Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyopaniṣad
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasamañjarī
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 5, 28, 7.1 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam /
AVŚ, 5, 28, 7.1 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 7, 15.2 sa mṛtyupāśād apanudya ghorād ihāyuṣeṇo ghṛtam attu devaḥ svāhā //
BaudhGS, 3, 7, 18.2 sasūnavaḥ sapatayaḥ sayūthyā ihāyuṣeṇo ghṛtam idaṃ juṣantāṃ svāhā //
Bhāradvājagṛhyasūtra
BhārGS, 1, 5, 3.2 paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrghamāyuḥ /
BhārGS, 1, 28, 7.2 yad ṛṣīṇāṃ tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam /
BhārGS, 1, 28, 7.2 yad ṛṣīṇāṃ tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam /
BhārGS, 1, 28, 7.3 yad devānāṃ tryāyuṣaṃ tan me 'stu tryāyuṣam /
BhārGS, 1, 28, 7.3 yad devānāṃ tryāyuṣaṃ tan me 'stu tryāyuṣam /
BhārGS, 2, 19, 3.2 yad ṛṣīṇāṃ tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam /
BhārGS, 2, 19, 3.2 yad ṛṣīṇāṃ tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam /
BhārGS, 2, 19, 3.3 yad devānāṃ tryāyuṣaṃ tan me astu tryāyuṣam iti //
BhārGS, 2, 19, 3.3 yad devānāṃ tryāyuṣaṃ tan me astu tryāyuṣam iti //
Chāndogyopaniṣad
ChU, 8, 15, 1.3 sa khalv evaṃ vartayan yāvad āyuṣaṃ brahmalokam abhisaṃpadyate /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 3, 34.0 viśvajita āyuṣameka upayanti //
Gobhilagṛhyasūtra
GobhGS, 2, 9, 21.0 ubhābhyāṃ pāṇibhyāṃ mūrdhānaṃ parigṛhya japet tryāyuṣaṃ jamadagner iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 2.0 athainam ahataṃ vāsaḥ paridhāpayati pūrvaṃ nidhāya yā akṛntann avayan yā atanvata yāśca devīr antān abhito 'dadanta tāstvā devīr jarasā saṃvyayantv āyuṣmān idaṃ paridhatsva vāsaḥ paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrgham āyur bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridātavā u jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
HirGS, 1, 9, 6.0 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣaṃ yaddevānāṃ tryāyuṣaṃ tanme astu tryāyuṣaṃ svāhā //
HirGS, 1, 9, 6.0 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣaṃ yaddevānāṃ tryāyuṣaṃ tanme astu tryāyuṣaṃ svāhā //
HirGS, 1, 9, 6.0 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣaṃ yaddevānāṃ tryāyuṣaṃ tanme astu tryāyuṣaṃ svāhā //
HirGS, 1, 9, 6.0 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣaṃ yaddevānāṃ tryāyuṣaṃ tanme astu tryāyuṣaṃ svāhā //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 3, 1.1 tryāyuṣaṃ kaśyapasya jamadagnes tryāyuṣam /
JUB, 4, 3, 1.1 tryāyuṣaṃ kaśyapasya jamadagnes tryāyuṣam /
Khādiragṛhyasūtra
KhādGS, 2, 3, 29.0 tryāyuṣamiti putrasya mūrdhānaṃ parigṛhya japet //
Kātyāyanaśrautasūtra
KātyŚS, 5, 2, 16.0 tryāyuṣam iti yajamāno japati //
Kāṭhakagṛhyasūtra
KāṭhGS, 28, 4.20 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam /
KāṭhGS, 28, 4.20 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam /
KāṭhGS, 28, 4.21 yad devānāṃ tryāyuṣaṃ tan me astu tryāyuṣam iti //
KāṭhGS, 28, 4.21 yad devānāṃ tryāyuṣaṃ tan me astu tryāyuṣam iti //
KāṭhGS, 41, 6.1 devīr devāya paridhe savitre paridhatta varcasa imaṃ śatāyuṣaṃ kṛṇuta jīvase kam iti paridhāpayati //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 5, 26.0 saṃvatsarāyuṣam enaṃ karoti //
MS, 2, 7, 17, 4.11 parivṛṅgdhi harasā mābhiśocīḥ śatāyuṣaṃ kṛṇuhi cīyamānaḥ //
Mānavagṛhyasūtra
MānGS, 1, 1, 24.1 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣam /
MānGS, 1, 1, 24.1 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣam /
MānGS, 1, 1, 24.1 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣam /
MānGS, 1, 1, 24.2 yad devānāṃ tryāyuṣaṃ tan me astu tryāyuṣam /
MānGS, 1, 1, 24.2 yad devānāṃ tryāyuṣaṃ tan me astu tryāyuṣam /
Pāraskaragṛhyasūtra
PārGS, 1, 16, 7.0 tris tris tryāyuṣamiti ca //
PārGS, 2, 1, 15.0 atha paścāt tryāyuṣamiti //
Taittirīyopaniṣad
TU, 2, 3, 1.2 prāṇo hi bhūtānāmāyus tasmāt sarvāyuṣamucyate /
TU, 2, 3, 1.4 prāṇo hi bhūtānāmāyus tasmāt sarvāyuṣamucyata iti /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 13, 3.0 imaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa ud u tyam ity etābhyām ādityam upasthāyod uttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 62.1 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam /
VSM, 3, 62.1 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam /
VSM, 3, 62.2 yad deveṣu tryāyuṣaṃ tan no astu tryāyuṣam //
VSM, 3, 62.2 yad deveṣu tryāyuṣaṃ tan no astu tryāyuṣam //
Vārāhagṛhyasūtra
VārGS, 4, 20.1 tryāyuṣaṃ kaśyapasya jamadagnes tryāyuṣam agastyasya tryāyuṣam /
VārGS, 4, 20.1 tryāyuṣaṃ kaśyapasya jamadagnes tryāyuṣam agastyasya tryāyuṣam /
VārGS, 4, 20.1 tryāyuṣaṃ kaśyapasya jamadagnes tryāyuṣam agastyasya tryāyuṣam /
VārGS, 4, 20.2 yad devānāṃ tryāyuṣaṃ tan me astu śatāyuṣam /
VārGS, 4, 20.2 yad devānāṃ tryāyuṣaṃ tan me astu śatāyuṣam /
VārGS, 5, 9.4 śatāyuṣaṃ kṛṇuhi dīrghamāyuḥ /
VārGS, 16, 10.2 antarvatī pumāṃsaṃ dīrghaṃ jīvantaṃ śatāyuṣam /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 28, 9.0 āpa undantu jīvase dīrghāyutvāya varcase tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣaṃ yad devānāṃ tryāyuṣaṃ tat te karomi tryāyuṣam ity asāv iti śītoṣṇābhir adbhir dakṣiṇaṃ keśapakṣaṃ trir abhyanakti //
ŚāṅkhGS, 1, 28, 9.0 āpa undantu jīvase dīrghāyutvāya varcase tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣaṃ yad devānāṃ tryāyuṣaṃ tat te karomi tryāyuṣam ity asāv iti śītoṣṇābhir adbhir dakṣiṇaṃ keśapakṣaṃ trir abhyanakti //
ŚāṅkhGS, 1, 28, 9.0 āpa undantu jīvase dīrghāyutvāya varcase tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣaṃ yad devānāṃ tryāyuṣaṃ tat te karomi tryāyuṣam ity asāv iti śītoṣṇābhir adbhir dakṣiṇaṃ keśapakṣaṃ trir abhyanakti //
ŚāṅkhGS, 1, 28, 9.0 āpa undantu jīvase dīrghāyutvāya varcase tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣaṃ yad devānāṃ tryāyuṣaṃ tat te karomi tryāyuṣam ity asāv iti śītoṣṇābhir adbhir dakṣiṇaṃ keśapakṣaṃ trir abhyanakti //
ŚāṅkhGS, 1, 28, 9.0 āpa undantu jīvase dīrghāyutvāya varcase tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣaṃ yad devānāṃ tryāyuṣaṃ tat te karomi tryāyuṣam ity asāv iti śītoṣṇābhir adbhir dakṣiṇaṃ keśapakṣaṃ trir abhyanakti //
ŚāṅkhGS, 2, 10, 7.0 sauparṇavratabhāṣitaṃ dṛṣṭaṃ vṛddhasaṃpradāyānuṣṭhitaṃ tryāyuṣaṃ pañcabhir mantraiḥ pratimantraṃ lalāṭe hṛdaye dakṣiṇaskandhe vāme ca tataḥ pṛṣṭhe ca pañcasu bhasmanā tripuṇḍraṃ karoti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 17, 27.0 tata u ha dīrghatamā daśa puruṣāyuṣāṇi jijīva //
Ṛgveda
ṚV, 8, 22, 2.1 pūrvāyuṣaṃ suhavam puruspṛham bhujyuṃ vājeṣu pūrvyam /
Carakasaṃhitā
Ca, Sū., 9, 17.1 yadṛcchayā samāpannamuttārya niyatāyuṣam /
Ca, Sū., 11, 61.2 kṛśaṃ kṣīṇendriyaṃ dīnaṃ paritrātuṃ gatāyuṣam //
Ca, Vim., 3, 36.3 na cānabhyastākālamaraṇabhayanivārakāṇām akālamaraṇabhayam āgacchet prāṇināṃ vyarthāścārambhakathāprayogabuddhayaḥ syurmaharṣīṇāṃ rasāyanādhikāre nāpīndro niyatāyuṣaṃ śatruṃ vajreṇābhihanyāt nāśvināvārtaṃ bheṣajenopapādayetāṃ na maharṣayo yatheṣṭam āyus tapasā prāpnuyuḥ na ca viditaveditavyā maharṣayaḥ sasureśāḥ samyak paśyeyur upadiśeyurācareyurvā /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Indr., 1, 24.2 mumūrṣuriti taṃ vidyānnaro dhīro gatāyuṣam //
Ca, Indr., 4, 21.2 na vā tān sarvaśo vidyāttaṃ vidyādvigatāyuṣam //
Ca, Indr., 8, 9.2 uparuddhāyuṣaṃ jñātvā taṃ dhīraḥ parivarjayet //
Ca, Indr., 8, 15.2 uparuddhāyuṣaṃ jñātvā taṃ dhīraḥ parivarjayet //
Ca, Indr., 9, 4.2 uparuddhāyuṣaṃ jñātvā taṃ dhīraḥ parivarjayet //
Mahābhārata
MBh, 1, 39, 19.2 kṣīṇāyuṣaṃ pāṇḍaveyam apāvartata kāśyapaḥ /
MBh, 1, 80, 10.4 tāvad dīrghāyuṣaṃ bhuṅkṣva /
MBh, 3, 192, 1.3 mārkaṇḍeyaṃ tapovṛddhaṃ dīrghāyuṣam akalmaṣam //
MBh, 12, 286, 8.2 sāvaśeṣāyuṣaṃ cāpi kaścid evāpakarṣati //
MBh, 13, 5, 18.1 gatāyuṣam asāmarthyaṃ kṣīṇasāraṃ hataśriyam /
MBh, 13, 24, 100.1 yasmin kasmin kule jātā bahuputrāḥ śatāyuṣaḥ /
MBh, 14, 66, 2.2 parikṣīṇeṣu kuruṣu parikṣīṇaṃ gatāyuṣam //
Rāmāyaṇa
Rām, Yu, 60, 5.2 gatāyuṣaṃ bhūmitale śayānaṃ śaraiḥ śitair ācitasarvagātram //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 34.2 hīnopakaraṇaṃ vyagram avidheyaṃ gatāyuṣam //
AHS, Śār., 5, 45.1 taṃ samāptāyuṣaṃ vidyān na cellakṣyanimittajā /
AHS, Utt., 39, 94.2 pakṣaṃ māṃsarasāhāraṃ karoti dviśatāyuṣam //
AHS, Utt., 39, 95.2 vapuṣmataṃ śrutadharaṃ karoti triśatāyuṣam //
AHS, Utt., 40, 85.2 paṭhatu yatnaparaḥ puruṣāyuṣaṃ sa khalu vaidyakam ādyam anirvidaḥ //
Bhallaṭaśataka
BhallŚ, 1, 39.1 tvanmūle puruṣāyuṣaṃ gatam idaṃ dehena saṃśuṣyatā kṣodīyāṃsam api kṣaṇaṃ param ataḥ śaktiḥ kutaḥ prāṇitum /
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 141.2 vraṇair iva visarpadbhiḥ kvāpītaṃ puruṣāyuṣam //
Daśakumāracarita
DKCar, 2, 8, 7.0 sa puṇyaiḥ karmabhiḥ prāṇya puruṣāyuṣam punarapuṇyena prajānām agaṇyatāmareṣu //
Harṣacarita
Harṣacarita, 1, 126.1 asūta ca sā tatra devī dīrghāyuṣamenam //
Liṅgapurāṇa
LiPur, 1, 79, 1.3 kalpāyuṣair alpavīryair alpasattvaiḥ prajāpatiḥ //
LiPur, 1, 81, 54.2 dravyārthī ca nidhiṃ paśyed āyuḥkāmaś cirāyuṣam //
LiPur, 1, 91, 22.2 jāyate dantaharṣaś ca taṃ gatāyuṣamādiśet //
Suśrutasaṃhitā
Su, Sū., 30, 6.2 na śṛṇoti ca yo 'kasmāttaṃ bruvanti gatāyuṣam //
Su, Sū., 30, 10.2 sugandhir vāti yo 'kasmāttaṃ bruvanti gatāyuṣam //
Su, Sū., 30, 20.2 dhruvam ākāśagaṅgāṃ vā taṃ vadanti gatāyuṣam //
Su, Sū., 31, 6.2 khañjanapratimā vāpi taṃ gatāyuṣamādiśet //
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Su, Cik., 13, 32.2 pakṣimāṃsarasāhāraṃ karoti dviśatāyuṣam //
Su, Cik., 13, 33.2 vapuṣmantaṃ śrutidharaṃ karoti triśatāyuṣam //
Su, Cik., 30, 6.3 kuryuretāḥ krameṇa iva dvisahasrāyuṣaṃ naram //
Viṣṇupurāṇa
ViPur, 5, 20, 66.2 pātayitvā dharāpṛṣṭhe niṣpipeṣa gatāyuṣam //
Bhāgavatapurāṇa
BhāgPur, 2, 2, 25.2 namaskṛtaṃ brahmavidām upaiti kalpāyuṣo yadvibudhā ramante //
BhāgPur, 3, 3, 13.1 sa karṇaduḥśāsanasaubalānāṃ kumantrapākena hataśriyāyuṣam /
BhāgPur, 3, 8, 22.1 kālena so 'jaḥ puruṣāyuṣābhipravṛttayogena virūḍhabodhaḥ /
Bhāratamañjarī
BhāMañj, 13, 151.2 taṃ sahasrāyuṣaṃ cakre jīvayitvā kṛpānidhiḥ //
BhāMañj, 13, 656.1 śatāyuṣaṃ skandavarātte yayuḥ prāpya taṃ sutam /
Garuḍapurāṇa
GarPur, 1, 63, 20.2 ṣaṣṭivarṣāyuṣaṃ kuryād āyūrekhā tu mānavam //
GarPur, 1, 65, 53.1 śatāyuṣaṃ ca kurute chinnayā taruto bhayam /
GarPur, 1, 65, 109.1 kaniṣṭhikāmūlabhavā rekhā kuryācchatāyuṣam /
GarPur, 1, 65, 110.1 ūnā ūnāyuṣaṃ kuryādrekhāścāṅguṣṭhamūlagāḥ /
GarPur, 1, 65, 111.1 svalpāyuṣo bahucchinnā dīrghācchinnā mahāyuṣam /
Rasamañjarī
RMañj, 10, 7.2 yaścākasmānna śṛṇute taṃ gatāyuṣamādiśet //
RMañj, 10, 11.2 saṃjātaḥ saṃśayo yasya taṃ vadanti gatāyuṣam //
Rasendracūḍāmaṇi
RCūM, 16, 41.2 vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca //
RCūM, 16, 57.2 māsena kurute dehaṃ tacchatāyuṣajīvinam //
RCūM, 16, 63.2 pūjitaṃ sarvadevaiśca vedakalpayugāyuṣam //
Rasārṇava
RArṇ, 12, 275.2 snānamuṣṇāmbhasā kuryāt varṣādvarṣaśatāyuṣam //
RArṇ, 14, 28.2 caturmāsaṃ tu vaktrasthā brahmāyuṣaṃ prayacchati //
RArṇ, 14, 29.2 pañcamāsaṃ tu vaktrasthā viṣṇutulyāyuṣaṃ labhet //
RArṇ, 18, 41.2 dvipale koṭirāyuṣyaṃ tripale brahmaṇāyuṣam //
RArṇ, 18, 43.1 bhasmano hemajīrṇasya palena brāhmamāyuṣam /
RArṇ, 18, 82.2 rudrāyuṣaṃ bhavettasya khecaratvaṃ na saṃśayaḥ //
RArṇ, 18, 99.1 guñjāmātraṃ tu deveśi mahākalpāyuṣo bhavet /
RArṇ, 18, 178.2 vaktrasthaṃ rasagolakaṃ ratikaraṃ sarvārthadaṃ tāpahaṃ varṣaikena nihanti doṣanicayaṃ kalpāyuṣo jāyate //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 26.2 jalaṃ nirmalaṃ dīpanaṃ pācanaṃ ca pradatte balaṃ buddhimedhāyuṣaṃ ca //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 94.2, 1.0 tad eva tuvarāsthitailaṃ khadiram antareṇa ghṛtamadhuyutaṃ pakṣaṃ pītaṃ san māṃsarasāhāraṃ naraṃ dviśatāyuṣam vidhatte //
SarvSund zu AHS, Utt., 39, 95.2, 1.0 tad eva tailaṃ nasye pañcāśadvāsarān sevitaṃ varaśarīraṃ śrutadharaṃ trivarṣaśatāyuṣaṃ puruṣam karoti //
Tantrāloka
TĀ, 8, 68.2 sahasranavavistīrṇamilākhyaṃ trimukhāyuṣam //
TĀ, 8, 76.2 haryākhyaṃ navasāhasraṃ tatsahasrādhikāyuṣam //
TĀ, 8, 77.2 kainnaraṃ navasāhasraṃ tatsahasrādhikāyuṣam //
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 6.2 brūhi me jagatāṃnātha kathaṃ dīrghāyuṣaṃ bhavet //
ToḍalT, Navamaḥ paṭalaḥ, 7.2 śṛṇu devi pravakṣyāmi yena dīrghāyuṣaṃ bhavet /
Ānandakanda
ĀK, 1, 6, 70.1 bhasmanaḥ śulbajīrṇasya palena brāhmamāyuṣam /
ĀK, 1, 9, 133.1 māsaṣoḍaśayogena devatulyaścirāyuṣaḥ /
ĀK, 1, 15, 69.2 saṃvatsarāt sarvasiddhir bhavedbrahmāyuṣo naraḥ //
ĀK, 1, 15, 99.1 jīvedbrahmāyuṣaṃ martyaḥ siddhasādhyādisevitaḥ /
ĀK, 1, 15, 172.2 sevetānudinaṃ karṣaṃ varṣādindrāyuṣo bhavet //
ĀK, 1, 15, 585.2 ṣaṇmāsād gṛdhradṛṣṭiḥ syādvarṣaṃ jīvecchatāyuṣam //
ĀK, 1, 15, 617.2 māsena sarvarogaghnaṃ varṣājjīvecchatāyuṣam //
ĀK, 1, 17, 20.1 prasṛtaṃ ca pibedaṣṭapalaṃ dīrghāyuṣāya ca /
ĀK, 1, 23, 478.1 snānam uṣṇāṃbhasā kuryād varṣādvarṣācchatāyuṣaḥ /
ĀK, 1, 23, 479.1 pācayetpāyasaṃ kāntapātre bhuktvā mahāyuṣaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Cik., 1, 3, 8.2, 2.0 kālayuktena cāyuṣeti aniyatakālayuktena cāyuṣetyarthaḥ niyatakālāyuṣaṃ prati tu na rasāyanaṃ phalavadityuktam eva //
Bhāvaprakāśa
BhPr, 7, 3, 228.2 śodhitaṃ kurute kāntiṃ vīryavṛddhiṃ tathāyuṣam //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 15.1 gatāyuṣaṃ api hy enaṃ kālo hantuṃ na cāśakat /
Rasārṇavakalpa
RAK, 1, 285.1 jīvedbrahmāyuṣaṃ yāvannātra kāryā vicāraṇā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 167, 28.2 putramāpnoti rājendra dīrghāyuṣamakalmaṣam //