Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Matsyapurāṇa
Suśrutasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 103, 2.2 āyuṣmantaḥ suprajasaḥ suvīrā ṛdhyāsma tvā suvarcasaḥ //
Atharvaveda (Śaunaka)
AVŚ, 6, 47, 1.2 sa naḥ pāvako draviṇe dadhātv āyuṣmantaḥ sahabhakṣāḥ syāma //
AVŚ, 6, 47, 2.2 āyuṣmantaḥ priyam eṣāṃ vadanto vayaṃ devānāṃ sumatau syāma //
AVŚ, 7, 61, 1.2 priyāḥ śrutasya bhūyāsmāyuṣmantaḥ sumedhasaḥ //
AVŚ, 7, 61, 2.2 śrutāni śṛṇvantaḥ vayam āyuṣmantaḥ sumedhasaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 84, 20.0 tām abhyavayan brūyād dhā asi sudhāṃ me dhehy āyuṣmantas tvad varcasvanta udgeṣmeti //
JB, 1, 292, 21.0 āyuṣmanto ha bhavanty enayā tuṣṭuvānāḥ //
Jaiminīyaśrautasūtra
JaimŚS, 8, 3.0 jyā asi sudhāṃ me dhehy āyuṣmantas tad varcasvanta udgeṣma //
Kauśikasūtra
KauśS, 11, 10, 13.5 imaṃ sam indhiṣīmahy āyuṣmantaḥ suvarcasaḥ /
Kāṭhakasaṃhitā
KS, 11, 8, 57.0 devā āyuṣmanta iti //
KS, 11, 8, 59.0 ete vai devā āyuṣmantaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 36, 1.2 sa naḥ pāvako draviṇaṃ dadhātv āyuṣmantaḥ sahabhakṣāḥ syāma //
MS, 2, 3, 5, 70.0 ete vai devā āyuṣmantaś cāyuṣkṛtaś ca yad ime prāṇāḥ //
Mānavagṛhyasūtra
MānGS, 1, 1, 18.2 priyāḥ śrutasya bhūyāsmāyuṣmantaḥ sumedhasaḥ /
Pāraskaragṛhyasūtra
PārGS, 1, 16, 6.4 devā āyuṣmantas te 'mṛtenāyuṣmantas tena tvāyuṣāyuṣmantaṃ karomi /
PārGS, 1, 16, 6.4 devā āyuṣmantas te 'mṛtenāyuṣmantas tena tvāyuṣāyuṣmantaṃ karomi /
PārGS, 1, 16, 6.5 ṛṣaya āyuṣmantaste vratair āyuṣmantastena tvāyuṣāyuṣmantaṃ karomi /
PārGS, 1, 16, 6.5 ṛṣaya āyuṣmantaste vratair āyuṣmantastena tvāyuṣāyuṣmantaṃ karomi /
PārGS, 1, 16, 6.6 pitara āyuṣmantaste svadhābhir āyuṣmantastena tvāyuṣāyuṣmantaṃ karomi /
PārGS, 1, 16, 6.6 pitara āyuṣmantaste svadhābhir āyuṣmantastena tvāyuṣāyuṣmantaṃ karomi /
Taittirīyasaṃhitā
TS, 3, 1, 9, 2.1 āyuṣmantaḥ sahabhakṣāḥ syāma /
TS, 3, 1, 9, 2.3 āyuṣmantaḥ priyam eṣāṃ vadanto vayaṃ devānāṃ sumatau syāma /
Vārāhagṛhyasūtra
VārGS, 5, 34.2 priyāḥ śrutasya bhūyasmāyuṣmantaḥ sumedhasaḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 19, 1.7 tan nas trāyatāṃ tan no viśvato mahad āyuṣmanto jarām upagacchema devā iti vimitam agnim ākramante //
Aṣṭasāhasrikā
ASāh, 2, 11.1 atha khalvāyuṣmān śāriputraḥ āyuṣmāṃś ca pūrṇo maitrāyaṇīputraḥ āyuṣmāṃś ca mahākoṣṭhilaḥ āyuṣmāṃś ca mahākātyāyanaḥ āyuṣmāṃś ca mahākāśyapaḥ anye ca mahāśrāvakā anekairbodhisattvasahasraiḥ sārdhamāyuṣmantaṃ subhūtiṃ sthaviramāmantrayante sma ke 'syā āyuṣman subhūte prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti atha khalvāyuṣmānānandastān sthavirānetadavocat te khalvāyuṣmanto veditavyā avinivartanīyā bodhisattvā mahāsattvāḥ dṛṣṭisampannā vā pudgalāḥ arhanto vā kṣīṇāsravāḥ ye 'syāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti //
ASāh, 11, 14.2 evaṃ ca navayānasamprasthitāḥ kulaputrā vivecayiṣyanti naiṣā prajñāpāramitā yāmāyuṣmantaḥ śṛṇvanti /
Carakasaṃhitā
Ca, Vim., 8, 96.3 ta evaṃguṇayogācchleṣmalā balavanto vasumanto vidyāvanta ojasvinaḥ śāntā āyuṣmantaśca bhavanti //
Ca, Vim., 8, 107.2 te mahotsāhāḥ kriyāvantaḥ kleśasahāḥ sārasthiraśarīrā bhavantyāyuṣmantaśca //
Mahābhārata
MBh, 1, 1, 13.2 āyuṣmantaḥ sarva eva brahmabhūtā hi me matāḥ //
MBh, 5, 47, 103.2 ete sarve yad vadante tad astu āyuṣmantaḥ kuravaḥ santu sarve //
MBh, 6, 11, 10.1 āyuṣmanto mahāvīrā dhanurdharavarā yudhi /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 261.1 āyuṣmantaḥ prajāvanto 'pitṛvanto 'pi vā samāḥ /
Divyāvadāna
Divyāv, 12, 78.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati bhagavānāyuṣmantaḥ kośaleṣu janapadeṣu cārikāṃ cariṣyati //
Matsyapurāṇa
MPur, 142, 59.1 jāyante ca tadā śūrā āyuṣmanto mahābalāḥ /
Suśrutasaṃhitā
Su, Cik., 24, 112.2 āyuṣmanto mandajarā vapurvarṇabalānvitāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 18.1 yena putrā bhaviṣyanti āyuṣmanto guṇānvitāḥ /