Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 236.22 dhanyam ārogyam āyuṣyaṃ puṇyaṃ satkarmasādhakam /
MBh, 1, 14, 4.2 āyuṣyam idam ākhyānam āstīkaṃ kathayāmi te /
MBh, 1, 56, 25.1 dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ puṇyaṃ tathaiva ca /
MBh, 1, 59, 53.1 āyuṣyaścaiva puṇyaśca dhanyaḥ śrutisukhāvahaḥ /
MBh, 1, 61, 101.1 dhanyaṃ yaśasyaṃ putrīyam āyuṣyaṃ vijayāvaham /
MBh, 1, 70, 2.3 dhanyaṃ yaśasyam āyuṣyaṃ kīrtayiṣyāmi te 'nagha //
MBh, 2, 5, 91.2 āyuṣyā ca yaśasyā ca dharmakāmārthadarśinī //
MBh, 5, 39, 39.2 āyuṣyāṇi budhāḥ prāhur mitrāṇāṃ cāvimānanā //
MBh, 12, 82, 27.1 dhanyaṃ yaśasyam āyuṣyaṃ svapakṣodbhāvanaṃ śubham /
MBh, 12, 186, 22.2 vyādhitānāṃ ca sarveṣām āyuṣyam abhinandanam //
MBh, 13, 2, 94.1 dhanyaṃ yaśasyam āyuṣyam idam ākhyānam uttamam /
MBh, 13, 17, 169.3 svargyam ārogyam āyuṣyaṃ dhanyaṃ balyaṃ tathaiva ca //
MBh, 13, 64, 2.1 pavitraṃ śucyathāyuṣyaṃ pitṝṇām akṣayaṃ ca tat /
MBh, 13, 66, 17.1 dhanyaṃ yaśasyam āyuṣyaṃ jaladānaṃ viśāṃ pate /
MBh, 13, 83, 29.2 jāmadagnyaṃ prati vibho dhanyam āyuṣyam eva ca //
MBh, 13, 107, 25.1 āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ /
MBh, 13, 107, 105.2 gṛhe vāsayitavyāste dhanyam āyuṣyam eva ca //
MBh, 13, 107, 145.1 eṣa te lakṣaṇoddeśa āyuṣyāṇāṃ prakīrtitaḥ /
MBh, 13, 107, 148.1 etad yaśasyam āyuṣyaṃ svargyaṃ svastyayanaṃ mahat /
MBh, 13, 116, 35.1 dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ svastyayanaṃ mahat /