṇyatamo vedavidāṃ ca pūjita ityāha vakṣyata ityādi //
ĀVDīp zu Ca, Sū., 1, 43.2, 5.0 yaditi yasmāt evamuktaṃ bhavati yadanye ṛgvedādayaḥ prāyaḥ paralokahitamevārthaṃ vadanti tena puṇyāḥ puṇyatamaścāyamāyurvedo yad yasmānmanuṣyāṇāmubhayorapi lokayor yaddhitam āyurārogyasādhanaṃ dharmasādhanaṃ ca tadvakṣyate tenātiśayena puṇyatamastathā vedavidāṃ ca pūjita iti //
ĀVDīp zu Ca, Sū., 1, 43.2, 7.0 jīvitapradātṛtvādāyurvedasya puṇyatamatvaṃ boddhavyaṃ yataś caturvargasādhanībhūtajīvitapradam eva sarvottamaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 44.2, 1.0 sampratyāyurvedābhidheyatayā sūtrite sāmānyādau sāmānyasya prathamasūtritatvāt tathā sāmānyajñānamūlatvāccāyurvedapratipādyasya hetvādeḥ sāmānyamevāgre nirdiśati sarvadetyādi //
ĀVDīp zu Ca, Sū., 1, 44.2, 1.0 sampratyāyurvedābhidheyatayā sūtrite sāmānyādau sāmānyasya prathamasūtritatvāt tathā sāmānyajñānamūlatvāccāyurvedapratipādyasya hetvādeḥ sāmānyamevāgre nirdiśati sarvadetyādi //
ĀVDīp zu Ca, Sū., 1, 44.2, 11.0 etacca vṛddhikāraṇatvaṃ sāmānyasya na lakṣaṇaṃ kiṃ tarhyāyurvedopayoginā dharmeṇa nirdeśaḥ lakṣaṇaṃ tu sāmānyamekatvakaram iti kariṣyati //
ĀVDīp zu Ca, Sū., 26, 10.2, 2.0 kiṃciditi āyurvedopayogidravyasvarūpaṃ na sarvam aprasaṅgadoṣād iti bhāvaḥ //
ĀVDīp zu Ca, Cik., 1, 61.2, 3.0 brahmasuvarcalādyauṣadhāny āyurvedasamutthānīye vakṣyamāṇāni //
ĀVDīp zu Ca, Cik., 1, 4, 2, 1.0 āyurvedasamutthānīyo nāma rasāyanapādaḥ pāriśeṣyād ucyate āyurvedasamutthānam asminn astīti matvarthīyacchapratyayeṇāyurvedasamutthānīyaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 3.2, 5.0 indraparyāyakathanaṃ stutyarthaṃ stutiś ceyam indrasyāyurvedaprakāśakatvāt //
ĀVDīp zu Ca, Cik., 1, 4, 5, 3.0 kṛtaḥ prajānāmanugraha iti grāme sthitvā āyurvedoktārogyasādhanadharmādiprakāśanena prajānugrahaḥ kṛta evetyarthaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 5, 12.0 yadyapi ca ṛṣayo bharadvājadvārā indrādadhigatāyurvedāḥ tathāpi grāmyavāsakṛtamanoglānyā na tathā sphuṭārtho vartata iti śaṅkayā punarindras tānupadiśati //
ĀVDīp zu Ca, Cik., 1, 4, 65, 2.0 āyurvedasamutthāne prakāśitatayā divyauṣadhividhyādi yaduvāca brahmacāribhyo'mareśvaraḥ tat saṃprakāśitam iti yojanā //
Abhinavacintāmaṇi
ACint, 1, 17.1 āyurvedahīnā kapilasvarūpā unmattavanitāratāḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 61.2 āyurvedakaro vaidyarājo vidyāpradāyakaḥ //