Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgvedakhilāni
Ṛgvidhāna
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Daśakumāracarita
Harivaṃśa
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Aitareya-Āraṇyaka
AĀ, 1, 2, 2, 12.0 tad v āyuṣyaṃ tad yo 'sya priyaḥ syāt kuryād evāsya kayāśubhīyam //
Aitareyabrāhmaṇa
AB, 5, 16, 15.0 tad v āyuṣyaṃ tad yo 'sya priyaḥ syāt kuryād evāsya kayāśubhīyam //
Atharvaveda (Paippalāda)
AVP, 1, 57, 4.0 sūrir asi varcodhās tanūpāna āyuṣyaḥ kṛtyādūṣaṇaḥ //
AVP, 1, 82, 4.2 indro yad vṛtrahā veda tat ta āyuṣyaṃ bhuvat tat te varcasyaṃ bhuvat //
Baudhāyanadharmasūtra
BaudhDhS, 2, 14, 1.1 pitryam āyuṣyaṃ svargyaṃ yaśasyaṃ puṣṭikarma ca //
BaudhDhS, 3, 8, 30.2 tad etad dhanyaṃ puṇyaṃ putryaṃ pautryaṃ paśavyam āyuṣyaṃ svargyaṃ yaśasyaṃ sārvakāmikam //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 7.3 āyuṣyamagriyaṃ pratimuñca śubhraṃ yajñopavītaṃ balamastu tejaḥ iti //
BaudhGS, 3, 7, 1.1 āhutānukṛtir āyuṣyacaruḥ //
BaudhGS, 3, 7, 27.1 kumārāṇāṃ grahagṛhītānāṃ jvaragṛhītānāṃ bhūtopasṛṣṭānāṃ āyuṣyeṇa ghṛtasūktenāhar ahaḥ svastyayanārthaṃ svādhyāyam adhīyītaitair eva mantrair āhutīr juhuyād etair eva mantrair balīn hared agado haiva bhavati //
BaudhGS, 3, 14, 1.7 āhutānukṛtir āyuṣyacaruḥ /
BaudhGS, 3, 14, 2.7 āhutānukṛtir āyuṣyacaruḥ /
Bhāradvājagṛhyasūtra
BhārGS, 2, 21, 6.1 jarām aśīyety uttaram ahatasya daśāyāṃ pravartau prabadhya darvyām ādhāyājyasyopaghātaṃ juhoty āyuṣyaṃ varcasyaṃ suvīryaṃ rāyaspoṣam audbhidyam idaṃ hiraṇyam āyuṣe varcase jaitriyāyāviśatān māṃ svāhā /
BhārGS, 2, 22, 1.1 uddhṛtya prakṣālya dakṣiṇam evāgre pratimuñcata āyuṣyaṃ varcasyam iti //
BhārGS, 2, 32, 8.1 athaiva payasi sthālīpākaḥ pautryaḥ paśavyaḥ svargya āyuṣyaḥ svayambhojyas tena yajeta sarveṣu parvasv audumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritaṃ sthālīpākaṃ juhoti /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
Jaiminīyabrāhmaṇa
JB, 1, 166, 12.0 tā etā āyuṣyā ṛcaḥ //
JB, 1, 292, 15.0 atho haiṣāyuṣyaiva kᄆptiḥ //
Kauśikasūtra
KauśS, 7, 3, 18.0 viśve devā ity āyuṣyāṇi //
KauśS, 14, 3, 7.1 tato 'bhayair aparājitair gaṇakarmabhir viśvakarmabhir āyuṣyaiḥ svastyayanair ājyaṃ juhuyāt //
Kāṭhakasaṃhitā
KS, 11, 2, 77.0 etayeṣṭvāyuṣyayā yajeta //
Maitrāyaṇīsaṃhitā
MS, 4, 4, 2, 1.12 āyuṣyā evainā akaḥ /
Pāraskaragṛhyasūtra
PārGS, 2, 1, 11.2 tena brahmāṇo vapatedam asyāyuṣyaṃ jaradaṣṭir yathāsaditi //
PārGS, 2, 2, 11.2 āyuṣyamagryaṃ pratimuñca śubhraṃ yajñopavītaṃ balam astu tejaḥ /
PārGS, 3, 8, 2.0 svargyaḥ paśavyaḥ putryo dhanyo yaśasya āyuṣyaḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 1, 3.0 āyuṣyāṇy eva prathamam //
Taittirīyasaṃhitā
TS, 5, 3, 11, 23.0 āyuṣyā upadadhāti //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 7, 2.0 puṇyāhaṃ śivam āyuṣyam arogyam avighnam acalam aiśvaryaṃ yatpāpaṃ tatpratihataṃ yacchreyaḥ śivaṃ karma śivaḥ pakṣa ityastvantāstathāntaḥ prativacanam //
VaikhGS, 2, 15, 1.0 tadagnāvupari dhārayann āyuṣyaṃ varcasyam uccairvādi śunamahaṃ priyaṃ meyam oṣadhīti pañcabhirjuhuyāt //
Āpastambaśrautasūtra
ĀpŚS, 7, 28, 8.7 āyuṣyo ha vā asyaiṣa ātmaniṣkrayaṇa iti vājasaneyakaṃ bhavati bhavati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 8, 21.0 āyuṣyam iti sūktena maṇiṃ kaṇṭhe pratimucya uṣṇīṣaṃ kṛtvā tiṣṭhant samidham ādadhyāt //
ĀśvGS, 4, 8, 35.0 sa eṣa śūlagavo dhanyo lokyaḥ puṇyaḥ putryaḥ paśavyāyuṣyo yaśasyaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 1, 7.0 athāsmai niṣkaṃ badhnāty āyuṣyaṃ varcasyam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 11, 7.0 tau vā etau ṇakāraṣakārau vidvān anusaṃhitam ṛco 'dhīyītāyuṣyam iti vidyād evam eva vidyāt //
Ṛgvedakhilāni
ṚVKh, 4, 6, 1.1 āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam /
Ṛgvidhāna
ṚgVidh, 1, 11, 2.1 āyuṣyāṇyeva karmāṇi mantrayuktaḥ samārabhet /
Carakasaṃhitā
Ca, Sū., 5, 94.1 pavitraṃ vṛṣyamāyuṣyaṃ śramasvedamalāpaham /
Ca, Sū., 5, 95.1 kāmyaṃ yaśasyamāyuṣyamalakṣmīghnaṃ praharṣaṇam /
Ca, Sū., 5, 96.1 vṛṣyaṃ saugandhyam āyuṣyaṃ kāmyaṃ puṣṭibalapradam /
Ca, Sū., 5, 97.1 dhanyaṃ maṅgalyamāyuṣyaṃ śrīmadvyasanasūdanam /
Ca, Sū., 5, 98.1 medhyaṃ pavitramāyuṣyamalakṣmīkalināśanam /
Ca, Sū., 5, 99.1 pauṣṭikaṃ vṛṣyamāyuṣyaṃ śuci rūpavirājanam /
Ca, Sū., 5, 102.2 avaṣṭambhanamāyuṣyaṃ bhayaghnaṃ daṇḍadhāraṇam //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 43.1 tatra madhuro rasaḥ śarīrasātmyād rasarudhiramāṃsamedo'sthimajjaujaḥśukrābhivardhana āyuṣyaḥ ṣaḍindriyaprasādano balavarṇakaraḥ pittaviṣamārutaghnas tṛṣṇādāhapraśamanas tvacyaḥ keśyaḥ kaṇṭhyo balyaḥ prīṇano jīvanastarpaṇo bṛṃhaṇaḥ sthairyakaraḥ kṣīṇakṣatasaṃdhānakaro ghrāṇamukhakaṇṭhauṣṭhajihvāprahlādano dāhamūrchāpraśamanaḥ ṣaṭpadapipīlikānām iṣṭatamaḥ snigdhaḥ śīto guruśca /
Ca, Sū., 30, 23.1 tadāyur vedayatītyāyurvedaḥ kathamiti cet ucyate svalakṣaṇataḥ sukhāsukhato hitāhitataḥ pramāṇāpramāṇataśca yataścāyuṣyāṇyanāyuṣyāṇi ca dravyaguṇakarmāṇi vedayatyato'pyāyurvedaḥ /
Ca, Sū., 30, 23.2 tatrāyuṣyāṇyanāyuṣyāṇi ca dravyaguṇakarmāṇi kevalenopadekṣyante tantreṇa //
Ca, Vim., 8, 14.1 na caiva hyasti sutaramāyurvedasya pāraṃ tasmādapramattaḥ śaśvadabhiyogamasmin gacchet etacca kāryam evaṃbhūyaśca vṛttasauṣṭhavamanasūyatā parebhyo 'pyāgamayitavyaṃ kṛtsno hi loko buddhimatāmācāryaḥ śatruścābuddhimatām ataścābhisamīkṣya buddhimatāmitrasyāpi dhanyaṃ yaśasyamāyuṣyaṃ pauṣṭikaṃ laukyam abhyupadiśato vacaḥ śrotavyam anuvidhātavyaṃ ceti /
Ca, Vim., 8, 44.1 atha prayojanaṃ prayojanaṃ nāma yadarthamārabhyanta ārambhāḥ yathā yadyakālamṛtyur asti tato 'ham ātmānam āyuṣyair upacariṣyāmyanāyuṣyāṇi ca parihariṣyāmi kathaṃ māmakālamṛtyuḥ prasaheteti //
Ca, Vim., 8, 103.2 sā sāratā sukhasaubhāgyaiśvaryopabhogabuddhividyārogyapraharṣaṇānyāyuṣyatvaṃ cācaṣṭe //
Ca, Śār., 6, 28.11 yadi hyakāle mṛtyurna syānniyatakālapramāṇam āyuḥ sarvaṃ syāt evaṃgate hitāhitajñānamakāraṇaṃ syāt pratyakṣānumānopadeśāścāpramāṇāni syurye pramāṇabhūtāḥ sarvatantreṣu yairāyuṣyāṇyanāyuṣyāṇi copalabhyante /
Ca, Cik., 1, 30.1 āyuṣyāṃ pauṣṭikīṃ dhanyāṃ vayasaḥ sthāpanīṃ parām /
Ca, Cik., 2, 3.1 prāṇakāmāḥ śuśrūṣadhvam idam ucyamānam amṛtam ivāparam aditisutahitakaram acintyādbhutaprabhāvam āyuṣyam ārogyakaraṃ vayasaḥ sthāpanaṃ nidrātandrāśramaklamālasyadaurbalyāpaharam anilakaphapittasāmyakaraṃ sthairyakaram abaddhamāṃsaharam antaragnisaṃdhukṣaṇaṃ prabhāvarṇasvarottamakaraṃ rasāyanavidhānam /
Ca, Cik., 1, 3, 27.2 āyuṣyaṃ pauṣṭikaṃ dhanyaṃ svaravarṇaprasādanam //
Ca, Cik., 1, 3, 40.1 bṛṃhaṇaṃ svaryam āyuṣyaṃ plīhodaravināśanam /
Ca, Cik., 1, 4, 24.1 sarvarogapraśamanaṃ vṛṣyamāyuṣyam uttamam /
Mahābhārata
MBh, 1, 2, 236.22 dhanyam ārogyam āyuṣyaṃ puṇyaṃ satkarmasādhakam /
MBh, 1, 14, 4.2 āyuṣyam idam ākhyānam āstīkaṃ kathayāmi te /
MBh, 1, 56, 25.1 dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ puṇyaṃ tathaiva ca /
MBh, 1, 59, 53.1 āyuṣyaścaiva puṇyaśca dhanyaḥ śrutisukhāvahaḥ /
MBh, 1, 61, 101.1 dhanyaṃ yaśasyaṃ putrīyam āyuṣyaṃ vijayāvaham /
MBh, 1, 70, 2.3 dhanyaṃ yaśasyam āyuṣyaṃ kīrtayiṣyāmi te 'nagha //
MBh, 2, 5, 91.2 āyuṣyā ca yaśasyā ca dharmakāmārthadarśinī //
MBh, 5, 39, 39.2 āyuṣyāṇi budhāḥ prāhur mitrāṇāṃ cāvimānanā //
MBh, 12, 82, 27.1 dhanyaṃ yaśasyam āyuṣyaṃ svapakṣodbhāvanaṃ śubham /
MBh, 12, 186, 22.2 vyādhitānāṃ ca sarveṣām āyuṣyam abhinandanam //
MBh, 13, 2, 94.1 dhanyaṃ yaśasyam āyuṣyam idam ākhyānam uttamam /
MBh, 13, 17, 169.3 svargyam ārogyam āyuṣyaṃ dhanyaṃ balyaṃ tathaiva ca //
MBh, 13, 64, 2.1 pavitraṃ śucyathāyuṣyaṃ pitṝṇām akṣayaṃ ca tat /
MBh, 13, 66, 17.1 dhanyaṃ yaśasyam āyuṣyaṃ jaladānaṃ viśāṃ pate /
MBh, 13, 83, 29.2 jāmadagnyaṃ prati vibho dhanyam āyuṣyam eva ca //
MBh, 13, 107, 25.1 āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ /
MBh, 13, 107, 105.2 gṛhe vāsayitavyāste dhanyam āyuṣyam eva ca //
MBh, 13, 107, 145.1 eṣa te lakṣaṇoddeśa āyuṣyāṇāṃ prakīrtitaḥ /
MBh, 13, 107, 148.1 etad yaśasyam āyuṣyaṃ svargyaṃ svastyayanaṃ mahat /
MBh, 13, 116, 35.1 dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ svastyayanaṃ mahat /
Manusmṛti
ManuS, 1, 106.2 idaṃ yaśasyam āyuṣyam idaṃ niḥśreyasaṃ param //
ManuS, 2, 52.1 āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ /
ManuS, 3, 106.2 dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ vātithipūjanam //
ManuS, 4, 13.2 svargāyuṣyayaśasyāni vratāṇīmāni dhārayet //
Rāmāyaṇa
Rām, Bā, 1, 78.1 etad ākhyānam āyuṣyaṃ paṭhan rāmāyaṇaṃ naraḥ /
Rām, Bā, 43, 20.1 dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ putryam athāpi ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 16.1 dīpanaṃ vṛṣyam āyuṣyaṃ snānam ūrjābalapradam /
AHS, Sū., 6, 154.2 uṣṇavīryā sarāyuṣyā buddhīndriyabalapradā //
AHS, Sū., 10, 8.2 āyuṣyo jīvanaḥ snigdhaḥ pittānilaviṣāpahaḥ //
AHS, Cikitsitasthāna, 3, 110.1 vayaḥsthāpanam āyuṣyaṃ māṃsaśukrabalapradam /
AHS, Cikitsitasthāna, 3, 125.1 varṇyam āyuṣyam ojasyaṃ valīpalitanāśanam /
AHS, Cikitsitasthāna, 5, 32.1 medhyaṃ cakṣuṣyam āyuṣyaṃ dīpanaṃ hanti cācirāt /
AHS, Utt., 1, 43.1 āyuṣyaṃ pāpmarakṣoghnaṃ bhūtonmādanibarhaṇam /
AHS, Utt., 1, 45.1 tat pītaṃ dhanyam āyuṣyaṃ vāṅmedhāsmṛtibuddhikṛt /
AHS, Utt., 6, 31.1 balyaṃ maṅgalyam āyuṣyaṃ kāntisaubhāgyapuṣṭidam /
AHS, Utt., 34, 66.1 āyuṣyaṃ pauṣṭikaṃ medhyaṃ dhanyaṃ puṃsavanaṃ param /
AHS, Utt., 40, 4.1 dharmyaṃ yaśasyam āyuṣyaṃ lokadvayarasāyanam /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 18.1 dhanyam āyuṣyamojasyaṃ harṣotsāhakaraṃ śivam /
ASaṃ, 1, 12, 37.2 uṣṇavīryā sarāyuṣyā buddhīndriyabalapradā //
Daśakumāracarita
DKCar, 2, 8, 72.0 dattaṃ caibhyaḥ svargyamāyuṣyamariṣṭanāśanaṃ ca bhavati iti bahu bahu dāpayitvā tanmukhena svayamupāṃśu bhakṣayanti //
Harivaṃśa
HV, 4, 25.1 svargyaṃ yaśasyam āyuṣyaṃ dhanyaṃ vedena saṃmitam /
HV, 20, 48.1 dhanyam āyuṣyam ārogyaṃ puṇyaṃ saṃkalpasādhakam /
Kāmasūtra
KāSū, 7, 1, 4.10 sarpiṣo madhunaḥ śarkarāyā madhukasya ca dve dve pale madhurasāyāḥ karṣaḥ prasthaṃ payasa iti ṣaḍaṅgam amṛtaṃ medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate /
KāSū, 7, 1, 4.11 śatāvarīśvadaṃṣṭrāguḍakaṣāye pippalīmadhukalke gokṣīracchāgaghṛte pakve tasya puṣpārambheṇānvahaṃ prāśanaṃ medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate /
KāSū, 7, 1, 4.13 śvadaṃṣṭrācūrṇasamanvitaṃ tatsamam eva yavacūrṇaṃ prātar utthāya dvipalikam anudinaṃ prāśnīyān medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate //
KāSū, 7, 2, 48.0 śvetāyāḥ śvetavatsāyā goḥ kṣīrasya pānaṃ yaśasyam āyuṣyam //
Kūrmapurāṇa
KūPur, 1, 1, 124.1 dhanyaṃ yaśasyam āyuṣyaṃ puṇyaṃ mokṣapradaṃ nṛṇām /
KūPur, 2, 19, 2.1 āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ /
Liṅgapurāṇa
LiPur, 1, 90, 3.2 kṣaṇamevaṃ prayojyaṃ tu āyuṣyaṃ tu vidhāraṇam //
LiPur, 1, 96, 118.1 dhanyaṃ yaśasyam āyuṣyam ārogyaṃ puṣṭivardhanam /
Matsyapurāṇa
MPur, 1, 10.2 puṇyaṃ pavitram āyuṣyam idānīṃ śṛṇuta dvijāḥ /
MPur, 15, 43.3 puṇyaṃ pavitram āyuṣyaṃ kīrtanīyaṃ sadā nṛbhiḥ //
MPur, 22, 91.2 puṇyaṃ pavitramāyuṣyaṃ sarvapāpavināśanam /
MPur, 25, 2.2 yasmāttatpuṇyamāyuṣyamabhinandyaṃ surairapi //
MPur, 25, 3.3 puṇyaṃ pavitramāyuṣyaṃ yayāticaritaṃ mahat //
MPur, 53, 63.2 dhanyaṃ yaśasyamāyuṣyaṃ purāṇānāmanukramam /
MPur, 53, 73.2 dhanyaṃ yaśasyamāyuṣyaṃ purāṇānāmanukramam /
MPur, 68, 39.1 puṇyaṃ pavitramāyuṣyaṃ saptamīsnapanaṃ raviḥ /
Nāṭyaśāstra
NāṭŚ, 1, 115.1 dharmyaṃ yaśasyamāyuṣyaṃ hitaṃ buddhivivardhanam /
Suśrutasaṃhitā
Su, Sū., 1, 19.1 tad idaṃ śāśvataṃ puṇyaṃ svargyaṃ yaśasyamāyuṣyaṃ vṛttikaraṃ ceti //
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 45, 96.1 ghṛtaṃ tu madhuraṃ saumyaṃ mṛduśītavīryam alpābhiṣyandi snehanam udāvartonmādāpasmāraśūlajvarānāhavātapittapraśamanam agnidīpanaṃ smṛtimatimedhākāntisvaralāvaṇyasaukumāryaujastejobalakaram āyuṣyaṃ vṛṣyaṃ medhyaṃ vayaḥsthāpanaṃ guru cakṣuṣyaṃ śleṣmābhivardhanaṃ pāpmālakṣmīpraśamanaṃ viṣaharaṃ rakṣoghnaṃ ca //
Su, Sū., 46, 103.2 pitryaṃ pavitramāyuṣyaṃ baddhamūtraṃ virūkṣaṇam //
Su, Cik., 24, 67.2 yaśasyaṃ svargyamāyuṣyaṃ dhanadhānyavivardhanam //
Su, Cik., 28, 12.2 daśasāhasram āyuṣyaṃ smṛtaṃ yuktarathaṃ bhavet //
Su, Cik., 28, 17.2 medhyam āyuṣyam ārogyapuṣṭisaubhāgyavardhanam //
Su, Cik., 28, 18.2 hutvā sahasram aśnīyān medhyam āyuṣyam ucyate //
Su, Cik., 28, 24.2 alakṣmīghnaṃ sadāyuṣyaṃ rājyāya subhagāya ca //
Su, Cik., 28, 28.1 āyuṣyaṃ bhojanaṃ jīrṇe vegānāṃ cāvidhāraṇam /
Su, Utt., 39, 234.1 madhyaṃ cakṣuṣyamāyuṣyaṃ retomārgaviśodhanam /
Su, Utt., 41, 53.1 etaddhi medhyaṃ paramaṃ pavitraṃ cakṣuṣyamāyuṣyamatho yaśasyam /
Viṣṇusmṛti
ViSmṛ, 20, 43.2 āyuṣye karmaṇi kṣīṇe prasahya harate janam //
ViSmṛ, 100, 2.1 idaṃ pavitraṃ maṅgalyaṃ svargyam āyuṣyam eva ca /
Bhāgavatapurāṇa
BhāgPur, 4, 7, 61.1 idaṃ pavitraṃ param īśaceṣṭitaṃ yaśasyam āyuṣyam aghaughamarṣaṇam /
BhāgPur, 4, 12, 45.1 dhanyaṃ yaśasyamāyuṣyaṃ puṇyaṃ svastyayanaṃ mahat /
BhāgPur, 4, 23, 35.1 dhanyaṃ yaśasyamāyuṣyaṃ svargyaṃ kalimalāpaham /
Bhāratamañjarī
BhāMañj, 1, 201.1 puṇyaṃ pavitramāyuṣyamitihāsasuradrumam /
Dhanvantarinighaṇṭu
DhanvNigh, 2, 8.2 dīpanaṃ kaphavātaghnaṃ medhyāyuṣyaṃ ca pācanam //
DhanvNigh, 6, 35.1 pāradaḥ kṛmikuṣṭhaghnaṃ āyuṣyo dṛṣṭidaḥ paraḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 116.2 tāvad arcaya govindam āyuṣyaṃ sārthakaṃ kuru //
KAM, 1, 188.2 āyuṣyaṃ ca yaśasyaṃ ca kaliduḥsvapnanāśanam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 22.1 sarā buddhipradāyuṣyā cakṣuṣyā bṛṃhaṇī laghuḥ /
Rasamañjarī
RMañj, 3, 30.1 āyuṣyaṃ saukhyajanakaṃ baladaṃ rūpadaṃ tathā /
RMañj, 5, 23.3 āyuṣyaṃ dīrgharogaghnaṃ rajataṃ lekhanaṃ param //
Rasaratnasamuccaya
RRS, 2, 2.2 gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnam prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam /
RRS, 4, 17.2 puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam //
Rasaratnākara
RRĀ, R.kh., 4, 52.1 pāradaṃ krimikuṣṭhaghnaṃ balyamāyuṣyadṛṣṭidam /
RRĀ, R.kh., 10, 80.1 sāyuṣyaḥ svaradastridoṣaśamano medhāsmṛtiśrīkaraḥ /
Rasendracintāmaṇi
RCint, 8, 80.2 āyuṣyaṃ śrīkaraṃ caiva vayastejaskaraṃ tathā //
RCint, 8, 272.2 pauṣṭikaṃ balyamāyuṣyaṃ putraprasavakārakam //
Rasendracūḍāmaṇi
RCūM, 10, 2.1 gaurītejaḥ paramam amṛtaṃ vātapittakṣayaghnaṃ prajñodbodhi praśamitarujaṃ vṛṣyam āyuṣyam agryam /
RCūM, 12, 10.2 puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam //
RCūM, 13, 18.1 bālānāṃ paramaṃ pathyaṃ vṛṣyamāyuṣyamuttamam /
RCūM, 13, 64.3 paramaṃ vṛṣyamāyuṣyaṃ netryaṃ mukhagadāpaham //
RCūM, 13, 74.2 āyuṣye vidyamāne sa sukhī jīvati mānavaḥ //
RCūM, 13, 78.2 āyuṣyakārīṇi hitāni sarvaratnaprasūtāni rasāyanāni //
Rasendrasārasaṃgraha
RSS, 1, 134.1 āyuṣyaṃ saukhyajananaṃ balarūpapradaṃ tathā /
RSS, 1, 267.3 āyuṣyaṃ dīrgharogaghnaṃ rajataṃ lekhanaṃ smṛtam //
Rājanighaṇṭu
RājNigh, Rogādivarga, 44.0 ātmanīnaṃ tu pathyaṃ syādāyuṣyaṃ ca hitaṃ ca tat //
Ānandakanda
ĀK, 1, 21, 69.2 gajāntaṃ śrīpadaṃ divyamāyuṣyārogyavardhanam //
ĀK, 2, 2, 48.2 tridoṣaśamanaṃ saumyamāyuṣyaṃ ruciraṃ śuci //
ĀK, 2, 5, 74.2 kāntasindūramāyuṣyamārogyaṃ balavīryadam //
ĀK, 2, 8, 138.1 āyuṣyaṃ dhanyamojasyaṃ yaśasyaṃ sarvapāpmajit /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 43.2, 2.0 madhura ādāv ucyate praśastāyuṣyādiguṇatayā prāyaḥ prāṇipriyatayā ca //
ĀVDīp zu Ca, Sū., 26, 43.2, 5.0 āyuṣyastu āyuḥprakarṣakāritvena //
Śyainikaśāstra
Śyainikaśāstra, 1, 26.1 svargyaṃ yaśasyamāyuṣyaṃ karma kurvīta tatparaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 288.1 balavarṇakaraṃ vṛṣyamāyuṣyaṃ paramaṃ smṛtam /
Bhāvaprakāśa
BhPr, 6, 2, 21.1 cakṣuṣyā laghurāyuṣyā bṛṃhaṇī cānulominī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 39, 38.1 dhanyaṃ yaśasyamāyuṣyaṃ sarvaduḥkhaghnamuttamam /
SkPur (Rkh), Revākhaṇḍa, 58, 23.1 idaṃ yaśasyamāyuṣyamidaṃ pāvanamuttamam /
SkPur (Rkh), Revākhaṇḍa, 85, 97.2 dharmyaṃ yaśasyamāyuṣyaṃ svargyaṃ saṃśuddhikṛnnṛṇām //
SkPur (Rkh), Revākhaṇḍa, 90, 92.1 idaṃ paramamāyuṣyaṃ maṅgalyaṃ kīrtivardhanam /
SkPur (Rkh), Revākhaṇḍa, 111, 44.2 dhanyaṃ yaśasyamāyuṣyaṃ sarvaduḥkhaghnamuttamam /
SkPur (Rkh), Revākhaṇḍa, 167, 31.1 idaṃ yaśasyamāyuṣyaṃ dhanyaṃ duḥkhapraṇāśanam /
SkPur (Rkh), Revākhaṇḍa, 195, 40.2 idaṃ yaśasyamāyuṣyaṃ svargyaṃ pitṛguṇapriyam //
SkPur (Rkh), Revākhaṇḍa, 232, 53.1 dharmyamāyuṣyamatulaṃ duḥkhaduḥsvapnanāśanam /
Yogaratnākara
YRā, Dh., 140.1 gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnaṃ prajñābodhi praśamitajaraṃ vṛṣyamāyuṣyamagryam /