Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 1, 19.1 tad idaṃ śāśvataṃ puṇyaṃ svargyaṃ yaśasyamāyuṣyaṃ vṛttikaraṃ ceti //
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 45, 96.1 ghṛtaṃ tu madhuraṃ saumyaṃ mṛduśītavīryam alpābhiṣyandi snehanam udāvartonmādāpasmāraśūlajvarānāhavātapittapraśamanam agnidīpanaṃ smṛtimatimedhākāntisvaralāvaṇyasaukumāryaujastejobalakaram āyuṣyaṃ vṛṣyaṃ medhyaṃ vayaḥsthāpanaṃ guru cakṣuṣyaṃ śleṣmābhivardhanaṃ pāpmālakṣmīpraśamanaṃ viṣaharaṃ rakṣoghnaṃ ca //
Su, Sū., 46, 103.2 pitryaṃ pavitramāyuṣyaṃ baddhamūtraṃ virūkṣaṇam //
Su, Cik., 24, 67.2 yaśasyaṃ svargyamāyuṣyaṃ dhanadhānyavivardhanam //
Su, Cik., 28, 12.2 daśasāhasram āyuṣyaṃ smṛtaṃ yuktarathaṃ bhavet //
Su, Cik., 28, 17.2 medhyam āyuṣyam ārogyapuṣṭisaubhāgyavardhanam //
Su, Cik., 28, 18.2 hutvā sahasram aśnīyān medhyam āyuṣyam ucyate //
Su, Cik., 28, 24.2 alakṣmīghnaṃ sadāyuṣyaṃ rājyāya subhagāya ca //
Su, Cik., 28, 28.1 āyuṣyaṃ bhojanaṃ jīrṇe vegānāṃ cāvidhāraṇam /
Su, Utt., 39, 234.1 madhyaṃ cakṣuṣyamāyuṣyaṃ retomārgaviśodhanam /
Su, Utt., 41, 53.1 etaddhi medhyaṃ paramaṃ pavitraṃ cakṣuṣyamāyuṣyamatho yaśasyam /