Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 1, 76.2 āyur ārogyasaṃtānaṃ rasasiddhiṃ ca vindati //
RRS, 1, 80.3 prabhāvān mānuṣā jātā devatulyabalāyuṣaḥ //
RRS, 2, 54.1 āyuḥpradaśca balavarṇakaro 'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /
RRS, 3, 28.2 gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //
RRS, 4, 33.1 āyuḥpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanam sakalāmayaghnam /
RRS, 4, 59.1 vaidūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam /
RRS, 4, 76.1 sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ /
RRS, 5, 3.1 āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi /
RRS, 5, 30.1 āyuḥ śukraṃ balaṃ hanti tāpaviḍbandharogakṛt /
RRS, 5, 47.1 aśuddhaṃ tāmramāyurghnaṃ kāntivīryabalāpaham /
RRS, 5, 73.1 aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam /
RRS, 5, 96.1 kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham /
RRS, 5, 147.1 aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam /
RRS, 11, 19.0 niṣkampavegas tīvrāgnāv āyurārogyado mṛtaḥ //
RRS, 11, 106.2 liṅgāgre yoninikṣiptaṃ yāvad āyurvaśaṃkaram //
RRS, 22, 14.2 bhavetputraśca dīrghāyuḥ paṇḍito bhāgyamaṇḍitaḥ //