Occurrences

Kaṭhopaniṣad
Sāmavidhānabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Rasendracūḍāmaṇi

Kaṭhopaniṣad
KaṭhUp, 1, 23.1 śatāyuṣaḥ putrapautrān vṛṇīṣva bahūn paśūn hastihiraṇyam aśvān /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 8, 2.1 na tvā nakṣya ni tvām agne pra yo rāye 'yam agniḥ suvīryasya jātaḥ pareṇa na hi vaś caramaṃ ca na somaḥ pavate janitā matīnām iti sarvāṇy apa tyaṃ nityavatsā rathantaraṃ vyāhṛtivargo 'rūrucad iti dve eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 2, 8, 3.3 surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 2, 8, 4.3 surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 2, 8, 5.3 surūpān dīrghāyuṣaḥ putrāṃllabhate //
Mahābhārata
MBh, 3, 297, 2.2 bhīmasenaṃ yamau cobhau nirviceṣṭān gatāyuṣaḥ //
Rāmāyaṇa
Rām, Ki, 52, 4.1 tasmāt sugrīvavacanād atikrāntān gatāyuṣaḥ /
Rām, Su, 60, 31.1 sa vānarān imān sarvānmadhulubdhān gatāyuṣaḥ /
Suśrutasaṃhitā
Su, Sū., 28, 7.1 asiddhimāpnuyālloke pratikurvan gatāyuṣaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 17.2 aśraddadhānān niḥsattvān durmedhān hrasitāyuṣaḥ //
Rasendracūḍāmaṇi
RCūM, 15, 21.2 prabhāvānmānuṣān dṛṣṭvā devatulyabalāyuṣaḥ //