Occurrences

Baudhāyanagṛhyasūtra
Kāṭhakasaṃhitā
Mahābhārata
Agnipurāṇa
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa

Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 29.2 dīrghāyur asyā yaḥ patiḥ sa etu śaradaḥ śatam iti //
Kāṭhakasaṃhitā
KS, 8, 10, 10.0 so 'do deveṣv āyur ajāyata //
KS, 8, 10, 15.0 eṣa āyur iti //
Mahābhārata
MBh, 1, 69, 4.4 āyur nāma mahārāja tava pūrvapitāmahaḥ /
MBh, 1, 70, 22.1 ṣaṭ putrā jajñire 'thailād āyur dhīmān amāvasuḥ /
MBh, 1, 70, 24.1 āyuṣo nahuṣaḥ putro dhīmān satyaparākramaḥ /
MBh, 1, 90, 7.6 purūravasa āyuḥ /
MBh, 1, 90, 7.7 āyuṣo nahuṣaḥ /
MBh, 1, 199, 25.59 āyuḥ purūravā rājan nahuṣaśca yayātinā /
MBh, 7, 119, 5.1 purūravasa āyustu āyuṣo nahuṣaḥ smṛtaḥ /
MBh, 7, 119, 5.1 purūravasa āyustu āyuṣo nahuṣaḥ smṛtaḥ /
MBh, 12, 329, 30.1 atha devā ṛṣayaścāyuṣaḥ putraṃ nahuṣaṃ nāma devarājatve 'bhiṣiṣicuḥ /
MBh, 13, 116, 65.2 āyuṣā cānaraṇyena dilīparaghupūrubhiḥ //
MBh, 13, 151, 48.1 āyuḥ kṣupaśca rājarṣiḥ kakṣeyuśca narādhipaḥ /
Agnipurāṇa
AgniPur, 12, 2.1 tasmādāyurabhūttasmān nahuṣo 'to yayātikaḥ /
AgniPur, 13, 3.1 tasmādāyus tato rājā nahuṣo 'to yayātikaḥ /
Kūrmapurāṇa
KūPur, 1, 21, 2.1 āyur māyur amāvāyur viśvāyuścaiva vīryavān /
KūPur, 1, 21, 3.1 āyuṣastanayā vīrāḥ pañcaivāsan mahaujasaḥ /
Liṅgapurāṇa
LiPur, 1, 66, 58.1 āyur māyur amāyuś ca viśvāyuścaiva vīryavān /
LiPur, 1, 66, 59.1 āyuṣastanayā vīrāḥ pañcaivāsanmahaujasaḥ /
Viṣṇupurāṇa
ViPur, 4, 6, 73.1 kumāraṃ cāyuṣam asmai corvaśī dadau //
ViPur, 4, 8, 1.2 purūravaso jyeṣṭhaḥ putro yas tvāyurnāmā sa rāhor duhitaram upayeme //
Bhāratamañjarī
BhāMañj, 1, 375.2 āyustasyābhavatputro nahuṣaścāyuṣo 'bhavat //
BhāMañj, 1, 375.2 āyustasyābhavatputro nahuṣaścāyuṣo 'bhavat //
Garuḍapurāṇa
GarPur, 1, 145, 3.1 tasyāyustatra vaṃśe 'bhūdyayātirbharataḥ kuruḥ /