Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 3, 19.1 śiṣyasyāsyāyurārogyasaṃpatsaṃtānavṛddhaye /
ĀK, 1, 4, 372.1 caturguṇe'bhrake jīrṇe tvayutāyurbhavetpriye /
ĀK, 1, 4, 372.2 gagane'ṣṭaguṇe jīrṇe brahmāyur lakṣavedhakaḥ //
ĀK, 1, 4, 373.1 viṣṇvāyuḥ ṣoḍaśaguṇe jīrṇe'bhre koṭivedhakaḥ /
ĀK, 1, 4, 373.2 dvātriṃśadguṇite jīrṇe rudrāyur daśakoṭibhiḥ //
ĀK, 1, 4, 374.1 catuḥṣaṣṭiguṇe jīrṇe nityāyuḥ śatakoṭibhiḥ /
ĀK, 1, 5, 58.1 grasate jarate sūtam āyurdravyapradāyakaḥ /
ĀK, 1, 5, 68.2 śatāyurdviguṇe jīrṇe sūtaḥ sāhasravedhakaḥ //
ĀK, 1, 5, 69.1 caturguṇe sahasrāyuḥ pārado 'yutavedhakaḥ /
ĀK, 1, 5, 69.2 rasaścāṣṭaguṇe jīrṇe lakṣāyur lakṣavedhakaḥ //
ĀK, 1, 5, 70.1 brahmāyuḥ ṣoḍaśaguṇe koṭivedhī bhaved rasaḥ /
ĀK, 1, 5, 71.1 viṣṇor āyurbalaṃ datte pāradaḥ sparśavedhakaḥ /
ĀK, 1, 5, 71.2 catuḥṣaṣṭiguṇe jīrṇe śivāyuḥ śabdavedhakaḥ //
ĀK, 1, 6, 46.2 aṣṭame tārkṣyadṛṣṭiḥ syād brahmāyurbrahmavikramaḥ //
ĀK, 1, 6, 50.2 sahasrāyuḥpradaḥ sūto brahmatvaṃ vidadhāti saḥ //
ĀK, 1, 6, 70.2 dvipale vaiṣṇavāyuṣyaṃ rudrāyustripalena tu //
ĀK, 1, 7, 32.1 dvipalaṃ ca sahasrāyur ayutaṃ tripalaṃ tathā /
ĀK, 1, 7, 32.2 catuṣpalaṃ lakṣamāyur daśalakṣaṃ ca pañcamam //
ĀK, 1, 7, 33.1 koṭyāyuṣyaṃ ṣaṭpalaṃ ca surendrāyuśca saptamam /
ĀK, 1, 7, 81.2 dhṛtismṛtyāyurārogyanayavāksiddhidāyakam //
ĀK, 1, 7, 136.2 pañcamādapamṛtyughnaṃ ṣaṣṭhe syādāyuṣaḥ śatam //
ĀK, 1, 7, 174.2 nirutthaṃ bhasma bhavati cāyurārogyadāyakam //
ĀK, 1, 10, 50.1 āsyāntarasthitā kuryāt sarvasiddhīś cirāyuṣaḥ /
ĀK, 1, 10, 120.1 yāvadbhūmiḥ sthiratarā tāvadāyuḥpravardhinī /
ĀK, 1, 10, 134.2 sadāśivāyuḥ sa bhavet sarvānugrāhakaḥ prabhuḥ //
ĀK, 1, 15, 53.2 saṃvatsarācca brahmāyuḥ siddhaḥ sarvagato bhavet //
ĀK, 1, 15, 107.1 paramāyurbhavenmartyo jarāvyādhivivarjitaḥ /
ĀK, 1, 15, 118.2 āyurviriñcitridinaṃ bhavenmṛtyujarojjhitam //
ĀK, 1, 15, 140.2 saptadhā bhuvi te jātā mahāvīryāḥ sthirāyuṣaḥ //
ĀK, 1, 15, 171.1 sakṣaudraṃ tallihetprātarāyurārogyavardhanam /
ĀK, 1, 15, 266.1 saṃvatsaraprayogeṇa triśatāyurbhavennaraḥ /
ĀK, 1, 15, 453.1 āyurghṛtayutā dhatte prātaḥ śuṇṭhīsitāyutā /
ĀK, 1, 15, 614.2 māsātsarvāmayān hanti varṣādāyuḥ śataṃ bhavet //
ĀK, 1, 15, 620.2 varṣādvarṣasahasrāyuḥ sarvarogavivarjitaḥ //
ĀK, 1, 16, 16.1 evaṃ varṣe kṛte nasye sahasrāyurbhavennaraḥ /
ĀK, 1, 16, 21.2 vatsarātpalitaṃ hanti sahasrāyurbhavennaraḥ //
ĀK, 1, 16, 59.2 triśatāyuḥsvarṇavarṇo valīpalitavarjitaḥ //
ĀK, 1, 16, 119.2 oṃ hrīṃ namaste 'mṛtasambhūte balavīryavivardhini balamāyuśca me dehi pāpaṃ me jahi dūrataḥ /
ĀK, 1, 19, 183.1 ṛtucaryāmiti bhajannāyurārogyam āpnuyāt /
ĀK, 1, 20, 130.2 yuktiyuktena yogena cirāyuśca sukhī bhavet //
ĀK, 1, 21, 83.1 tatrasthasya mahīpasya jayārthāvāptirāyuṣaḥ /
ĀK, 1, 23, 423.2 ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ //
ĀK, 1, 23, 500.1 dviraṣṭavārṣikākāraḥ sahasrāyur na saṃśayaḥ /
ĀK, 1, 23, 502.2 valīpalitanirmuktaḥ sahasrāyuśca jāyate //
ĀK, 1, 23, 503.2 ṣaṇmāsāt syāt sahasrāyur nirvalīpalitaśca saḥ //
ĀK, 1, 23, 532.2 taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ //
ĀK, 1, 23, 533.2 koṭyāyurjīvitaṃ tasya khecaratvaṃ ca labhyate //
ĀK, 1, 23, 556.2 jīvedvarṣaśatāyuḥ sa yathā rudro mahābalaḥ //
ĀK, 1, 23, 562.2 aṣṭavarṣasahasrāyurdvādaśe lakṣavedhakaḥ //
ĀK, 1, 23, 574.2 dhṛtaḥ śailāmbumadhyasthaḥ sahasrāyuḥ prayacchati //
ĀK, 1, 23, 575.1 tinduke dvisahasrāyur jambīre trisahasrakam /
ĀK, 1, 23, 651.2 saṃvatsaraprayogeṇa hyayutāyurbhavennaraḥ //
ĀK, 1, 24, 95.2 saṃvatsaraprayogeṇa sahasrāyurbhavennaraḥ //
ĀK, 2, 1, 51.2 vātaśleṣmapramehādikaram āyurnibarhaṇam //
ĀK, 2, 1, 73.1 saubhāgyasaugandhyakaraṃ paramāyurvivardhanam /
ĀK, 2, 3, 10.1 karoti tāpaṃ viḍbhedaṃ kṣayaṃ śuklabalāyuṣām /
ĀK, 2, 4, 8.1 āyuḥkāntibalabhraṃśakaraṃ dhātupradūṣaṇam /
ĀK, 2, 7, 9.1 śobhanaṃ pāṇḍuvātaghnaṃ balavīryāyurvardhanam /
ĀK, 2, 8, 21.3 dhanyaṃ maṅgalamāyuṣaḥ sthitikaraṃ saubhāgyakāntipradaṃ muktā hāravibhūṣaṇaṃ tad akhilaṃ mūlaṃ śaśī prīyate //
ĀK, 2, 8, 45.2 āyuḥ śriyaṃ ca prajñāṃ ca dhāraṇātkurute nṛṇām //
ĀK, 2, 8, 138.2 āyurbalaṃ dehasaukhyaṃ rūpaṃ kāntiṃ karoti ca //
ĀK, 2, 8, 148.1 āyuryaśo balaṃ lakṣmīmārogyaṃ ca prayacchati /
ĀK, 2, 8, 162.2 vaiḍūryaṃ viśadaṃ snigdhaṃ prītyāyurbalavardhanam //
ĀK, 2, 8, 193.2 āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣamadāpahārī /