Occurrences

Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vaitānasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Gokarṇapurāṇasāraḥ

Aitareyabrāhmaṇa
AB, 1, 5, 4.0 uṣṇihāv āyuṣkāmaḥ kurvīta //
AB, 2, 17, 1.0 śatam anūcyam āyuṣkāmasya śatāyur vai puruṣaḥ śatavīryaḥ śatendriya āyuṣy evainaṃ tad vīrya indriye dadhāti //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 5.2 saptame brahmavarcasakāmam aṣṭama āyuṣkāmaṃ navame tejaskāmaṃ daśame 'nnādyakāmam ekādaśa indriyakāmaṃ dvādaśe paśukāmaṃ trayodaśe medhākāmaṃ caturdaśe puṣṭikāmaṃ pañcadaśe bhrātṛvyavantaṃ ṣoḍaśe sarvakāmamiti //
Gopathabrāhmaṇa
GB, 2, 2, 1, 4.0 āyuṣkāma ālabheta //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 1.0 saptame brāhmaṇam upanayīta pañcame brahmavarcasakāmaṃ navame tvāyuṣkāmam ekādaśe kṣatriyaṃ dvādaśe vaiśyam //
Kauśikasūtra
KauśS, 7, 10, 1.0 viśve devā iti viśvān āyuṣkāmo yajate //
Khādiragṛhyasūtra
KhādGS, 4, 3, 2.0 khādirānāyuṣkāmo 'thāparam //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 2, 12.0 prājāpatyaṃ ghṛte caruṃ nirvapeñ śatakṛṣṇalam āyuṣkāmaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 19, 10.0 kṛkaṣāyā āyuṣkāmasya //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 3, 1.0 atha garbhādhānādivarṣe pañcame brahmavarcasakāmamāyuṣkāmamaṣṭame navame śrīkāmaṃ vasante brāhmaṇam upanayītaikādaśe grīṣme rājanyaṃ dvādaśe śaradi vaiśyam ā ṣoḍaśādbrāhmaṇam ā dvāviṃśāt kṣatriyam ā caturviṃśādvaiśyamiti vā //
Vaitānasūtra
VaitS, 8, 5, 18.1 udakenāyuṣkāmasya //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 22.0 aṣṭama āyuṣkāmam //
Āpastambaśrautasūtra
ĀpŚS, 19, 21, 1.1 prājāpatyāṃ śatakṛṣṇalāṃ nirvaped āyuṣkāmaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 17, 29.0 tad etad āyuṣkāmasya śastram iti ha smāha kauṣītakiḥ //
Carakasaṃhitā
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Cik., 1, 57.1 rasāyanamidaṃ brāhmamāyuṣkāmaḥ prayojayet /
Ca, Cik., 2, 4, 40.2 āyuṣkāmo naraḥ strībhiḥ saṃyogaṃ kartumarhati //
Mahābhārata
MBh, 5, 164, 8.1 jīvitaṃ priyam atyartham āyuṣkāmaḥ sadā dvijaḥ /
Manusmṛti
ManuS, 9, 40.2 āyuṣkāmena vaptavyaṃ na jātu parayoṣiti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 36.1 āyuṣkāmadinartvīhārogānutpādanadravāḥ /
Suśrutasaṃhitā
Su, Cik., 28, 3.1 medhāyuṣkāmaḥ śvetāvalgujaphalāny ātapapariśuṣkāṇy ādāya sūkṣmacūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe saptarātraṃ dhānyarāśau nidadhyāt saptarātrāduddhṛtya hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacchedanudite sūrye uṣṇodakaṃ cānupibet bhallātakavidhānavaccāgārapraveśo jīrṇauṣadhaś cāparāhṇe himābhir adbhiḥ pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānāṃ ca payasā śarkarāmadhureṇaudanamaśnīyāt evaṃ ṣaṇmāsān upayujya vigatapāpmā balavarṇopetaḥ śrutanigādī smṛtimānarogo varṣaśatāyurbhavati /
Su, Cik., 28, 9.1 ata ūrdhvaṃ pravakṣyāmi āyuṣkāmarasāyanam /
Yājñavalkyasmṛti
YāSmṛ, 3, 331.2 āyuṣkāmas tathaivāyuḥ śrīkāmo mahatīṃ śriyam //
Bhāgavatapurāṇa
BhāgPur, 2, 3, 5.1 āyuṣkāmo 'śvinau devau puṣṭikāma ilāṃ yajet /
Garuḍapurāṇa
GarPur, 1, 114, 40.2 āyuṣkāmo na seveta tathā saṃmārjanīrajaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 209.2 saptame brahmavarcasakāmamaṣṭama āyuṣkāmaṃ navame tejaskāmaṃ daśame 'nnādyakāmaṃ ekādaśa indriyakāmaṃ dvādaśe paśukāmam //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 102.1 āyuṣkāmo labhed āyuḥ strīkāmaḥ strīm avāpnuyāt /