Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 15.2 yeṣām abhivyāharaṇād abhivṛddhir vṛṣāyuṣoḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 44.2 bhagavansarvalokānāṃ dīrghāyustvaṃ mato mama //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 1.3 na cāpīhāsti bhagavandīrghāyuriha kaścana //
SkPur (Rkh), Revākhaṇḍa, 10, 10.1 sarveṣāṃ naśyate cāyuryugarūpānusārataḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 24.2 dīrghāyurasi viprendra na mṛtastvaṃ yugakṣaye //
SkPur (Rkh), Revākhaṇḍa, 11, 66.2 tathā lāṅgalamantro 'pi na tiṣṭhati gatāyuṣi //
SkPur (Rkh), Revākhaṇḍa, 29, 28.1 homena cākṣayaḥ svargo japādāyurvivardhate /
SkPur (Rkh), Revākhaṇḍa, 56, 118.3 bhūmidaḥ svargamāpnoti dīrgham āyur hiraṇyadaḥ //
SkPur (Rkh), Revākhaṇḍa, 58, 23.2 paṭhatāṃ śṛṇvatāṃ nṛṇām āyuḥkīrtivivardhanam //
SkPur (Rkh), Revākhaṇḍa, 60, 2.1 āyuḥśrīvarddhanaṃ nityaṃ putradaṃ svargadaṃ śivam /
SkPur (Rkh), Revākhaṇḍa, 62, 17.2 vikhyāto vasudhāpṛṣṭhe dīrghāyurmānavo bhavet //
SkPur (Rkh), Revākhaṇḍa, 72, 59.2 dīrghāyuṣo jīvaputrā dhanavantaḥ suśobhanāḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 35.2 tasya rājñaḥ sadā saukhyaṃ narā dīrghāyuṣaḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 85, 80.2 dīrghāyurjāyate putro bhāryā ca vaśavartinī //
SkPur (Rkh), Revākhaṇḍa, 133, 25.2 āyurnayati tasyāśu yamaḥ saṃyamano mahān //
SkPur (Rkh), Revākhaṇḍa, 133, 32.1 āyuryaśo balaṃ vittaṃ saṃtatiścākṣayā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 133, 48.1 etatpuṇyaṃ pāpaharaṃ dhanyamāyurvivardhanam /
SkPur (Rkh), Revākhaṇḍa, 146, 49.1 āyurdharmo yaśastejaḥ santatiścaiva vardhate /
SkPur (Rkh), Revākhaṇḍa, 159, 32.2 indriyāṇi manaḥ prāṇā jñānamāyuḥ sukhaṃ dhṛtiḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 4.2 yathā me jāyate śraddhā dīrghāyustvaṃ tathā vada //
SkPur (Rkh), Revākhaṇḍa, 195, 33.2 āyuḥśrīvardhanaṃ puṃsāṃ cakṣuṣām api pūrakam //
SkPur (Rkh), Revākhaṇḍa, 218, 21.2 dhenuṃ nayatu me sadyaḥ kṣīṇāyuḥ saparicchadaḥ //