Occurrences

Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Vārāhagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Liṅgapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Bhāvaprakāśa
Rasārṇavakalpa

Atharvaveda (Śaunaka)
AVŚ, 5, 28, 7.1 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam /
AVŚ, 5, 28, 7.1 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 3, 34.0 viśvajita āyuṣameka upayanti //
Gobhilagṛhyasūtra
GobhGS, 2, 9, 21.0 ubhābhyāṃ pāṇibhyāṃ mūrdhānaṃ parigṛhya japet tryāyuṣaṃ jamadagner iti //
Vārāhagṛhyasūtra
VārGS, 5, 9.4 śatāyuṣaṃ kṛṇuhi dīrghamāyuḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 28, 9.0 āpa undantu jīvase dīrghāyutvāya varcase tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣaṃ yad devānāṃ tryāyuṣaṃ tat te karomi tryāyuṣam ity asāv iti śītoṣṇābhir adbhir dakṣiṇaṃ keśapakṣaṃ trir abhyanakti //
ŚāṅkhGS, 1, 28, 9.0 āpa undantu jīvase dīrghāyutvāya varcase tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣaṃ yad devānāṃ tryāyuṣaṃ tat te karomi tryāyuṣam ity asāv iti śītoṣṇābhir adbhir dakṣiṇaṃ keśapakṣaṃ trir abhyanakti //
ŚāṅkhGS, 1, 28, 9.0 āpa undantu jīvase dīrghāyutvāya varcase tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣaṃ yad devānāṃ tryāyuṣaṃ tat te karomi tryāyuṣam ity asāv iti śītoṣṇābhir adbhir dakṣiṇaṃ keśapakṣaṃ trir abhyanakti //
ŚāṅkhGS, 2, 10, 7.0 sauparṇavratabhāṣitaṃ dṛṣṭaṃ vṛddhasaṃpradāyānuṣṭhitaṃ tryāyuṣaṃ pañcabhir mantraiḥ pratimantraṃ lalāṭe hṛdaye dakṣiṇaskandhe vāme ca tataḥ pṛṣṭhe ca pañcasu bhasmanā tripuṇḍraṃ karoti //
Mahābhārata
MBh, 1, 80, 10.4 tāvad dīrghāyuṣaṃ bhuṅkṣva /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 85.2 paṭhatu yatnaparaḥ puruṣāyuṣaṃ sa khalu vaidyakam ādyam anirvidaḥ //
Daśakumāracarita
DKCar, 2, 8, 7.0 sa puṇyaiḥ karmabhiḥ prāṇya puruṣāyuṣam punarapuṇyena prajānām agaṇyatāmareṣu //
Liṅgapurāṇa
LiPur, 1, 81, 54.2 dravyārthī ca nidhiṃ paśyed āyuḥkāmaś cirāyuṣam //
Suśrutasaṃhitā
Su, Cik., 13, 32.2 pakṣimāṃsarasāhāraṃ karoti dviśatāyuṣam //
Bhāgavatapurāṇa
BhāgPur, 3, 3, 13.1 sa karṇaduḥśāsanasaubalānāṃ kumantrapākena hataśriyāyuṣam /
Rasendracūḍāmaṇi
RCūM, 16, 41.2 vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca //
Rasārṇava
RArṇ, 14, 28.2 caturmāsaṃ tu vaktrasthā brahmāyuṣaṃ prayacchati //
RArṇ, 14, 29.2 pañcamāsaṃ tu vaktrasthā viṣṇutulyāyuṣaṃ labhet //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 26.2 jalaṃ nirmalaṃ dīpanaṃ pācanaṃ ca pradatte balaṃ buddhimedhāyuṣaṃ ca //
Ānandakanda
ĀK, 1, 15, 99.1 jīvedbrahmāyuṣaṃ martyaḥ siddhasādhyādisevitaḥ /
ĀK, 1, 15, 585.2 ṣaṇmāsād gṛdhradṛṣṭiḥ syādvarṣaṃ jīvecchatāyuṣam //
ĀK, 1, 15, 617.2 māsena sarvarogaghnaṃ varṣājjīvecchatāyuṣam //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 3, 8.2, 2.0 kālayuktena cāyuṣeti aniyatakālayuktena cāyuṣetyarthaḥ niyatakālāyuṣaṃ prati tu na rasāyanaṃ phalavadityuktam eva //
Bhāvaprakāśa
BhPr, 7, 3, 228.2 śodhitaṃ kurute kāntiṃ vīryavṛddhiṃ tathāyuṣam //
Rasārṇavakalpa
RAK, 1, 285.1 jīvedbrahmāyuṣaṃ yāvannātra kāryā vicāraṇā /