Occurrences

Manusmṛti

Manusmṛti
ManuS, 1, 83.1 arogāḥ sarvasiddhārthāś caturvarṣaśatāyuṣaḥ /
ManuS, 1, 83.2 kṛte tretādiṣu hy eṣām āyur hrasati pādaśaḥ //
ManuS, 1, 84.1 vedoktam āyur martyānām āśiṣaś caiva karmaṇām /
ManuS, 2, 121.2 catvāri tasya vardhante āyur dharmo yaśo balam //
ManuS, 3, 186.2 śatāyuś caiva vijñeyā brāhmaṇāḥ paṅktipāvanāḥ //
ManuS, 4, 1.1 caturtham āyuṣo bhāgam uṣitvādyaṃ gurau dvijaḥ /
ManuS, 4, 1.2 dvitīyam āyuṣo bhāgaṃ kṛtadāro gṛhe vaset //
ManuS, 4, 27.2 navānnam adyān māṃsaṃ vā dīrgham āyur jijīviṣuḥ //
ManuS, 4, 41.2 prajñā tejo balaṃ cakṣur āyuś caiva prahīyate //
ManuS, 4, 42.2 prajñā tejo balaṃ cakṣur āyuś caiva pravardhate //
ManuS, 4, 76.2 ārdrapādas tu bhuñjāno dīrgham āyur avāpnuyāt //
ManuS, 4, 78.2 na kārpāsāsthi na tuṣān dīrgham āyur jijīviṣuḥ //
ManuS, 4, 94.1 ṛṣayo dīrghasaṃdhyatvād dīrgham āyur avāpnuyuḥ /
ManuS, 4, 156.1 ācārāllabhate hy āyur ācārād īpsitāḥ prajāḥ /
ManuS, 4, 157.2 duḥkhabhāgī ca satataṃ vyādhito 'lpāyur eva ca //
ManuS, 4, 189.1 hiraṇyam āyur annaṃ ca bhūr gauś cāpy oṣatas tanum /
ManuS, 4, 218.2 āyuḥ suvarṇakārānnaṃ yaśaś carmāvakartinaḥ //
ManuS, 4, 230.1 bhūmido bhūmim āpnoti dīrgham āyur hiraṇyadaḥ /
ManuS, 4, 237.2 āyur viprāpavādena dānaṃ ca parikīrtanāt //
ManuS, 5, 169.2 dvitīyam āyuṣo bhāgaṃ kṛtadāro gṛhe vaset //
ManuS, 6, 33.1 vaneṣu ca vihṛtyaivaṃ tṛtīyaṃ bhāgam āyuṣaḥ /
ManuS, 6, 33.2 caturtham āyuṣo bhāgaṃ tyaktvā saṅgān parivrajet //
ManuS, 7, 136.2 tenāyur vardhate rājño draviṇaṃ rāṣṭram eva ca //
ManuS, 11, 40.1 indriyāṇi yaśaḥ svargam āyuḥ kīrtiṃ prajāḥ paśūn /