Occurrences

Carakasaṃhitā
Āyurvedadīpikā

Carakasaṃhitā
Ca, Sū., 30, 27.5 na hyāyurvedasyābhūtvotpattir upalabhyate anyatrāvabodhopadeśābhyām etadvai dvayam adhikṛtyotpattimupadiśantyeke /
Ca, Sū., 30, 28.0 tasyāyurvedasyāṅgānyaṣṭau tadyathā kāyacikitsā śālākyaṃ śalyāpahartṛkaṃ viṣagaravairodhikapraśamanaṃ bhūtavidyā kaumārabhṛtyakaṃ rasāyanaṃ vājīkaraṇamiti //
Ca, Vim., 8, 14.1 na caiva hyasti sutaramāyurvedasya pāraṃ tasmādapramattaḥ śaśvadabhiyogamasmin gacchet etacca kāryam evaṃbhūyaśca vṛttasauṣṭhavamanasūyatā parebhyo 'pyāgamayitavyaṃ kṛtsno hi loko buddhimatāmācāryaḥ śatruścābuddhimatām ataścābhisamīkṣya buddhimatāmitrasyāpi dhanyaṃ yaśasyamāyuṣyaṃ pauṣṭikaṃ laukyam abhyupadiśato vacaḥ śrotavyam anuvidhātavyaṃ ceti /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 15.1, 2.0 bahvṛṣīṇām atra kīrtanaṃ granthādau pāpakṣayahetutvena tathāyurvedasyaivaṃvidhamahāpuruṣasevitatvena sevyatvopadarśanārthaṃ ceti //
ĀVDīp zu Ca, Sū., 1, 26.2, 2.0 avidyamānāv antapārau yasyāsāv anantapāraḥ atra pāraśabdena gobalīvardanyāyenādir ucyate pāraśabdo hy ubhayor api nadīkūlayor vivakṣāvaśād vartate kiṃvā ananto mokṣaḥ pāram utkṛṣṭaṃ phalaṃ yasyāyurvedasyāsāv anantapāraḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 10.0 atra ca yathā brahmā trisūtraṃ bubudhe yathā cendro hetuliṅgauṣadhajñānaṃ provāca tathaiva bharadvājo'pi triskandhaṃ taṃ bubudhe ityanenāyurvedasyāviplutāgamatvam upadarśyate tena trisūtratriskandhayor na punaruktiḥ //
ĀVDīp zu Ca, Sū., 1, 43.2, 7.0 jīvitapradātṛtvādāyurvedasya puṇyatamatvaṃ boddhavyaṃ yataś caturvargasādhanībhūtajīvitapradam eva sarvottamaṃ bhavati //