Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 2.1 āyuḥ kāmayamānena dharmārthasukhasādhanam /
AHS, Sū., 1, 3.1 brahmā smṛtvāyuṣo vedaṃ prajāpatim ajigrahat /
AHS, Sū., 1, 32.2 śeṣatvād āyuṣo yāpyaḥ pathyābhyāsād viparyaye //
AHS, Sū., 2, 1.3 brāhme muhūrta uttiṣṭhet svastho rakṣārtham āyuṣaḥ /
AHS, Sū., 2, 8.2 dṛṣṭiprasādapuṣṭyāyuḥsvapnasutvaktvadārḍhyakṛt //
AHS, Sū., 2, 49.2 āyur ārogyam aiśvaryaṃ yaśo lokāṃś ca śāśvatān //
AHS, Sū., 4, 30.2 dhīvarṇendriyavaimalyaṃ vṛṣatāṃ dairghyam āyuṣaḥ //
AHS, Sū., 5, 37.1 śastaṃ dhīsmṛtimedhāgnibalāyuḥśukracakṣuṣām /
AHS, Sū., 7, 29.1 jāyate vipulaṃ cāyur gare 'py eṣa vidhiḥ smṛtaḥ /
AHS, Sū., 7, 55.1 sukhāyuṣī parākuryāt kālarātrir ivāparā /
AHS, Sū., 7, 77.1 smṛtimedhāyurārogyapuṣṭīndriyayaśobalaiḥ /
AHS, Sū., 7, 79.2 bhavati vipulatejaḥsvāsthyakīrtiprabhāvaḥ svakuśalaphalabhogī bhūmipālaś cirāyuḥ //
AHS, Śār., 1, 9.2 rogyalpāyuradhanyo vā garbho bhavati naiva vā //
AHS, Śār., 1, 33.1 oṃ āhirasy āyurasi sarvataḥ pratiṣṭhāsi dhātā tvām /
AHS, Śār., 3, 6.1 sātmyajaṃ tv āyur ārogyam anālasyaṃ prabhā balam /
AHS, Śār., 3, 95.1 madhyāyuṣo madhyabalāḥ piṇḍitāḥ kleśabhīravaḥ /
AHS, Śār., 3, 101.1 alpavyāhārakrodhapānāśanehaḥ prājyāyurvitto dīrghadarśī vadānyaḥ /
AHS, Śār., 3, 106.1 svaṃ svaṃ hastatrayaṃ sārdhaṃ vapuḥ pātraṃ sukhāyuṣoḥ /
AHS, Śār., 3, 116.2 āyur aiśvaryam iṣṭāś ca sarve bhāvāḥ pratiṣṭhitāḥ //
AHS, Śār., 3, 120.2 rasāyanāni maitrī ca puṇyāyurvṛddhikṛd gaṇaḥ //
AHS, Śār., 5, 2.3 kṣīṇāyuṣi kṛtaṃ karma vyarthaṃ kṛtam ivādhame /
AHS, Śār., 5, 131.1 āyurvedaphalaṃ kṛtsnaṃ yad āyurjñe pratiṣṭhitam /
AHS, Śār., 5, 132.1 maraṇaṃ prāṇināṃ dṛṣṭam āyuḥpuṇyobhayakṣayāt /
AHS, Śār., 6, 71.1 yasya syād āyurārogyaṃ vittaṃ bahu ca so 'śnute /
AHS, Nidānasthāna, 16, 57.1 syāt tayoḥ pīḍanāddhānirāyuṣaśca balasya ca /
AHS, Cikitsitasthāna, 3, 119.2 eṣa prayogaḥ puṣṭyāyurbalavarṇakaraḥ param //
AHS, Cikitsitasthāna, 3, 131.1 tad valīpalitaṃ hanyād varṇāyurbalavardhanam /
AHS, Kalpasiddhisthāna, 4, 73.2 dadyād viśodhanīyān doṣanibaddhāyuṣo ye ca //
AHS, Utt., 1, 4.1 śatāyuḥ śatavarṣo 'si dīrgham āyuravāpnuhi /
AHS, Utt., 1, 4.1 śatāyuḥ śatavarṣo 'si dīrgham āyuravāpnuhi /
AHS, Utt., 1, 8.2 hareṇumātraṃ medhāyurbalārtham abhimantritam //
AHS, Utt., 1, 24.1 tataḥ prakṛtibhedoktarūpairāyuḥparīkṣaṇam /
AHS, Utt., 1, 28.1 āyurmedhāsmṛtisvāsthyakarīṃ rakṣo'bhirakṣiṇīm /
AHS, Utt., 39, 1.1 dīrgham āyuḥ smṛtiṃ medhām ārogyaṃ taruṇaṃ vayaḥ /
AHS, Utt., 39, 23.2 medhāsmṛtibalopetā babhūvur amitāyuṣaḥ //
AHS, Utt., 39, 41.2 medhāṃ smṛtiṃ kāntim anāmayatvam āyuḥprakarṣaṃ pavanānulomyam /
AHS, Utt., 39, 43.2 triphalā sarvarogaghnī medhāyuḥsmṛtibuddhidā //
AHS, Utt., 39, 45.1 āyuḥpradāny āmayanāśanāni balāgnivarṇasvaravardhanāni /
AHS, Utt., 39, 78.2 smṛtimatibalamedhāsattvasārair upetaḥ kanakanicayagauraḥ so 'śnute dīrgham āyuḥ //
AHS, Utt., 39, 106.2 kurvanti pūrvoktaguṇaprakarṣam āyuḥprakarṣaṃ dviguṇaṃ tataś ca //
AHS, Utt., 39, 180.2 sa nivṛttātmā dīrghāyuḥ paratreha ca modate //