Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Rasamañjarī
Rasārṇava
Skandapurāṇa
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Śivapurāṇa
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 7, 19, 2.0 tābhyo yajña udakrāmat tam brahmakṣatre anvaitāṃ yāny eva brahmaṇa āyudhāni tair brahmānvaid yāni kṣatrasya taiḥ kṣatram etāni vai brahmaṇa āyudhāni yad yajñāyudhāny athaitāni kṣatrasyāyudhāni yadaśvarathaḥ kavaca iṣudhanva //
AB, 7, 19, 2.0 tābhyo yajña udakrāmat tam brahmakṣatre anvaitāṃ yāny eva brahmaṇa āyudhāni tair brahmānvaid yāni kṣatrasya taiḥ kṣatram etāni vai brahmaṇa āyudhāni yad yajñāyudhāny athaitāni kṣatrasyāyudhāni yadaśvarathaḥ kavaca iṣudhanva //
AB, 7, 19, 2.0 tābhyo yajña udakrāmat tam brahmakṣatre anvaitāṃ yāny eva brahmaṇa āyudhāni tair brahmānvaid yāni kṣatrasya taiḥ kṣatram etāni vai brahmaṇa āyudhāni yad yajñāyudhāny athaitāni kṣatrasyāyudhāni yadaśvarathaḥ kavaca iṣudhanva //
AB, 7, 19, 3.0 taṃ kṣatram ananvāpya nyavartatāyudhebhyo ha smāsya vijamānaḥ parāṅ evaity athainam brahmānvait tam āpnot tam āptvā parastān nirudhyātiṣṭhat sa āptaḥ parastān niruddhas tiṣṭhañ jñātvā svāny āyudhāni brahmopāvartata tasmāddhāpy etarhi yajño brahmaṇy eva brāhmaṇeṣu pratiṣṭhitaḥ //
AB, 7, 19, 3.0 taṃ kṣatram ananvāpya nyavartatāyudhebhyo ha smāsya vijamānaḥ parāṅ evaity athainam brahmānvait tam āpnot tam āptvā parastān nirudhyātiṣṭhat sa āptaḥ parastān niruddhas tiṣṭhañ jñātvā svāny āyudhāni brahmopāvartata tasmāddhāpy etarhi yajño brahmaṇy eva brāhmaṇeṣu pratiṣṭhitaḥ //
AB, 7, 19, 4.0 athainat kṣatram anvāgacchat tad abravīd upa māsmin yajñe hvayasveti tat tathety abravīt tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti tatheti tat kṣatraṃ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāddhāpyetarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate //
AB, 7, 19, 4.0 athainat kṣatram anvāgacchat tad abravīd upa māsmin yajñe hvayasveti tat tathety abravīt tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti tatheti tat kṣatraṃ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāddhāpyetarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate //
AB, 7, 19, 4.0 athainat kṣatram anvāgacchat tad abravīd upa māsmin yajñe hvayasveti tat tathety abravīt tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti tatheti tat kṣatraṃ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāddhāpyetarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate //
AB, 7, 19, 4.0 athainat kṣatram anvāgacchat tad abravīd upa māsmin yajñe hvayasveti tat tathety abravīt tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti tatheti tat kṣatraṃ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāddhāpyetarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate //
AB, 7, 19, 4.0 athainat kṣatram anvāgacchat tad abravīd upa māsmin yajñe hvayasveti tat tathety abravīt tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti tatheti tat kṣatraṃ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāddhāpyetarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate //
AB, 7, 19, 4.0 athainat kṣatram anvāgacchat tad abravīd upa māsmin yajñe hvayasveti tat tathety abravīt tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti tatheti tat kṣatraṃ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāddhāpyetarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate //
AB, 7, 25, 4.0 nidhāya vā eṣa svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāt tasya purohitasyārṣeyeṇa dīkṣām āvedayeyuḥ purohitasyārṣeyeṇa pravaram pravṛṇīran //
AB, 7, 25, 4.0 nidhāya vā eṣa svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāt tasya purohitasyārṣeyeṇa dīkṣām āvedayeyuḥ purohitasyārṣeyeṇa pravaram pravṛṇīran //
Atharvaveda (Paippalāda)
AVP, 1, 56, 2.1 ud dharṣantāṃ maghavann āyudhāny ut satvanāṃ māmakānāṃ manāṃsi /
AVP, 1, 109, 2.1 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḍataṃ naḥ /
AVP, 4, 12, 1.2 tīkṣṇeṣava āyudhā saṃśiśānā upa pra yantu naro agnirūpāḥ //
Atharvaveda (Śaunaka)
AVŚ, 3, 19, 5.1 eṣām aham āyudhā saṃ syāmy eṣāṃ rāṣṭraṃ suvīraṃ vardhayāmi /
AVŚ, 3, 19, 7.2 tīkṣṇeṣavo 'baladhanvano hatogrāyudhā abalān ugrabāhavaḥ //
AVŚ, 4, 31, 1.2 tigmeṣava āyudhā saṃśiśānā upa pra yantu naro agnirūpāḥ //
AVŚ, 5, 2, 5.2 codayāmi ta āyudhā vacobhiḥ saṃ te śiśāmi brahmaṇā vayāṃsi //
AVŚ, 5, 6, 5.2 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḍataṃ naḥ //
AVŚ, 5, 6, 6.2 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḍataṃ naḥ //
AVŚ, 5, 6, 7.2 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḍataṃ naḥ //
AVŚ, 5, 20, 8.1 dhībhiḥ kṛtaḥ pra vadāti vācam ud dharṣaya satvanām āyudhāni /
AVŚ, 5, 31, 7.1 yāṃ te cakruḥ senāyāṃ yāṃ cakrur iṣvāyudhe /
AVŚ, 6, 133, 2.1 āhutāsy abhihuta ṛṣīṇām asy āyudham /
AVŚ, 8, 8, 20.1 avapadyantām eṣām āyudhāni mā śakan pratidhām iṣum /
AVŚ, 10, 10, 18.2 vaśāyā yajña āyudhaṃ tataś cittam ajāyata //
AVŚ, 11, 9, 1.2 asīn paraśūn āyudhaṃ cittākūtaṃ ca yaddhṛdi /
Bhāradvājagṛhyasūtra
BhārGS, 3, 3, 4.0 purastāt sviṣṭakṛta upahomaṃ juhoti śatāyudhāya śatavīryāyeti pañca //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 2, 8.0 paścimena pariyāhītyuktvā tenaiva pratyāvrajyottara enaṃ vedyante 'vasthāpya brūyāddhastatraṃ badhnīṣvojjyamāyudhaṃ kuruṣva trīn iṣūn upakalpayasvāyasmayān anyameva kaṃca caturthamiti //
Gautamadharmasūtra
GautDhS, 2, 1, 18.1 anyatra vyaśvasārathyāyudhakṛtāñjaliprakīrṇakeśaparāṅmukhopaviṣṭasthalavṛkṣādhirūḍhadūtagobrāhmaṇavādibhyaḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 8, 10.0 tasya mukhyāṃ havirāhutiṃ hutvā catasṛbhir ājyāhutibhir abhijuhoti śatāyudhāyetyetatprabhṛtibhiḥ //
Jaiminīyabrāhmaṇa
JB, 1, 127, 1.0 svāyudhaḥ pavate deva indur aśastihā vṛjanā rakṣamāṇaḥ pitā devānāṃ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyā iti //
Kauśikasūtra
KauśS, 5, 7, 1.0 karśaphasyeti piśaṅgasūtram araludaṇḍaṃ yad āyudham //
KauśS, 7, 1, 4.0 āre amūḥ pāre pātaṃ na ya enaṃ pariṣīdanti yad āyudhaṃ daṇḍena vyākhyātam //
Khādiragṛhyasūtra
KhādGS, 3, 3, 7.0 śatāyudhāyeti catasṛbhirājyaṃ juhuyād upariṣṭāt //
Maitrāyaṇīsaṃhitā
MS, 2, 9, 2, 7.1 namas tā āyudhāyānātatāya dhṛṣṇave /
MS, 2, 9, 7, 5.0 namaḥ svāyudhāya ca sudhanvane ca //
MS, 3, 16, 5, 12.1 tigmam āyudhaṃ vīḍitaṃ sahasvad divyaṃ śardhaḥ pṛtanāsu jiṣṇu /
Mānavagṛhyasūtra
MānGS, 1, 20, 3.0 ratnasuvarṇopaskarāṇy āyudhāni darśayet //
Pāraskaragṛhyasūtra
PārGS, 3, 1, 2.2 śatāyudhāya śatavīryāya śatotaye abhimātiṣāhe /
Taittirīyasaṃhitā
TS, 1, 6, 8, 11.0 yajñāyudhāni saṃbharati //
TS, 4, 5, 1, 17.1 namas te astv āyudhāyānātatāya dhṛṣṇave /
TS, 6, 5, 5, 9.0 āyudhaṃ vā etad yajamānaḥ saṃskurute yan marutvatīyāḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 6, 4.0 ato devā ityagraṃ daivike saṃ tvā siñcāmītyagraṃ sūtake śucī vo havyetyagraṃ pretake draviṇodāḥ savitā navo navo vidyucchataṃ jīvāṣṭau devā hiraṇyarūpa ṛdhyāma stomamāhārṣaṃ tvāryamaṇaṃ somam rājānam indrāvaruṇā śriye jāto yā guṅgur yas tvā hṛdā yasmai tvaṃ narya prajāṃ sutrāmāṇaṃ śatāyudhāya dakṣiṇāvatāṃ bhadraṃ karṇebhiḥ śataminnv aditir dyaur ityṛtvijaḥ sarve vadeyuḥ //
Vārāhaśrautasūtra
VārŚS, 1, 5, 5, 7.2 śatāyudhāya śatavīryāya śatotaye 'bhimātiṣāhe /
Āpastambadharmasūtra
ĀpDhS, 1, 20, 12.0 manuṣyān rasān rāgān gandhān annaṃ carma gavāṃ vaśāṃ śleṣmodake tokmakiṇve pippalimarīce dhānyaṃ māṃsam āyudhaṃ sukṛtāśāṃ ca //
ĀpDhS, 1, 29, 6.0 parīkṣārtho 'pi brāhmaṇa āyudhaṃ nādadīta //
ĀpDhS, 2, 10, 11.0 nyastāyudhaprakīrṇakeśaprāñjaliparāṅāvṛttānām āryā vadhaṃ paricakṣate //
ĀpDhS, 2, 16, 21.0 caturdaśa āyudhe rāddhiḥ //
ĀpDhS, 2, 25, 14.0 āyudhagrahaṇaṃ nṛttagītavāditrāṇīti rājādhīnebhyo 'nyatra na vidyeran //
Āpastambaśrautasūtra
ĀpŚS, 6, 29, 12.2 atha pañcājyānīr juhoti śatāyudhāya śatavīryāyeti //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 5, 30.1 tāḥ prayacchati pātainam prāñcam pātainam pratyañcam pātainaṃ tiryañcaṃ digbhyaḥ pāteti tadasmai sarvā eva diśo 'śaravyāḥ karoti tadyadasmai dhanuḥ prayacchati vīryaṃ vā etadrājanyasya yaddhanur vīryavantamabhiṣiñcānīti tasmādvā asmā āyudham prayacchati //
Ṛgveda
ṚV, 1, 39, 2.1 sthirā vaḥ santv āyudhā parāṇude vīḍū uta pratiṣkabhe /
ṚV, 1, 61, 13.2 yudhe yad iṣṇāna āyudhāny ṛghāyamāṇo niriṇāti śatrūn //
ṚV, 1, 92, 1.2 niṣkṛṇvānā āyudhānīva dhṛṣṇavaḥ prati gāvo 'ruṣīr yanti mātaraḥ //
ṚV, 2, 15, 4.1 sa pravoḍhṝn parigatyā dabhīter viśvam adhāg āyudham iddhe agnau /
ṚV, 2, 16, 6.1 vṛṣā te vajra uta te vṛṣā ratho vṛṣaṇā harī vṛṣabhāṇy āyudhā /
ṚV, 2, 30, 3.2 mihaṃ vasāna upa hīm adudrot tigmāyudho ajayacchatrum indraḥ //
ṚV, 2, 30, 9.2 bṛhaspata āyudhair jeṣi śatrūn druhe rīṣantam pari dhehi rājan //
ṚV, 3, 44, 4.2 haryaśvo haritaṃ dhatta āyudham ā vajram bāhvor harim //
ṚV, 4, 16, 14.2 mṛgo na hastī taviṣīm uṣāṇaḥ siṃho na bhīma āyudhāni bibhrat //
ṚV, 5, 2, 3.1 hiraṇyadantaṃ śucivarṇam ārāt kṣetrād apaśyam āyudhā mimānam /
ṚV, 5, 2, 10.1 uta svānāso divi ṣantv agnes tigmāyudhā rakṣase hantavā u /
ṚV, 5, 30, 9.1 striyo hi dāsa āyudhāni cakre kim mā karann abalā asya senāḥ /
ṚV, 5, 57, 2.2 svaśvā stha surathāḥ pṛśnimātaraḥ svāyudhā maruto yāthanā śubham //
ṚV, 5, 57, 6.2 nṛmṇā śīrṣasv āyudhā ratheṣu vo viśvā vaḥ śrīr adhi tanūṣu pipiśe //
ṚV, 5, 63, 4.1 māyā vām mitrāvaruṇā divi śritā sūryo jyotiś carati citram āyudham /
ṚV, 5, 87, 5.2 yenā sahanta ṛñjata svarociṣa sthāraśmāno hiraṇyayāḥ svāyudhāsa iṣmiṇaḥ //
ṚV, 6, 17, 13.2 suvīraṃ tvā svāyudhaṃ suvajram ā brahma navyam avase vavṛtyāt //
ṚV, 6, 44, 22.2 ayaṃ svasya pitur āyudhānīndur amuṣṇād aśivasya māyāḥ //
ṚV, 6, 74, 4.1 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛᄆataṃ naḥ /
ṚV, 6, 75, 8.1 rathavāhanaṃ havir asya nāma yatrāyudhaṃ nihitam asya varma /
ṚV, 7, 21, 4.1 bhīmo viveṣāyudhebhir eṣām apāṃsi viśvā naryāṇi vidvān /
ṚV, 7, 46, 1.2 aṣāᄆhāya sahamānāya vedhase tigmāyudhāya bharatā śṛṇotu naḥ //
ṚV, 7, 56, 11.1 svāyudhāsa iṣmiṇaḥ suniṣkā uta svayaṃ tanvaḥ śumbhamānāḥ //
ṚV, 7, 56, 13.2 vi vidyuto na vṛṣṭibhī rucānā anu svadhām āyudhair yacchamānāḥ //
ṚV, 7, 57, 3.1 naitāvad anye maruto yatheme bhrājante rukmair āyudhais tanūbhiḥ /
ṚV, 8, 6, 3.2 jāmi bruvata āyudham //
ṚV, 8, 20, 12.2 sthirā dhanvāny āyudhā ratheṣu vo 'nīkeṣv adhi śriyaḥ //
ṚV, 8, 29, 5.1 tigmam eko bibharti hasta āyudhaṃ śucir ugro jalāṣabheṣajaḥ //
ṚV, 8, 96, 9.1 tigmam āyudham marutām anīkaṃ kas ta indra prati vajraṃ dadharṣa /
ṚV, 8, 96, 9.2 anāyudhāso asurā adevāś cakreṇa tāṁ apa vapa ṛjīṣin //
ṚV, 9, 4, 7.1 abhy arṣa svāyudha soma dvibarhasaṃ rayim /
ṚV, 9, 15, 8.2 svāyudham madintamam //
ṚV, 9, 31, 6.1 svāyudhasya te sato bhuvanasya pate vayam /
ṚV, 9, 35, 4.2 vratā vidāna āyudhā //
ṚV, 9, 57, 2.2 haris tuñjāna āyudhā //
ṚV, 9, 61, 30.1 yā te bhīmāny āyudhā tigmāni santi dhūrvaṇe /
ṚV, 9, 65, 5.1 ā pavasva suvīryam mandamānaḥ svāyudha /
ṚV, 9, 76, 2.1 śūro na dhatta āyudhā gabhastyoḥ svaḥ siṣāsan rathiro gaviṣṭiṣu /
ṚV, 9, 86, 12.2 agre vājasya bhajate mahādhanaṃ svāyudhaḥ sotṛbhiḥ pūyate vṛṣā //
ṚV, 9, 87, 2.1 svāyudhaḥ pavate deva indur aśastihā vṛjanaṃ rakṣamāṇaḥ /
ṚV, 9, 90, 1.2 indraṃ gacchann āyudhā saṃśiśāno viśvā vasu hastayor ādadhānaḥ //
ṚV, 9, 90, 3.2 tigmāyudhaḥ kṣipradhanvā samatsv aṣāᄆhaḥ sāhvān pṛtanāsu śatrūn //
ṚV, 9, 96, 12.2 evā pavasva draviṇaṃ dadhāna indre saṃ tiṣṭha janayāyudhāni //
ṚV, 9, 96, 16.1 svāyudhaḥ sotṛbhiḥ pūyamāno 'bhy arṣa guhyaṃ cāru nāma /
ṚV, 9, 96, 19.1 camūṣacchyenaḥ śakuno vibhṛtvā govindur drapsa āyudhāni bibhrat /
ṚV, 9, 108, 15.1 indrāya soma pātave nṛbhir yataḥ svāyudho madintamaḥ /
ṚV, 9, 110, 12.2 svāyudhaḥ sāsahvān soma śatrūn //
ṚV, 10, 8, 7.2 sacasyamānaḥ pitror upasthe jāmi bruvāṇa āyudhāni veti //
ṚV, 10, 8, 8.1 sa pitryāṇy āyudhāni vidvān indreṣita āptyo abhy ayudhyat /
ṚV, 10, 47, 2.1 svāyudhaṃ svavasaṃ sunīthaṃ catuḥsamudraṃ dharuṇaṃ rayīṇām /
ṚV, 10, 84, 1.2 tigmeṣava āyudhā saṃśiśānā abhi pra yantu naro agnirūpāḥ //
ṚV, 10, 101, 2.2 iṣkṛṇudhvam āyudhāraṃ kṛṇudhvam prāñcaṃ yajñam pra ṇayatā sakhāyaḥ //
ṚV, 10, 103, 10.1 ud dharṣaya maghavann āyudhāny ut satvanām māmakānām manāṃsi /
ṚV, 10, 108, 5.2 kas ta enā ava sṛjād ayudhvy utāsmākam āyudhā santi tigmā //
ṚV, 10, 113, 3.1 vṛtreṇa yad ahinā bibhrad āyudhā samasthithā yudhaye śaṃsam āvide /
ṚV, 10, 120, 5.2 codayāmi ta āyudhā vacobhiḥ saṃ te śiśāmi brahmaṇā vayāṃsi //
ṚV, 10, 123, 7.1 ūrdhvo gandharvo adhi nāke asthāt pratyaṅ citrā bibhrad asyāyudhāni /
Ṛgvedakhilāni
ṚVKh, 2, 14, 12.1 ugrāyudhāḥ pramathinaḥ pravīrā māyāvino balino micchamānāḥ /
Arthaśāstra
ArthaŚ, 2, 4, 10.1 dakṣiṇapūrvaṃ bhāgaṃ bhāṇḍāgāram akṣapaṭalaṃ karmaniṣadyāśca dakṣiṇapaścimaṃ bhāgaṃ kupyagṛham āyudhāgāraṃ ca //
ArthaŚ, 2, 5, 15.1 tena paṇyaṃ kupyam āyudhaṃ ca vyākhyātam //
ArthaŚ, 2, 18, 1.1 āyudhāgārādhyakṣaḥ sāṃgrāmikaṃ daurgakarmikaṃ parapurābhighātikaṃ ca yantram āyudham āvaraṇam upakaraṇaṃ ca tajjātakāruśilpibhiḥ kṛtakarmapramāṇakālavetanaphalaniṣpattibhiḥ kārayet svabhūmiṣu ca sthāpayet //
ArthaŚ, 2, 18, 15.1 yantragoṣpaṇamuṣṭipāṣāṇarocanīdṛṣadaś cāśmāyudhāni //
ArthaŚ, 2, 18, 20.2 kṣayavyayau ca jānīyāt kupyānām āyudheśvaraḥ //
ArthaŚ, 4, 9, 5.1 koṣṭhapaṇyakupyāyudhāgārebhyaḥ kupyabhāṇḍopaskarāpahāreṣvardhamūlyeṣu eta eva daṇḍāḥ //
ArthaŚ, 10, 1, 6.1 prathame purastān mantripurohitau dakṣiṇataḥ koṣṭhāgāraṃ mahānasaṃ ca vāmataḥ kupyāyudhāgāram //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 14.0 āyudhāc cha ca //
Aṣṭādhyāyī, 5, 3, 114.0 āyudhajīvisaṅghāñ ñyaḍ vāhīkeṣv abrāhmaṇarājanyāt //
Buddhacarita
BCar, 11, 18.1 ugrāyudhaścogradhṛtāyudho 'pi yeṣāṃ kṛte mṛtyumavāpa bhīṣmāt /
BCar, 11, 18.1 ugrāyudhaścogradhṛtāyudho 'pi yeṣāṃ kṛte mṛtyumavāpa bhīṣmāt /
BCar, 11, 62.1 jarāyudho vyādhivikīrṇasāyako yadāntako vyādha ivāśivaḥ sthitaḥ /
BCar, 13, 4.1 asau munirniścayavarma bibhratsattvāyudhaṃ buddhiśaraṃ vikṛṣya /
BCar, 13, 8.2 viṣajya savyaṃ karamāyudhāgre krīḍan śareṇedamuvāca māraḥ //
BCar, 13, 20.1 ajānusakthā ghaṭajānavaśca daṃṣṭrāyudhāścaiva nakhāyudhāśca /
BCar, 13, 20.1 ajānusakthā ghaṭajānavaśca daṃṣṭrāyudhāścaiva nakhāyudhāśca /
Carakasaṃhitā
Ca, Cik., 2, 3, 30.1 siddhārthatā cābhinavaśca kāmaḥ strī cāyudhaṃ sarvamihātmajasya /
Mahābhārata
MBh, 1, 2, 90.4 anupraviśya viprārthaṃ phālguno gṛhya cāyudham /
MBh, 1, 2, 130.3 dṛṣṭvā saṃnidadhustatra pāṇḍavā āyudhānyuta //
MBh, 1, 17, 6.2 cakrāyudhena cakreṇa pibato 'mṛtam ojasā //
MBh, 1, 26, 39.2 . [... au6 Zeichenjh] gṛhītvā varuṇāyudhān /
MBh, 1, 45, 22.1 padātir baddhanistriṃśastatāyudhakalāpavān /
MBh, 1, 63, 4.3 nānāyudhadharaiścāpi nānāveṣadharaistathā //
MBh, 1, 73, 11.1 anāyudhā sāyudhāyā riktā kṣubhyasi bhikṣuki /
MBh, 1, 124, 10.3 rājñaḥ sarvāyudhopetaṃ strīṇāṃ caiva nararṣabha /
MBh, 1, 125, 32.1 sa taistadā bhrātṛbhir udyatāyudhair vṛto gadāpāṇir avasthitaiḥ sthitaḥ /
MBh, 1, 132, 8.2 āyudhāgāram āśritya kārayethā mahādhanam //
MBh, 1, 135, 19.1 tatra te sāyudhāḥ sarve vasanti sma kṣapāṃ nṛpa /
MBh, 1, 136, 4.1 āyudhāgāram ādīpya dagdhvā caiva purocanam /
MBh, 1, 137, 16.43 atityāgī ca yogī ca kṣiprahasto dṛḍhāyudhaḥ /
MBh, 1, 165, 37.2 nānāvaraṇasaṃchannair nānāyudhadharaistathā /
MBh, 1, 180, 11.2 drupadaṃ saṃjighṛkṣantaḥ sāyudhāḥ samupādravan //
MBh, 1, 192, 7.62 tṛṇadhānyendhanarasaistathā yantrāyudhauṣadhaiḥ /
MBh, 1, 192, 7.73 upayāsyanti dāśārhāḥ samudagrocchritāyudhāḥ /
MBh, 1, 205, 11.2 āyudhāni ca yatrāsan pāṇḍavānāṃ mahātmanām /
MBh, 1, 205, 29.3 na satyād vicaliṣyāmi satyenāyudham ālabhe /
MBh, 1, 212, 1.341 kṣipram ādāya paryehi rathaṃ sarvāyudhāni ca /
MBh, 1, 212, 1.348 sainyasugrīvayuktena sāyudhena ca śārṅgiṇaḥ /
MBh, 1, 215, 17.1 tathā kṛṣṇasya vīryeṇa nāyudhaṃ vidyate samam /
MBh, 1, 216, 5.3 sarvāyudhamahāmātraṃ parasenāpradharṣaṇam //
MBh, 1, 216, 12.1 āśritā taṃ rathaśreṣṭhaṃ śakrāyudhasamā śubhā /
MBh, 1, 218, 37.2 kṛṣṇapārthau jighāṃsantaḥ pratīyur vividhāyudhāḥ //
MBh, 1, 219, 3.1 taṃ dāvaṃ samudīkṣantaḥ kṛṣṇau cābhyudyatāyudhau /
MBh, 2, 2, 12.2 gadācakrāsiśārṅgādyair āyudhaiśca samanvitam //
MBh, 2, 5, 25.1 kaccid durgāṇi sarvāṇi dhanadhānyāyudhodakaiḥ /
MBh, 2, 5, 57.1 kaccit kośaṃ ca koṣṭhaṃ ca vāhanaṃ dvāram āyudham /
MBh, 2, 61, 3.1 vāhanāni dhanaṃ caiva kavacānyāyudhāni ca /
MBh, 3, 6, 8.2 kaccit kṣudraḥ śakunir nāyudhāni jeṣyaty asmān punar evākṣavatyām //
MBh, 3, 12, 29.1 bhīmasenavadhārthaṃ hi nityam abhyudyatāyudhaḥ /
MBh, 3, 12, 42.3 tam abhyadhāvad vegena bhīmo vṛkṣāyudhas tadā //
MBh, 3, 15, 10.2 ahatvā na nivartiṣye satyenāyudham ālabhe //
MBh, 3, 16, 8.1 sabhuśuṇḍyaśmalaguḍā sāyudhā saparaśvadhā /
MBh, 3, 16, 17.2 prakṛtyā cāyudhopetaṃ viśeṣeṇa tadānagha //
MBh, 3, 16, 18.1 surakṣitaṃ suguptaṃ ca sarvāyudhasamanvitam /
MBh, 3, 16, 21.1 dattavetanabhaktaṃ ca dattāyudhaparicchadam /
MBh, 3, 17, 5.1 sarvāyudhasamopetaṃ sarvaśastraviśāradam /
MBh, 3, 19, 14.2 virathaṃ viprakīrṇaṃ ca bhagnaśastrāyudhaṃ tathā //
MBh, 3, 31, 17.2 rājyaṃ vasūnyāyudhāni bhrātṝn māṃ cāsi nirjitaḥ //
MBh, 3, 48, 3.1 dṛḍhāyudhau dūrapātau yuddhe ca kṛtaniścayau /
MBh, 3, 79, 18.2 maurvīkṛtakiṇau vṛttau khaḍgāyudhagadādharau //
MBh, 3, 91, 28.1 sāyudhā baddhanistriṃśās tūṇavantaḥ samārgaṇāḥ /
MBh, 3, 99, 6.1 te hemakavacā bhūtvā kāleyāḥ parighāyudhāḥ /
MBh, 3, 103, 7.2 pragṛhya divyāni varāyudhāni tān dānavāñjaghnur adīnasattvāḥ //
MBh, 3, 119, 15.1 sa kṣutpipāsādhvakṛśas tarasvī sametya nānāyudhabāṇapāṇiḥ /
MBh, 3, 120, 5.1 niryātu sādhvadya daśārhasenā prabhūtanānāyudhacitravarmā /
MBh, 3, 120, 10.1 āttāyudhaṃ mām iha rauhiṇeya paśyantu bhaumā yudhi jātaharṣāḥ /
MBh, 3, 120, 16.2 āttāyudhasyottamabāṇapāṇeś cakrāyudhasyāpratimasya yuddhe //
MBh, 3, 142, 26.2 sāyudhā baddhanistriṃśāḥ saha viprair mahāvrataiḥ //
MBh, 3, 151, 10.2 rakṣanti śatasāhasrāś citrāyudhaparicchadāḥ //
MBh, 3, 151, 12.1 sāyudhaṃ baddhanistriṃśam aśaṅkitam ariṃdamam /
MBh, 3, 151, 13.1 ayaṃ puruṣaśārdūlaḥ sāyudho 'jinasaṃvṛtaḥ /
MBh, 3, 153, 29.1 etasminn eva kāle tu pragṛhītaśilāyudhāḥ /
MBh, 3, 157, 50.2 bhīmam ārtasvaraṃ cakrur viprakīrṇamahāyudhāḥ //
MBh, 3, 158, 3.2 sahitāḥ sāyudhāḥ śūrāḥ śailam āruruhus tadā //
MBh, 3, 158, 16.1 nyastaśastrāyudhāḥ śrāntāḥ śoṇitāktaparicchadāḥ /
MBh, 3, 158, 28.1 sāyudhā baddhanistriṃśā yakṣā daśaśatāyutāḥ /
MBh, 3, 158, 51.4 yakṣāṇāṃ ghorarūpāṇāṃ vividhāyudhadhāriṇām //
MBh, 3, 163, 37.1 hateṣvastreṣu sarveṣu bhakṣiteṣvāyudheṣu ca /
MBh, 3, 166, 13.2 daṃśitā vividhais trāṇair vividhāyudhapāṇayaḥ //
MBh, 3, 167, 1.3 abhyadravan māṃ sahitāḥ pragṛhītāyudhā raṇe //
MBh, 3, 167, 5.2 śitaśastrāyudhā raudrāḥ kālarūpāḥ prahāriṇaḥ //
MBh, 3, 167, 13.2 sāyudhān achinaṃ rājañśataśo 'tha sahasraśaḥ //
MBh, 3, 170, 4.2 asurair nityamuditaiḥ śūlarṣṭimusalāyudhaiḥ /
MBh, 3, 188, 90.2 manasā tasya sarvāṇi vāhanānyāyudhāni ca /
MBh, 3, 189, 4.1 kṛṣṇājināni śaktīś ca triśūlānyāyudhāni ca /
MBh, 3, 216, 10.1 te pradīptaśirodehāḥ pradīptāyudhavāhanāḥ /
MBh, 3, 221, 35.1 nipatadbhiś ca tair ghorair devānīkaṃ mahāyudhaiḥ /
MBh, 3, 221, 36.1 nikṛttayodhanāgāśvaṃ kṛttāyudhamahāratham /
MBh, 3, 221, 56.2 vyadravanta raṇe bhītā viśīrṇāyudhaketanāḥ //
MBh, 3, 228, 11.1 athavā sāyudhā vīrā manyunābhipariplutāḥ /
MBh, 3, 230, 9.2 pragṛhītāyudhāḥ sarve dhārtarāṣṭrān abhidravan //
MBh, 3, 230, 10.1 tān dṛṣṭvā patataḥ śīghrān gandharvān udyatāyudhān /
MBh, 3, 240, 39.1 gate trayodaśe varṣe satyenāyudham ālabhe /
MBh, 3, 256, 1.2 jayadrathastu samprekṣya bhrātarāvudyatāyudhau /
MBh, 3, 260, 12.1 bhettāro giriśṛṅgāṇāṃ śālatālaśilāyudhāḥ /
MBh, 3, 264, 30.2 samare vālisugrīvau śālatālaśilāyudhau //
MBh, 3, 267, 18.1 prababhau harisainyaṃ tacchālatālaśilāyudham /
MBh, 3, 271, 13.2 kumbhakarṇo maheṣvāsaḥ pragṛhītaśilāyudhaḥ /
MBh, 3, 271, 15.1 tān apyasya bhujān sarvān pragṛhītaśilāyudhān /
MBh, 3, 274, 2.1 saṃvṛto rākṣasair ghorair vividhāyudhapāṇibhiḥ /
MBh, 4, 2, 13.1 āyudhānāṃ varo vajraḥ kakudmī ca gavāṃ varaḥ /
MBh, 4, 2, 20.22 āyudhānāṃ varo vajraḥ kakudmāṃśca gavāṃ varaḥ /
MBh, 4, 5, 1.2 te vīrā baddhanistriṃśāstatāyudhakalāpinaḥ /
MBh, 4, 5, 9.2 kvāyudhāni samāsajya pravekṣyāmaḥ puraṃ vayam /
MBh, 4, 5, 9.3 imāni puruṣavyāghra āyudhāni paraṃtapa /
MBh, 4, 5, 10.1 sāyudhāśca vayaṃ tāta pravekṣyāmaḥ puraṃ yadi /
MBh, 4, 5, 10.4 tacced āyudham ādāya gacchāmo nagaraṃ vayam /
MBh, 4, 5, 13.6 atraivaṃ nāvabudhyante manuṣyāḥ kecid āyudham /
MBh, 4, 5, 14.1 samāsajyāyudhānyasyāṃ gacchāmo nagaraṃ prati /
MBh, 4, 5, 14.4 atrāyudhānāṃ kṛtasaṃniveśe kṛtārthakāmā jayamaṅgalaṃ ca /
MBh, 4, 5, 15.5 āyudhāni kalāpāṃśca nistriṃśāṃścātulaprabhān /
MBh, 4, 5, 15.7 āruhyemāṃ śamīṃ vīra nidhatsvehāyudhāni naḥ /
MBh, 4, 5, 15.9 abravīd āyudhānīha nidhātuṃ bharatarṣabha //
MBh, 4, 5, 23.3 apajyam akarod vīraḥ sahadevastadāyudham //
MBh, 4, 5, 24.6 āyudhāni kalāpāṃśca gadāśca vipulāstathā /
MBh, 4, 5, 24.10 śamīm āruhya mahatīṃ nikṣipāmyāyudhāni naḥ /
MBh, 4, 5, 24.13 tānyāyudhānyupādāya kuntīputro yudhiṣṭhiraḥ /
MBh, 4, 5, 24.25 sarvāyudhānīha mahābalāni /
MBh, 4, 30, 20.3 pratimuñcantu gātreṣu dīyantām āyudhāni ca //
MBh, 4, 30, 30.2 dṛḍhāyudhajanākīrṇaṃ gajāśvarathasaṃkulam //
MBh, 4, 32, 19.1 anyad evāyudhaṃ kiṃcit pratipadyasva mānuṣam /
MBh, 4, 32, 20.2 tad evāyudham ādāya mokṣayāśu mahīpatim //
MBh, 4, 38, 7.2 sarvāyudhamahāmātraṃ śatrusaṃbādhakārakam //
MBh, 4, 38, 37.1 sarvāyudhamahāmātraṃ śātakumbhapariṣkṛtam /
MBh, 4, 38, 37.2 etat tad arjunasyāsīd gāṇḍīvaṃ paramāyudham //
MBh, 4, 38, 45.2 tejasā prajvalanto vai nakulasyaitad āyudham //
MBh, 4, 39, 1.2 suvarṇavikṛtānīmānyāyudhāni mahātmanām /
MBh, 4, 41, 1.3 āyudhaṃ sarvam ādāya tataḥ prāyād dhanaṃjayaḥ //
MBh, 4, 52, 3.1 pārtho 'pi viśrutaṃ loke gāṇḍīvaṃ paramāyudham /
MBh, 4, 53, 34.1 agnicakropamaṃ ghoraṃ vikarṣan paramāyudham /
MBh, 5, 10, 12.2 adṛśyaśca pravekṣyāmi vajram asyāyudhottamam //
MBh, 5, 22, 21.2 mlecchāśca nānāyudhavīryavantaḥ samāgatāḥ pāṇḍavārthe niviṣṭāḥ //
MBh, 5, 26, 20.1 yat tat karṇo manyate pāraṇīyaṃ yuddhe gṛhītāyudham arjunena /
MBh, 5, 26, 23.2 kirīṭinā tālamātrāyudhena tadvedinā saṃyugaṃ tatra gatvā //
MBh, 5, 47, 7.2 śaineyena dhruvam āttāyudhena dhṛṣṭadyumnenātha śikhaṇḍinā ca /
MBh, 5, 80, 28.1 adāsāḥ pāṇḍavāḥ santu sarathāḥ sāyudhā iti /
MBh, 5, 92, 22.2 asiprāsāyudhadharāḥ kṛṣṇasyāsan puraḥsarāḥ //
MBh, 5, 126, 40.2 vyūḍhe devāsure yuddhe 'bhyudyateṣvāyudheṣu ca //
MBh, 5, 129, 9.1 agre babhūvuḥ kṛṣṇasya samudyatamahāyudhāḥ /
MBh, 5, 137, 13.1 draupadīsahitaṃ pārthaṃ sāyudhair bhrātṛbhir vṛtam /
MBh, 5, 149, 53.2 kośayantrāyudhaṃ caiva ye ca vaidyāścikitsakāḥ //
MBh, 5, 150, 15.3 vividhāyudhapūrṇāni patākādhvajavanti ca //
MBh, 5, 152, 7.1 savastayaḥ saśṛṅgāśca saprāsavividhāyudhāḥ /
MBh, 5, 152, 15.1 gajair mattaiḥ samākīrṇaṃ savarmāyudhakośakaiḥ /
MBh, 5, 155, 13.2 vicitrāyudhavarmiṇyā gaṅgayeva pravṛddhayā //
MBh, 5, 155, 32.2 vacanaṃ naraśārdūla vajrāyudham api svayam //
MBh, 5, 158, 39.1 duḥśāsanaughaṃ śalaśalyamatsyaṃ suṣeṇacitrāyudhanāganakram /
MBh, 5, 162, 25.1 astravidbhir anādhṛṣyo dūrapātī dṛḍhāyudhaḥ /
MBh, 5, 163, 22.1 eṣa senāṃ bahuvidhāṃ vividhāyudhakārmukām /
MBh, 5, 164, 2.2 vikṛtāyudhabhūyiṣṭhā vāyuvegasamā jave //
MBh, 5, 164, 22.1 etasya yodhā rājendra vicitrakavacāyudhāḥ /
MBh, 5, 166, 23.1 na caiṣāṃ puruṣāḥ kecid āyudhāni gadāḥ śarān /
MBh, 5, 180, 6.2 sarvāyudhadhare śrīmatyadbhutopamadarśane //
MBh, 6, 16, 32.1 udyatair āyudhaiścitrāstalabaddhāḥ kalāpinaḥ /
MBh, 6, 18, 9.1 udyatair āyudhaiścitraistalabaddhāḥ patākinaḥ /
MBh, 6, BhaGī 10, 28.1 āyudhānāmahaṃ vajraṃ dhenūnāmasmi kāmadhuk /
MBh, 6, BhaGī 11, 10.2 anekadivyābharaṇaṃ divyānekodyatāyudham //
MBh, 6, 41, 7.1 vimucya kavacaṃ vīro nikṣipya ca varāyudham /
MBh, 6, 41, 12.2 kva gamiṣyasi rājendra nikṣiptakavacāyudhaḥ /
MBh, 6, 43, 5.1 tottrāṅkuśanipātāśca āyudhānāṃ ca nisvanāḥ /
MBh, 6, 45, 5.1 śirāṃsi ca tadā bhīṣmo bāhūṃścāpi sahāyudhān /
MBh, 6, 50, 4.2 rathanāgāśvakalilāṃ pragṛhītamahāyudhām //
MBh, 6, 51, 24.2 tatra tatraiva dṛśyante sāyudhāḥ sāṅgadair bhujaiḥ //
MBh, 6, 55, 10.2 pragṛhītāyudhāścāpi tasthuḥ puruṣasattamāḥ //
MBh, 6, 65, 25.2 vivyadhur niśitair bāṇaiḥ sarvāṃstān udyatāyudhān //
MBh, 6, 66, 11.2 āyudhānāṃ ca nirghoṣaḥ stanayitnusamo 'bhavat //
MBh, 6, 70, 11.2 mahārathāḥ samākhyātāścitravarmāyudhadhvajāḥ //
MBh, 6, 75, 24.3 vajramṛtyupratīkāśair vicitrāyudhaniḥsṛtaiḥ //
MBh, 6, 77, 6.1 padātāśca tathā śūrā nānāpraharaṇāyudhāḥ /
MBh, 6, 78, 27.2 sūtaṃ dhvajam atho rājaṃsturagān āyudhaṃ tathā /
MBh, 6, 81, 17.1 chinnāyudhaṃ śāṃtanavena rājā śikhaṇḍinaṃ prekṣya ca jātakopaḥ /
MBh, 6, 86, 27.2 abravīt samare yodhān vicitrābharaṇāyudhān //
MBh, 6, 86, 42.1 āyudhāni ca sarveṣāṃ bāhūn api ca bhūṣitān /
MBh, 6, 91, 80.2 pāñcālaiḥ sṛñjayaiścaiva kekayaiścodyatāyudhaiḥ //
MBh, 6, 102, 8.2 pāṇḍavān abhyavartanta vividhāyudhapāṇayaḥ /
MBh, 6, 110, 31.1 jayatsenastu samare bhīmaṃ bhīmāyudhaṃ yuvā /
MBh, 6, 112, 42.1 citrakārmukanistriṃśau citravarmāyudhadhvajau /
MBh, 6, 113, 40.1 tataḥ śikhaṇḍī vegena pragṛhya paramāyudham /
MBh, 6, 113, 43.2 dudruvuḥ samare bhīṣmaṃ samudyatamahāyudhāḥ //
MBh, 6, 116, 5.2 āyudhāni ca nikṣipya sahitāḥ kurupāṇḍavāḥ //
MBh, 7, 9, 52.2 indragopakavarṇāśca raktavarmāyudhadhvajāḥ //
MBh, 7, 13, 62.1 tau parasparam āsādya khaḍgadantanakhāyudhau /
MBh, 7, 15, 11.2 pāñcālāḥ kekayā matsyāḥ sṛñjayāścodyatāyudhāḥ //
MBh, 7, 18, 7.1 atha nārāyaṇāḥ kruddhā vividhāyudhapāṇayaḥ /
MBh, 7, 18, 23.1 tataḥ saṃśaptakavrātān sāśvadviparathāyudhān /
MBh, 7, 18, 26.1 śirāṃsi bhallair aharad bāhūn api ca sāyudhān /
MBh, 7, 18, 30.1 sottarāyudhino nāgāḥ sapatākāṅkuśāyudhāḥ /
MBh, 7, 19, 20.1 nānānṛpatibhir vīrair vividhāyudhabhūṣaṇaiḥ /
MBh, 7, 19, 48.1 hatān parivahantaśca yantritāḥ paramāyudhaiḥ /
MBh, 7, 20, 39.1 tāṃstu śūrānmaheṣvāsāṃs tāvakābhyudyatāyudhāḥ /
MBh, 7, 22, 54.1 citrāyudhaṃ citramālyaṃ citravarmāyudhadhvajam /
MBh, 7, 29, 6.1 tataḥ pañcaśatān vīrān gāndhārān udyatāyudhān /
MBh, 7, 29, 18.1 cakrāṇi viśikhāḥ prāsā vividhānyāyudhāni ca /
MBh, 7, 31, 55.1 te nikṛttāyudhāḥ śūrā nirviṣā bhujagā iva /
MBh, 7, 31, 75.1 tathā parair bahukaraṇair varāyudhair hatā gatāḥ pratibhayadarśanāḥ kṣitim /
MBh, 7, 37, 10.1 abhyavartanta saṃkruddhā vividhāyudhapāṇayaḥ /
MBh, 7, 40, 16.1 sāyudhāḥ sāṅgulitrāṇāḥ sakhaḍgāḥ sāṅgadā raṇe /
MBh, 7, 40, 18.3 śakticāpāyudhaiścāpi patitaiśca mahādhvajaiḥ //
MBh, 7, 48, 1.2 viṣṇoḥ svasānandikaraḥ sa viṣṇvāyudhabhūṣitaḥ /
MBh, 7, 48, 2.1 mārutoddhūtakeśāntam udyatārivarāyudham /
MBh, 7, 48, 26.2 vividhair āyudhaiścānyaiḥ saṃvṛtā bhūr aśobhata //
MBh, 7, 48, 28.1 sāṅkuśaiḥ samahāmātraiḥ savarmāyudhaketubhiḥ /
MBh, 7, 48, 30.1 padātisaṃghaiśca hatair vividhāyudhabhūṣaṇaiḥ /
MBh, 7, 48, 46.1 praviddhavarmābharaṇā varāyudhā vipannahastyaśvarathānugā narāḥ /
MBh, 7, 50, 78.1 āhosvid bhūṣaṇārthāya varmaśastrāyudhāni vaḥ /
MBh, 7, 53, 37.2 satyena te śape kṛṣṇa tathaivāyudham ālabhe //
MBh, 7, 56, 2.2 alaṃcakāra tāṃ śayyāṃ parivāryāyudhottamaiḥ //
MBh, 7, 56, 6.1 sthāpayitvā tato dvāḥsthān goptṝṃścāttāyudhānnarān /
MBh, 7, 66, 17.1 vidrutāśca raṇe petuḥ saṃchinnāyudhajīvitāḥ /
MBh, 7, 72, 8.2 vastrābharaṇaśastrāṇi dhvajavarmāyudhāni ca //
MBh, 7, 87, 47.1 asmiṃstu khalu saṃgrāme grāhyaṃ vividham āyudham /
MBh, 7, 87, 48.2 nānāśastrasamāvāpair vividhāyudhayodhibhiḥ //
MBh, 7, 95, 2.2 khaḍgamatsyaṃ gadāgrāhaṃ śūrāyudhamahāsvanam //
MBh, 7, 95, 13.2 anye ca bahavo mlecchā vividhāyudhapāṇayaḥ /
MBh, 7, 97, 21.1 tatra cakrair vimathitair bhagnaiśca paramāyudhaiḥ /
MBh, 7, 110, 21.2 bhīmaṃ bhīmāyudhaṃ kruddhaṃ sākṣāt kālam iva sthitam //
MBh, 7, 114, 23.1 agnicakropamaṃ ghoraṃ maṇḍalīkṛtam āyudham /
MBh, 7, 117, 42.1 kṣīṇāyudhe sātvate yudhyamāne tato 'bravīd arjunaṃ vāsudevaḥ /
MBh, 7, 120, 89.2 vipannasarvāyudhajīvitān raṇe cakāra vīro yamarāṣṭravardhanān //
MBh, 7, 122, 42.1 sātyakiṃ virathaṃ dṛṣṭvā karṇaṃ cābhyudyatāyudham /
MBh, 7, 123, 16.3 tāṃśca sarvān haniṣyāmi satyenāyudham ālabhe //
MBh, 7, 123, 34.2 vāhanair āyudhaiścaiva sampūrṇāṃ paśya medinīm //
MBh, 7, 131, 120.1 kaṅkagṛdhramahāgrāhāṃ naikāyudhajhaṣākulām /
MBh, 7, 138, 12.2 utsṛjya sarve paramāyudhāni gṛhṇīta hastair jvalitān pradīpān //
MBh, 7, 146, 7.1 hastihastān hayagrīvān bāhūn api ca sāyudhān /
MBh, 7, 149, 16.1 tilaśastasya tad yānaṃ sūtaṃ sarvāyudhāni ca /
MBh, 7, 150, 2.2 rathaśca kīdṛśastasya māyāḥ sarvāyudhāni ca //
MBh, 7, 150, 12.1 sarvāyudhavaropetam āsthito dhvajamālinam /
MBh, 7, 150, 68.2 prapātair āyudhānyugrāṇyudvahantaṃ na cukṣubhe //
MBh, 7, 150, 103.1 udyatair bahubhir ghorair āyudhaiḥ śoṇitokṣitaiḥ /
MBh, 7, 153, 6.1 āttāyudhaḥ susaṃkruddho yuyudhāno mahārathaḥ /
MBh, 7, 153, 28.1 tau yuddhvā vividhair ghorair āyudhair viśikhaistathā /
MBh, 7, 154, 26.1 tataḥ śarāḥ prāpatan rukmapuṅkhāḥ śaktyaḥ prāsā musalānyāyudhāni /
MBh, 7, 159, 36.1 sāyudhāḥ sagadāścaiva sakhaḍgāḥ saparaśvadhāḥ /
MBh, 7, 160, 12.2 vimokṣye kavacaṃ rājan satyenāyudham ālabhe //
MBh, 7, 160, 25.2 nāsuroragarakṣāṃsi kṣapayeyuḥ sahāyudham //
MBh, 7, 161, 27.1 vyākṣipann āyudhān anye mamṛduścāpare bhujān /
MBh, 7, 162, 9.2 nānāyudhanikṛttānāṃ ceṣṭatām āturaḥ svanaḥ //
MBh, 7, 164, 90.1 nyasyāyudhaṃ raṇe droṇa sametyāsmān avasthitān /
MBh, 7, 164, 92.1 nyasyāyudham amogheṣo tiṣṭha vartmani śāśvate /
MBh, 7, 165, 17.1 pāñcālyaṃ virathaṃ bhīmo hatasarvāyudhaṃ vaśī /
MBh, 7, 165, 20.2 abhipatyādade kṣipram āyudhapravaraṃ dṛḍham //
MBh, 7, 165, 46.1 vitunnāṅgaṃ śaraśatair nyastāyudham asṛkkṣaram /
MBh, 7, 171, 13.1 tataścakṛṣatur bhīmaṃ tasya sarvāyudhāni ca /
MBh, 7, 171, 19.1 yadāpakṛṣṭaḥ sa rathānnyāsitaścāyudhaṃ bhuvi /
MBh, 7, 172, 36.1 sapatākadhvajahayaḥ sānukarṣavarāyudhaḥ /
MBh, 8, 4, 8.2 kṣīṇavāhāyudhaḥ śūraḥ sthito 'bhimukhataḥ parān //
MBh, 8, 4, 49.1 sadhvajāḥ sāyudhāḥ śūrāḥ savarmāmbarabhūṣaṇāḥ /
MBh, 8, 4, 91.1 mahārathaḥ kṛtimān kṣiprahasto dṛḍhāyudho dṛḍhamuṣṭir dṛḍheṣuḥ /
MBh, 8, 5, 61.1 tathā draupadinā droṇo nyastasarvāyudho yudhi /
MBh, 8, 8, 5.2 vyāyatā bāhavaḥ petuś chinnamuṣṭyāyudhāṅgadāḥ //
MBh, 8, 12, 5.2 sāyudhān satanutrāṇān pañcāsyoragasaṃnibhān /
MBh, 8, 12, 11.2 vidhvastāyudhatūṇīrān samunmathitaketanān //
MBh, 8, 12, 12.2 vidhvastabandhurayugān viśastāyudhamaṇḍalān /
MBh, 8, 14, 16.1 mahārhavarmābharaṇā nānārūpāmbarāyudhāḥ /
MBh, 8, 14, 19.2 samabhyadhāvann asyanto vividhaṃ kṣipram āyudham //
MBh, 8, 14, 20.1 tadāyudhamahāvarṣaṃ kṣiptaṃ yodhamahāmbudaiḥ /
MBh, 8, 15, 7.1 vyaśvasūtadhvajarathān vipraviddhāyudhān ripūn /
MBh, 8, 15, 8.1 dviradān prahataprothān vipatākadhvajāyudhān /
MBh, 8, 15, 13.1 rājan kamalapatrākṣa pradhānāyudhavāhana /
MBh, 8, 15, 14.1 muṣṭiśliṣṭāyudhābhyāṃ ca vyāyatābhyāṃ mahad dhanuḥ /
MBh, 8, 15, 28.1 aṣṭāv aṣṭagavāny ūhuḥ śakaṭāni yad āyudham /
MBh, 8, 15, 34.1 astrair astrāṇi saṃvārya chittvā sarvāyudhāni ca /
MBh, 8, 17, 7.1 paryāsuḥ pāṇḍupāñcālā nadanto niśitāyudhāḥ /
MBh, 8, 21, 16.1 rathān vimānapratimān sajjayantrāyudhadhvajān /
MBh, 8, 21, 17.1 gajān gajaprayantṝṃś ca vaijayantyāyudhadhvajān /
MBh, 8, 22, 5.2 hataprahatavidhvastā vivarmāyudhavāhanāḥ /
MBh, 8, 22, 34.2 āyudhānāṃ ca yad vīryaṃ dravyāṇām arjunasya ca //
MBh, 8, 22, 36.1 sarvāyudhamahāmātraṃ vijayaṃ nāma tad dhanuḥ /
MBh, 8, 24, 47.1 amoghāya mṛgākṣāya pravarāyudhayodhine /
MBh, 8, 24, 49.1 kumārapitre tryakṣāya pravarāyudhadhāriṇe /
MBh, 8, 24, 78.1 svāny āyudhāni mukhyāni nyadadhācchaṃkaro rathe /
MBh, 8, 24, 99.1 rathaś ca vihito 'smābhir vicitrāyudhasaṃvṛtaḥ /
MBh, 8, 26, 48.1 na nūnam astrāṇi balaṃ parākramaḥ kriyā sunītaṃ paramāyudhāni vā /
MBh, 8, 26, 57.2 asiṃ ca dīptaṃ paramāyudhaṃ ca śaṅkhaṃ ca śubhraṃ svanavantam ugram //
MBh, 8, 27, 93.1 āyudhānāṃ saṃparāye yan mucyeyam ahaṃ tataḥ /
MBh, 8, 28, 7.1 āyudhasya parijñānaṃ rutaṃ ca mṛgapakṣiṇām /
MBh, 8, 31, 23.1 te dhvajair vaijayantībhir jvaladbhiḥ paramāyudhaiḥ /
MBh, 8, 32, 12.1 sāyudhān udyatān bāhūn udyatāny āyudhāni ca /
MBh, 8, 32, 12.1 sāyudhān udyatān bāhūn udyatāny āyudhāni ca /
MBh, 8, 32, 22.1 vipatrāyudhadehāsūn kṛtvā śatrūn sahasraśaḥ /
MBh, 8, 32, 49.1 satyasenaṃ ca daśabhiḥ sāśvasūtadhvajāyudham /
MBh, 8, 33, 2.1 nānāyudhasahasrāṇi preṣitāny aribhir vṛṣaḥ /
MBh, 8, 33, 50.1 vipatākādhvajacchatrā vyaśvasūtāyudhā raṇe /
MBh, 8, 33, 53.1 vipraviddhāyudhāṅgāś ca dviradāśvarathair hatāḥ /
MBh, 8, 33, 64.1 te tu lohitadigdhāṅgā raktavarmāyudhāmbarāḥ /
MBh, 8, 33, 65.1 rathān aśvān narān nāgān āyudhābharaṇāni ca /
MBh, 8, 33, 69.2 vidhvastacarmakavacaṃ praviddhāyudhakārmukam //
MBh, 8, 35, 28.1 tān sa saptaśatān nāgān sārohāyudhaketanān /
MBh, 8, 35, 34.1 tān sasūtarathān sarvān sapatākādhvajāyudhān /
MBh, 8, 37, 24.2 āyudhāni ca sarvāṇi visraṣṭum upacakramuḥ //
MBh, 8, 40, 37.1 duryodhanaṃ tu virathaṃ chinnasarvāyudhaṃ raṇe /
MBh, 8, 40, 72.1 sahasraśaś ca rathinaḥ patitāḥ patitāyudhāḥ /
MBh, 8, 42, 36.2 cicheda samare vīraḥ kṣiprahasto dṛḍhāyudhaḥ /
MBh, 8, 50, 19.2 mahītale patiṣyāmi satyenāyudham ālabhe //
MBh, 8, 50, 36.2 āyudhāni ca sarvāṇi sajyantāṃ vai mahārathe //
MBh, 8, 51, 76.1 tataś chinnāyudhaṃ tena raṇe pañca mahārathāḥ /
MBh, 8, 51, 87.2 apaviddhāyudhaṃ karṇaṃ paśyantu suhṛdo nijāḥ //
MBh, 8, 53, 2.2 hiraṇyacitrāyudhavaidyutaṃ ca mahārathair āvṛtaśabdavacca //
MBh, 8, 54, 16.1 asty āyudhaṃ pāṇḍaveyāvaśiṣṭaṃ na yad vahecchakaṭaṃ ṣaḍgavīyam /
MBh, 8, 55, 6.1 tair astam uccāvacam āyudhaugham ekaḥ pracicheda kirīṭamālī /
MBh, 8, 57, 39.2 dṛḍhāyudhaḥ kṛtimān kṣiprahasto na pāṇḍaveyena samo 'sti yodhaḥ //
MBh, 8, 57, 61.1 svam āyudhaṃ copavikīrya bhūtale dhanuś ca kṛtvā saguṇaṃ guṇādhikaḥ /
MBh, 8, 58, 12.3 apaviddhāyudhair mārgaḥ stīrṇo 'bhūt phalgunena vai //
MBh, 8, 62, 43.1 athāpare drauṇiśarāhatā dvipās trayaḥ sasarvāyudhayodhaketavaḥ /
MBh, 8, 63, 13.2 pragṛhītamahācāpau śaraśaktigadāyudhau //
MBh, 8, 63, 18.1 ubhau varāyudhadharāv ubhau raṇakṛtaśramau /
MBh, 8, 63, 80.2 adyainaṃ sarathaṃ sāśvaṃ saśaktikavacāyudham /
MBh, 8, 64, 3.1 tataḥ prahṛṣṭāḥ kurupāṇḍuyodhā vāditrapatrāyudhasiṃhanādaiḥ /
MBh, 8, 64, 17.1 varāyudhān pāṇigatān karaiḥ saha kṣurair nyakṛntaṃs tvaritāḥ śirāṃsi ca /
MBh, 8, 66, 63.1 abāṇe bhraṣṭakavace bhraṣṭabhagnāyudhe tathā /
MBh, 8, 68, 5.1 praviddhavarmābharaṇāmbarāyudhaṃ dhanaṃjayenābhihataṃ hataujasam /
MBh, 8, 68, 15.2 tair vihvaladbhiś ca gatāsubhiś ca pradhvastayantrāyudhavarmayodhaiḥ //
MBh, 8, 68, 19.3 viśīrṇavarmābharaṇāmbarāyudhair vṛtā niśāntair iva pāvakair mahī //
MBh, 8, 68, 23.1 rathair vareṣūn mathitaiś ca yodhaiḥ saṃsyūtasūtāśvavarāyudhadhvajaiḥ /
MBh, 9, 7, 33.2 abhyadravanta saṃkruddhā vividhāyudhapāṇayaḥ //
MBh, 9, 16, 5.1 bāhūṃścicheda ca tathā sāyudhān ketanāni ca /
MBh, 9, 16, 56.1 śaktyā vibhinnahṛdayaṃ vipraviddhāyudhadhvajam /
MBh, 9, 16, 58.3 saṃnyastakavacā dehair vipatrāyudhajīvitāḥ //
MBh, 9, 16, 73.2 anyad ādatta vegena vegavattaram āyudham //
MBh, 9, 21, 30.1 dhṛṣṭadyumno 'pi samare pragṛhya paramāyudham /
MBh, 9, 22, 66.2 sāyudhānāṃ ca bāhūnām urūṇāṃ ca viśāṃ pate /
MBh, 9, 22, 82.2 padātayaśca nāgāśca sādinaścodyatāyudhāḥ //
MBh, 9, 24, 46.1 parikṣīṇāyudhān dṛṣṭvā tān ahaṃ parivāritān /
MBh, 9, 28, 4.1 pragṛhītāyudhān bāhūn yodhānām abhidhāvatām /
MBh, 9, 31, 24.1 eka ekena saṃgamya yat te saṃmatam āyudham /
MBh, 9, 31, 26.3 āyudhānām iyaṃ cāpi vṛtā tvatsaṃmate gadā //
MBh, 9, 43, 28.1 kecicchailāmbudaprakhyāś cakrālātagadāyudhāḥ /
MBh, 9, 44, 51.2 vividhāyudhasampannāścitrābharaṇavarmiṇaḥ //
MBh, 9, 44, 102.2 śeṣaiḥ kṛtaṃ pāriṣadair āyudhānāṃ parigraham //
MBh, 9, 44, 106.1 āyudhair vividhair ghorair mahātmāno mahājavāḥ /
MBh, 9, 54, 30.2 nakhadaṃṣṭrāyudhau vīrau vyāghrāviva durutsahau //
MBh, 10, 1, 40.2 caraṇāṃścaiva keṣāṃcid babhañja caraṇāyudhaḥ //
MBh, 10, 4, 7.1 na hi tvā rathināṃ śreṣṭha pragṛhītavarāyudham /
MBh, 10, 6, 17.1 tataḥ sarvāyudhābhāve vīkṣamāṇastatastataḥ /
MBh, 10, 8, 38.2 śrāntānnyastāyudhān sarvān kṣaṇenaiva vyapothayat //
MBh, 10, 8, 109.1 sāyudhān sāṅgadān bāhūnnicakarta śirāṃsi ca /
MBh, 10, 13, 1.3 sarvāyudhavaropetam āruroha mahāratham /
MBh, 10, 13, 18.1 amṛṣyamāṇastāñ śūrān divyāyudhadharān sthitān /
MBh, 10, 16, 32.2 viyojitaśca maṇinā nyāsitaścāyudhaṃ bhuvi //
MBh, 11, 16, 38.1 bibhrataḥ kavacānyanye vimalānyāyudhāni ca /
MBh, 12, 69, 52.1 bhāṇḍāgārāyudhāgārān dhānyāgārāṃśca sarvaśaḥ /
MBh, 12, 69, 56.1 āyudhānāṃ ca sarveṣāṃ śaktyṛṣṭiprāsavarmaṇām /
MBh, 12, 87, 6.1 yat puraṃ durgasampannaṃ dhānyāyudhasamanvitam /
MBh, 12, 87, 12.1 bhāṇḍāgārāyudhāgāraṃ prayatnenābhivardhayet /
MBh, 12, 87, 14.1 śaṇaṃ sarjarasaṃ dhānyam āyudhāni śarāṃstathā /
MBh, 12, 96, 11.1 neṣur lipto na karṇī syād asatām etad āyudham /
MBh, 12, 101, 32.2 pratispandauṣṭhadantasya nyastasarvāyudhasya ca //
MBh, 12, 122, 26.1 bhūyaḥ sa bhagavān dhyātvā ciraṃ śūlavarāyudhaḥ /
MBh, 12, 133, 5.2 dharmajñaḥ sarvabhūtānām amogheṣur dṛḍhāyudhaḥ //
MBh, 12, 133, 11.2 muhūrtadeśakālajña prājña śīladṛḍhāyudha /
MBh, 12, 278, 14.1 kvāsau kvāsāviti prāha gṛhītvā paramāyudham /
MBh, 12, 278, 18.2 pinākam iti covāca śūlam ugrāyudhaḥ prabhuḥ //
MBh, 12, 280, 22.1 rājñā jetavyāḥ sāyudhāśconnatāśca samyak kartavyaṃ pālanaṃ ca prajānām /
MBh, 12, 330, 56.3 nyasyāyudhāni viśveśa jagato hitakāmyayā //
MBh, 13, 17, 125.1 indur visargaḥ sumukhaḥ suraḥ sarvāyudhaḥ sahaḥ /
MBh, 13, 53, 29.2 sāyudhaḥ sapatākaśca saśaktiḥ kaṇayaṣṭimān //
MBh, 13, 133, 39.1 na rajjvā na ca daṇḍena na loṣṭair nāyudhena ca /
MBh, 13, 145, 25.1 nāśakat tāni maghavā bhettuṃ sarvāyudhair api /
MBh, 14, 8, 11.1 rakṣyante te kuberasya sahāyair udyatāyudhaiḥ /
MBh, 14, 10, 12.2 sarveṣām eva devānāṃ kṣapitānyāyudhāni me //
MBh, 14, 73, 23.2 indrasyevāyudhasyāsīd rūpaṃ bharatasattama //
MBh, 14, 86, 18.2 ratnānyanekānyādāya striyo 'śvān āyudhāni ca //
MBh, 15, 30, 9.2 sajjayantrāyudhopetaiḥ prayayau mārutātmajaḥ //
MBh, 17, 1, 37.1 ayaṃ vaḥ phalguno bhrātā gāṇḍīvaṃ paramāyudham /
Manusmṛti
ManuS, 5, 99.1 vipraḥ śudhyaty apaḥ spṛṣṭvā kṣatriyo vāhanāyudham /
ManuS, 7, 75.1 tat syād āyudhasampannaṃ dhanadhānyena vāhanaiḥ /
ManuS, 7, 90.1 na kūṭair āyudhair hanyād yudhyamāno raṇe ripūn /
ManuS, 7, 93.1 nāyudhavyasanaprāptaṃ nārtaṃ nātiparikṣatam /
ManuS, 7, 192.2 vṛkṣagulmāvṛte cāpair asicarmāyudhaiḥ sthale //
ManuS, 8, 113.1 satyena śāpayed vipraṃ kṣatriyaṃ vāhanāyudhaiḥ /
ManuS, 9, 277.1 koṣṭhāgārāyudhāgāradevatāgārabhedakān /
Rāmāyaṇa
Rām, Bā, 16, 13.2 nakhadaṃṣṭrāyudhāḥ sarve sarve sarvāstrakovidāḥ //
Rām, Bā, 47, 6.2 varāyudhadharau vīrau śrotum icchāmi tattvataḥ //
Rām, Bā, 49, 20.1 varāyudhadharau vīrau kasya putrau mahāmune /
Rām, Bā, 54, 5.2 viśvāmitrasutānāṃ tu śataṃ nānāvidhāyudham //
Rām, Bā, 75, 4.1 ity uktvā rāghavaḥ kruddho bhārgavasya varāyudham /
Rām, Bā, 75, 9.1 varāyudhadharaṃ rāmaṃ draṣṭuṃ sarṣigaṇāḥ surāḥ /
Rām, Ay, 28, 14.2 sa tvam āyudham ādāya kṣipram āvraja lakṣmaṇa //
Rām, Ay, 28, 15.2 ikṣvākugurum āmantrya jagrāhāyudham uttamam //
Rām, Ay, 28, 16.2 rāmāya darśayāmāsa saumitriḥ sarvam āyudham //
Rām, Ay, 30, 2.1 tato gṛhīte duṣprekṣye aśobhetāṃ tadāyudhe /
Rām, Ay, 35, 13.1 tathaivāyudhajātāni bhrātṛbhyāṃ kavacāni ca /
Rām, Ay, 64, 21.2 daṃṣṭrāyudhān mahākāyāñ śunaś copāyanaṃ dadau //
Rām, Ay, 77, 4.1 ṣaṣṭhī rathasahasrāṇi dhanvino vividhāyudhāḥ /
Rām, Ay, 94, 44.1 kaccit sarvāṇi durgāṇi dhanadhānyāyudhodakaiḥ /
Rām, Ay, 106, 16.2 bhūmau bāṇair viniṣkṛttāṃ patitāṃ jyām ivāyudhāt //
Rām, Ār, 2, 13.1 carāmi sāyudho nityam ṛṣimāṃsāni bhakṣayan /
Rām, Ār, 11, 34.1 evam uktvā mahātejāḥ samastaṃ tad varāyudham /
Rām, Ār, 19, 16.2 udyatāyudhanistriṃśā rāmam evābhidudruvuḥ /
Rām, Ār, 21, 18.1 kharas tu tān maheṣvāsān ghoracarmāyudhadhvajān /
Rām, Ār, 21, 19.1 tatas tad rākṣasaṃ sainyaṃ ghoracarmāyudhadhvajam /
Rām, Ār, 23, 19.1 tato gambhīranirhrādaṃ ghoravarmāyudhadhvajam /
Rām, Ār, 24, 27.2 rāmam evābhyadhāvanta sālatālaśilāyudhāḥ //
Rām, Ār, 26, 3.1 pratijānāmi te satyam āyudhaṃ cāham ālabhe /
Rām, Ār, 32, 3.1 āyudhaṃ kiṃ ca rāmasya nihatā yena rākṣasāḥ /
Rām, Ār, 36, 2.2 bhayaṃ lokasya janayan kirīṭī parighāyudhaḥ /
Rām, Ār, 36, 14.1 tena dṛṣṭaḥ praviṣṭo 'haṃ sahasaivodyatāyudhaḥ /
Rām, Ār, 41, 2.2 bhartāram api cākrandal lakṣmaṇaṃ caiva sāyudham //
Rām, Ār, 49, 30.2 keśāṃś cotpāṭayāmāsa nakhapakṣamukhāyudhaḥ //
Rām, Ār, 61, 6.2 kena vā kasya vā hetoḥ sāyudhaḥ saparicchadaḥ //
Rām, Ār, 68, 17.1 saṃnidhāyāyudhaṃ kṣipram ṛṣyamūkālayaṃ kapim /
Rām, Ki, 2, 1.2 varāyudhadharau vīrau sugrīvaḥ śaṅkito 'bhavat //
Rām, Ki, 30, 24.1 nakhadaṃṣṭrāyudhā ghorāḥ sarve vikṛtadarśanāḥ /
Rām, Su, 3, 14.2 rakṣitā rāvaṇabalair udyatāyudhadhāribhiḥ //
Rām, Su, 3, 28.2 darbhamuṣṭipraharaṇān agnikuṇḍāyudhāṃstathā //
Rām, Su, 3, 29.1 kūṭamudgarapāṇīṃśca daṇḍāyudhadharān api /
Rām, Su, 3, 30.2 dhanvinaḥ khaḍginaścaiva śataghnīmusalāyudhān /
Rām, Su, 3, 32.1 śaktivṛkṣāyudhāṃścaiva paṭṭiśāśanidhāriṇaḥ /
Rām, Su, 6, 2.1 niveśanānāṃ vividhāśca śālāḥ pradhānaśaṅkhāyudhacāpaśālāḥ /
Rām, Su, 28, 27.1 te śūlaśaranistriṃśavividhāyudhapāṇayaḥ /
Rām, Su, 34, 24.2 matkṛte haribhir vīrair vṛto dantanakhāyudhaiḥ //
Rām, Su, 35, 51.1 sāyudhā bahavo vyomni rākṣasāstvaṃ nirāyudhaḥ /
Rām, Su, 37, 48.1 nakhadaṃṣṭrāyudhān vīrān siṃhaśārdūlavikramān /
Rām, Su, 39, 11.2 triśūlakālāyasapaṭṭiśāyudhaṃ tato mahad yuddham idaṃ bhaviṣyati //
Rām, Su, 45, 16.2 udagracitrāyudhacitrakārmukaṃ jaharṣa cāpūryata cāhavonmukhaḥ //
Rām, Su, 54, 20.2 nipetur bhūtale rugṇāḥ śakrāyudhahatā iva //
Rām, Su, 60, 21.2 tvarayā hyabhyadhāvanta sālatālaśilāyudhāḥ //
Rām, Su, 66, 26.1 nakhadaṃṣṭrāyudhān vīrān siṃhaśārdūlavikramān /
Rām, Yu, 4, 51.2 ṛkṣavānaraśārdūlair nakhadaṃṣṭrāyudhair vṛtā //
Rām, Yu, 9, 7.1 tān gṛhītāyudhān sarvān vārayitvā vibhīṣaṇaḥ /
Rām, Yu, 11, 5.1 eṣa sarvāyudhopetaścaturbhiḥ saha rākṣasaiḥ /
Rām, Yu, 18, 7.1 nakhadaṃṣṭrāyudhān vīrāṃstīkṣṇakopān bhayāvahān /
Rām, Yu, 21, 11.2 dvāram āśritya laṅkāyā rāmastiṣṭhati sāyudhaḥ //
Rām, Yu, 24, 26.1 udyatāyudhahastānāṃ rākṣasendrānuyāyinām /
Rām, Yu, 31, 26.2 sāyudhau rākṣasair bhīmair abhiguptaṃ samantataḥ /
Rām, Yu, 31, 27.2 dadarśāyudhajālāni tathaiva kavacāni ca //
Rām, Yu, 31, 36.1 sarve vikṛtalāṅgūlāḥ sarve daṃṣṭrānakhāyudhāḥ /
Rām, Yu, 31, 86.2 pragṛhya rakṣāṃsi mahāyudhāni yugāntavātā iva saṃviceruḥ //
Rām, Yu, 32, 7.2 laṅkām evābhyavartanta sālatālaśilāyudhāḥ //
Rām, Yu, 41, 24.1 vividhāyudhahastāśca śūlamudgarapāṇayaḥ /
Rām, Yu, 43, 17.2 āyudhaṃ syandanaṃ vāpi dadṛśe tena reṇunā //
Rām, Yu, 45, 20.1 sā babhūva muhūrtena tigmanānāvidhāyudhaiḥ /
Rām, Yu, 46, 8.1 śūlaiḥ pramathitāḥ kecit kecit tu paramāyudhaiḥ /
Rām, Yu, 46, 25.1 hatavīraughavaprāṃ tu bhagnāyudhamahādrumām /
Rām, Yu, 47, 1.2 bhīmāyudhaṃ sāgaratulyavegaṃ pradudruve rākṣasarājasainyam //
Rām, Yu, 47, 12.1 nānāpatākādhvajaśastrajuṣṭaṃ prāsāsiśūlāyudhacakrajuṣṭam /
Rām, Yu, 47, 29.2 sarve dīptāyudhadharā yodhāścāsya mahaujasaḥ //
Rām, Yu, 47, 119.2 vairocanam iva kruddho viṣṇur abhyudyatāyudhaḥ //
Rām, Yu, 49, 34.2 tiṣṭhantu vānarāḥ sarve sāyudhāḥ śailapāṇayaḥ //
Rām, Yu, 53, 27.1 śaṅkhadundubhinirghoṣaiḥ sainyaiścāpi varāyudhaiḥ /
Rām, Yu, 57, 5.2 sa sarvāyudhasampanno rāghavaṃ śāstum arhasi //
Rām, Yu, 57, 20.1 sarvāyudhasamāyuktaṃ tūṇībhiśca svalaṃkṛtam /
Rām, Yu, 57, 21.1 hayottamasamāyuktaṃ sarvāyudhasamākulam /
Rām, Yu, 57, 33.2 anujagmur mahātmāno rākṣasāḥ pravarāyudhāḥ //
Rām, Yu, 57, 41.1 nīlajīmūtasaṃkāśaṃ samudyatamahāyudham /
Rām, Yu, 57, 45.2 rakṣaḥsainyeṣu saṃkruddhāścerur drumaśilāyudhāḥ //
Rām, Yu, 58, 54.2 tyaktāyudhaṃ kevalajīvitārthaṃ dudrāva bhinnārṇavasaṃnikāśam //
Rām, Yu, 59, 54.2 īśvarāyudhasaṃkāśāṃstaptakāñcanabhūṣaṇān //
Rām, Yu, 59, 59.1 sarvāyudhasamāyukto dhanvī tvaṃ ratham āsthitaḥ /
Rām, Yu, 59, 104.1 tānyāyudhānyadbhutavigrahāṇi moghāni kṛtvā sa śaro 'gnidīptaḥ /
Rām, Yu, 62, 39.1 tatastu coditāstena rākṣasā jvalitāyudhāḥ /
Rām, Yu, 65, 13.2 sarve nānāyudhopetā balavantaḥ samāhitāḥ //
Rām, Yu, 68, 22.1 iti bruvāṇo hanumān sāyudhair haribhir vṛtaḥ /
Rām, Yu, 69, 15.2 pragṛhītāyudhaḥ kruddhaḥ parān abhimukho yayau //
Rām, Yu, 70, 2.2 śrūyate hi yathā bhīmaḥ sumahān āyudhasvanaḥ //
Rām, Yu, 73, 20.2 śaktibhiḥ śaktihastāśca paṭṭasaiḥ paṭṭasāyudhāḥ //
Rām, Yu, 74, 27.1 nidarśayasvātmabalaṃ samudyataṃ kuruṣva sarvāyudhasāyakavyayam /
Rām, Yu, 75, 2.1 udyatāyudhanistriṃśo rathe tu samalaṃkṛte /
Rām, Yu, 77, 18.2 parivavrur bhayaṃ tyaktvā tam anekavidhāyudhāḥ //
Rām, Yu, 83, 25.2 bhiṇḍipālaiḥ śataghnībhir anyaiścāpi varāyudhaiḥ //
Rām, Yu, 84, 7.2 sugrīvo 'bhimukhaḥ śatruṃ pratasthe pādapāyudhaḥ //
Rām, Yu, 88, 9.2 āyudhāni vicitrāṇi rāvaṇasya camūmukhe //
Rām, Yu, 94, 2.2 taḍitpatākāgahanaṃ darśitendrāyudhāyudham /
Rām, Utt, 6, 55.2 niśācarāḥ saṃparivārya mādhavaṃ varāyudhair nirbibhiduḥ sahasraśaḥ //
Rām, Utt, 14, 15.1 kecit tvāyudhabhagnāṅgāḥ patitāḥ samarakṣitau /
Rām, Utt, 25, 30.2 vāhanānyadhirohantu nānāpraharaṇāyudhāḥ //
Rām, Utt, 27, 21.2 ghoraṃ tumulanirhrādaṃ nānāpraharaṇāyudham //
Rām, Utt, 28, 4.1 tataḥ praviśatastasya vividhāyudhadhāriṇaḥ /
Rām, Utt, 32, 27.2 uttasthuḥ sāyudhāstaṃ ca rāvaṇaṃ vākyam abruvan //
Rām, Utt, 32, 41.2 sthito vindhya ivākampyaḥ prahasto musalāyudhaḥ //
Rām, Utt, 32, 69.2 āyudhānyamarārīṇāṃ jagrāha ripusūdanaḥ //
Rām, Utt, 32, 70.1 tatastair eva rakṣāṃsi durdharaiḥ pravarāyudhaiḥ /
Rām, Utt, 36, 18.1 matto madāyudhānāṃ ca na vadhyo 'yaṃ bhaviṣyati /
Rām, Utt, 36, 21.1 vinirmitāni devānām āyudhānīha yāni tu /
Rām, Utt, 53, 7.2 prītyā paramayā yukto dadāmyāyudham uttamam //
Rām, Utt, 55, 14.2 dattaṃ śatruvināśāya madhor āyudham uttamam //
Rām, Utt, 55, 17.1 sa tvaṃ puruṣaśārdūla tam āyudhavivarjitam /
Rām, Utt, 55, 17.2 apraviṣṭapuraṃ pūrvaṃ dvāri tiṣṭha dhṛtāyudhaḥ //
Rām, Utt, 59, 20.2 vadhāya sānubandhasya mumocāyudham uttamam //
Rām, Utt, 59, 23.2 agṛhītāyudhaṃ kṣipraṃ dhruvo hi vijayastava //
Rām, Utt, 60, 5.1 tato dadarśa śatrughnaṃ sthitaṃ dvāri dhṛtāyudham /
Rām, Utt, 60, 6.1 īdṛśānāṃ sahasrāṇi sāyudhānāṃ narādhama /
Rām, Utt, 60, 17.2 īpsitaṃ yādṛśaṃ tubhyaṃ sajjaye yāvad āyudham //
Rām, Utt, 61, 16.1 muhūrtāllabdhasaṃjñastu punastasthau dhṛtāyudhaḥ /
Rām, Utt, 90, 11.1 taṃ ca rakṣanti gandharvāḥ sāyudhā yuddhakovidāḥ /
Saundarānanda
SaundĀ, 17, 38.2 kāyasvabhāvādhigatair bibheda yogāyudhāstrair aśubhāpṛṣatkaiḥ //
SaundĀ, 17, 39.1 dveṣāyudhaṃ krodhavikīrṇabāṇaṃ vyāpādamantaḥprasavaṃ sapatnam /
Agnipurāṇa
AgniPur, 15, 8.1 punastacchāpato nītā gopālair laguḍāyudhaiḥ /
AgniPur, 16, 8.2 utsādayiṣyati mlecchān gṛhītāstraḥ kṛtāyudhaḥ //
AgniPur, 19, 4.2 pratyaṅgirajāḥ śreṣṭhāḥ kṛśāśvasya surāyudhāḥ //
AgniPur, 248, 5.2 khaḍgādikam amuktaṃ ca niyuddhaṃ vigatāyudhaṃ //
AgniPur, 249, 1.2 pūrṇāyataṃ dvijaḥ kṛtvā tato māṃsair gadāyudhān /
Amarakośa
AKośa, 2, 549.1 āyudhaṃ tu praharaṇaṃ śastramastramathāstriyau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 30, 52.3 śastrakṣārāgnayo yasmān mṛtyoḥ paramam āyudham /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 128.2 abhyasyāmaḥ sayānāni niyuddhāny āyudhāni ca //
BKŚS, 15, 99.1 atha vegavatīr aṣṭau pracaṇḍāyudhamaṇḍalāḥ /
Daśakumāracarita
DKCar, 1, 1, 13.1 tataḥ kadācin nānāvidhamahadāyudhanaipuṇyaracitāgaṇyajanyarājanyamaulipālinihitaniśitasāyako magadhanāyako mālaveśvaraṃ pratyagrasaṅgrāmaghasmaraṃ samutkaṭamānasāraṃ mānasāraṃ prati sahelaṃ nyakkṛtajaladhinirghoṣāhaṅkāreṇa bherījhaṅkāreṇa haṭhikākarṇanākrāntabhayacaṇḍimānaṃ digdantāvalavalayaṃ vighūrṇannijabharanamanmedinībhareṇākrāntabhujagarājamastakabalena caturaṅgabalena saṃyutaḥ saṅgrāmābhilāṣeṇa roṣeṇa mahatāviṣṭo niryayau //
DKCar, 1, 1, 31.1 parasparabaddhavairayoretayoḥ śūrayostadā tadālokanakutūhalāgatagaganacarāścaryakāraṇe raṇe vartamāne jayākāṅkṣī mālavadeśarakṣī vividhāyudhasthairyacaryāñcitasamaratulitāmareśvarasya magadheśvarasya tasyopari purā purārātidattāṃ gadāṃ prāhiṇot //
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 1, 3, 8.2 tato 'rdharātre teṣāṃ mama ca śṛṅkhalābandhanaṃ nirbhidya tairanugamyamāno nidritasya dvāḥsthagaṇasyāyudhajālamādāya purarakṣānpurato 'bhimukhāgatān paṭuparākramalīlayābhidrāvya mānapālaśibiraṃ prāviśam /
DKCar, 1, 3, 9.6 ahamapi sabahumānaṃ mantridattāni bahulaturaṅgamopetaṃ caturasārathiṃ rathaṃ dṛḍhataraṃ kavacaṃ madanurūpaṃ cāpaṃ ca vividhabāṇapūrṇaṃ tūṇīradvayaṃ raṇasamucitānyāyudhāni gṛhītvā yuddhasaṃnaddho madīyabalaviśvāsena ripūddharaṇodyuktaṃ mantriṇamanvagām /
DKCar, 2, 4, 126.0 pitā me prābravīt vatsa gṛham evedam asmadīyam ativiśālaprākāravalayam akṣayyāyudhasthānam //
Harivaṃśa
HV, 15, 36.1 sa cāpy ugrāyudhas tāta durbuddhir vairakṛt sadā /
HV, 21, 15.2 yeṣām arthāya saṃgrāme rajir āttāyudhaḥ prabhuḥ /
HV, 27, 15.1 yajvā dānapatir dhīmān brahmaṇyaḥ sudṛḍhāyudhaḥ /
HV, 27, 21.1 nāputravān nāśatado nāsahasraśatāyudhaḥ /
HV, 30, 17.2 sarvadevamayaṃ kṛtvā sarvāyudhadharaṃ vapuḥ /
Kirātārjunīya
Kir, 3, 58.1 yaśaseva tirodadhan muhur mahasā gotrabhidāyudhakṣatīḥ /
Kir, 10, 10.1 yamaniyamakṛśīkṛtasthirāṅgaḥ paridadṛśe vidhṛtāyudhaḥ sa tābhiḥ /
Kir, 11, 18.2 krodhalakṣma kṣamāvantaḥ kvāyudhaṃ kva tapodhanāḥ //
Kir, 13, 50.1 ko nv imaṃ harituraṅgam āyudhastheyasīṃ dadhatam aṅgasaṃhatim /
Kir, 13, 54.1 jetum eva bhavatā tapasyate nāyudhāni dadhate mumukṣavaḥ /
Kir, 13, 62.2 jāmadagnyam apahāya gīyate tāpaseṣu caritārtham āyudham //
Kir, 14, 51.2 sa nirjaghānāyudham antarā śaraiḥ kriyāphalaṃ kāla ivātipātitaḥ //
Kir, 14, 60.2 amuṣya māyāvihataṃ nihanti naḥ pratīpam āgatya kimu svam āyudham //
Kir, 16, 29.2 atarkitaṃ pāṇitalān nipetuḥ kriyāphalānīva tadāyudhāni //
Kir, 17, 28.1 soḍhāvagītaprathamāyudhasya krodhojhitair vegitayā patadbhiḥ /
Kir, 18, 1.1 tata udagra iva dvirade munau raṇam upeyuṣi bhīmabhujāyudhe /
Kir, 18, 8.2 karaṇaśṛṅkhalasaṃkalanāgurur gurubhujāyudhagarvitayos tayoḥ //
Kumārasaṃbhava
KumSaṃ, 2, 20.1 praśamād arciṣām etad anudgīrṇasurāyudham /
Kātyāyanasmṛti
KātySmṛ, 1, 350.1 dāsacāraṇamallānāṃ hastyaśvāyudhajīvinām /
KātySmṛ, 1, 452.1 svalpe 'parādhe devānāṃ snāpayitvāyudhodakam /
KātySmṛ, 1, 678.2 nānāyudhadharā vrātāḥ samavetāḥ prakīrtitāḥ //
Kāvyālaṃkāra
KāvyAl, 4, 44.1 asyanto vividhāny ājāv āyudhānyaparādhinam /
Kūrmapurāṇa
KūPur, 1, 15, 39.2 saṃnaddhaiḥ sāyudhaiḥ putraiḥ prahrādādyaistadā yayau //
Liṅgapurāṇa
LiPur, 1, 2, 52.1 viṣṇorvarāyudhāvāptis tathā rudrasya ceṣṭitam /
LiPur, 1, 21, 55.1 lelihāya kṛtāntāya tigmāyudhadharāya ca //
LiPur, 1, 36, 51.2 tasya tadvacanaṃ śrutvā dṛṣṭvā nirvīryamāyudham /
LiPur, 1, 36, 55.2 āyudhāni samastāni praṇemus triśikhaṃ mune //
LiPur, 1, 40, 53.1 pragṛhītāyudhairvipraiḥ śataśo'tha sahasraśaḥ /
LiPur, 1, 44, 1.3 sarve sahasrahastāś ca sahasrāyudhapāṇayaḥ //
LiPur, 1, 44, 29.1 kuṇḍale cāmale divye vajraṃ caiva varāyudham /
LiPur, 1, 55, 45.1 sāyudhā dvādaśaivaite rākṣasāśca yathākramam /
LiPur, 1, 65, 16.1 nirmame bhagavāṃstvaṣṭā pradhānaṃ divyamāyudham /
LiPur, 1, 65, 119.2 kapilaḥ kalaśaḥ sthūla āyudhaścaiva romaśaḥ //
LiPur, 1, 65, 150.2 indurvisargaḥ sumukhaḥ śūraḥ sarvāyudhaḥ sahaḥ //
LiPur, 1, 71, 34.2 vyūḍhoraskair vṛṣaskandhaiḥ sarvāyudhadharaiḥ sadā //
LiPur, 1, 71, 58.1 śūlaśaktigadāhastān ṭaṅkopalaśilāyudhān /
LiPur, 1, 72, 53.2 devāstadānīṃ gaṇapāś ca sarve gaṇā yayuḥ svāyudhacihnahastāḥ //
LiPur, 1, 72, 70.1 durgārūḍhamṛgādhipā duratigā dordaṇḍavṛndaiḥ śivā bibhrāṇāṅkuśaśūlapāśaparaśuṃ cakrāsiśaṅkhāyudham /
LiPur, 1, 82, 99.1 sahasrabāhuḥ sarvajñaḥ sarvāyudhadharaḥ svayam /
LiPur, 1, 84, 60.2 indrasya vajram agneś ca śaktyākhyaṃ paramāyudham //
LiPur, 1, 91, 20.1 kṛṣṇaiś ca vikaṭaiścaiva puruṣairudyatāyudhaiḥ /
LiPur, 1, 96, 67.2 atitīkṣṇamahādaṃṣṭro vajratulyanakhāyudhaḥ //
LiPur, 1, 97, 16.3 mahāṃbhasi cakārāśu rathāṅgaṃ raudramāyudham //
LiPur, 1, 98, 50.1 durgamo durlabho durgaḥ sarvāyudhaviśāradaḥ /
LiPur, 1, 98, 174.2 kimāyudhena kāryaṃ vai yoddhuṃ devārisūdana //
LiPur, 1, 100, 5.2 gaṇeśvarāś ca te sarve vividhāyudhapāṇayaḥ //
LiPur, 1, 101, 20.1 asmākaṃ yāny amoghāni āyudhāny aṅgiro vara /
LiPur, 2, 1, 70.2 tato gaṇādhipā dṛṣṭvā bhuśuṇḍīparighāyudhāḥ //
LiPur, 2, 11, 6.2 vṛkṣaḥ śūlāyudho devaḥ śūlapāṇipriyā latā //
LiPur, 2, 39, 4.1 sarvāyudhasamopetamindravāhanamuttamam /
LiPur, 2, 47, 16.1 vajrādikāyudhopetaiḥ savastraiḥ sapidhānakaiḥ /
LiPur, 2, 50, 20.2 bāṇaṃ ḍamarukaṃ khaḍgamaṣṭāyudhamanukramāt //
Matsyapurāṇa
MPur, 10, 32.1 na puragrāmadurgāṇi na cāyudhadharā narāḥ /
MPur, 23, 9.1 yuvānamakarodbrahmā sarvāyudhadharaṃ naram /
MPur, 23, 42.1 aśeṣasattvakṣayakṛtpravṛddhas tīkṣṇāyudhāstrajvalanaikarūpaḥ /
MPur, 24, 24.1 taṃ vinirjitya samare vividhāyudhapāṇinā /
MPur, 27, 11.1 anāyudhā sāyudhāyāḥ kiṃ tvaṃ kupyasi bhikṣuki /
MPur, 47, 85.3 daṃśitāḥ sāyudhāḥ sarve bṛhaspatipuraḥsarāḥ //
MPur, 47, 86.1 dṛṣṭvāsuragaṇā devānpragṛhītāyudhānpunaḥ /
MPur, 47, 90.2 nivṛtte ca tathā śukre yotsyāmo daṃśitāyudhāḥ //
MPur, 47, 147.2 tigmāyudhāya vyākhyāya susiddhāya pulastaye //
MPur, 47, 225.3 daṃśitāḥ sāyudhāḥ sarve tato devānsamāhvayan //
MPur, 47, 249.0 pragṛhītāyudhair viprairvṛtaḥ śatasahasraśaḥ //
MPur, 93, 71.2 lāṅgalādyāyudhādīni tasmācchāntiṃ prayaccha me //
MPur, 129, 17.1 nirjitāstāḍitāścaiva hatāścāpyāyudhairapi /
MPur, 133, 49.2 muktvā cakrāyudhaṃ devaṃ so'pyasyeṣuṃ samāśritaḥ //
MPur, 134, 28.2 daṃśitā yuddhasajjāśca tiṣṭhadhvaṃ prodyatāyudhāḥ //
MPur, 135, 9.0 nirgacchanti puro daityāḥ sāyudhā vijayaiṣiṇaḥ //
MPur, 135, 10.1 sa tvaṃ suraśataiḥ sārdhaṃ sasahāyo varāyudhaḥ /
MPur, 135, 15.2 utpatya dudruvuśceluḥ sāyudhāḥ khe gaṇeśvarān //
MPur, 135, 24.2 ehi āyudham ādāya kva me pṛcchā bhaviṣyati //
MPur, 135, 42.1 vyomni cotplutya sahasā tālamātraṃ varāyudhaiḥ /
MPur, 135, 69.2 tataḥ surāṇāṃ pravarābhirakṣituṃ riporbalaṃ saṃviviśuḥ sahāyudhāḥ //
MPur, 136, 30.2 āyudhāni samādāya kāśino dṛḍhavikramāḥ //
MPur, 137, 27.2 parivārya yayurhṛṣṭāḥ sāyudhāḥ paścimodadhim //
MPur, 138, 19.1 sarathān sāyudhān sāśvān savastrābharaṇāvṛtān /
MPur, 138, 25.1 yamaśca vittādhipatiśca devo daṇḍānvitaḥ pāśavarāyudhaśca /
MPur, 140, 11.1 dhūmāyanto jvaladbhiśca āyudhaiścandravarcasaiḥ /
MPur, 140, 15.3 āyudhānāṃ mahānoghaḥ sāgaraughe patatyapi //
MPur, 140, 16.2 āyudhaistrastanakṣatraḥ kriyate saṃkṣayo mahān //
MPur, 144, 53.1 pragṛhītāyudhairvipraiḥ śataśo'tha sahasraśaḥ /
MPur, 148, 44.2 nānāyudhapraharaṇā nānāśastrāstrapāragāḥ //
MPur, 148, 85.2 mahāsiṃharavo devo dhanādhyakṣo gadāyudhaḥ //
MPur, 148, 87.1 hemapītottarāsaṅgāś citravarmarathāyudhāḥ /
MPur, 148, 92.1 musalāyudhaduṣprekṣyaṃ nānāprāṇimahāravam /
MPur, 148, 102.2 camūśca sā durjayapattrisaṃtatā vibhāti nānāyudhayodhadustarā //
MPur, 150, 74.1 vyarthīkṛtya tu tānsarvānāyudhāndaityavakṣasi /
MPur, 150, 241.1 smitapūrvamuvācedaṃ vākyaṃ cakrāyudhaḥ prabhuḥ /
MPur, 152, 4.1 tataḥ kṣīṇāyudhaprāṇā dānavā bhrāntacetasaḥ /
MPur, 153, 26.2 nānāvidhāyudhāścitrā dadhānā hemabhūṣaṇāḥ //
MPur, 153, 30.1 paraśvadhāyudho daityo daṃśitoṣṭhakasaṃpuṭaḥ /
MPur, 153, 91.2 tato yantramayān divyān āyudhānduṣpradharṣiṇaḥ //
MPur, 153, 109.1 muktanānāyudhodagratejo'bhijvalitadrumaḥ /
MPur, 153, 158.1 sarvāyudhapariṣkāraḥ sarvāstraparirakṣitaḥ /
MPur, 153, 162.1 sarvāyudham asaṃbādhaṃ vicitraracanojjvalam /
MPur, 154, 456.2 vṛthā yamaḥ prakaṭitadantakoṭaraṃ tvamāyudhaṃ vahasi vihāya saṃbhramam //
MPur, 154, 535.1 vṛkānanāyudhadharā nānākavacabhūṣaṇāḥ /
MPur, 159, 9.1 patnyarthaṃ devadevasya dadau viṣṇustadāyudham /
MPur, 163, 28.1 tamasā saṃvṛte loke daityeṣvāttāyudheṣu ca /
MPur, 163, 51.2 bhāṇḍāgārāyudhāgāre niviṣṭamabhavanmadhu //
MPur, 163, 91.2 gaṇastathā paro raudro meghanāmāṅkuśāyudhaḥ //
MPur, 172, 23.2 babhau cāmīkaraprakhyair āyudhairupaśobhitam //
MPur, 173, 20.1 ariṣṭo baliputraśca variṣṭho'driśilāyudhaḥ /
MPur, 173, 23.2 svarbhānurāsyayodhī tu daśanoṣṭhekṣaṇāyudhaḥ //
MPur, 174, 39.2 dadhārāyudhajātāni śārṅgādīni mahābalaḥ //
MPur, 175, 11.2 balaṃ surāṇāmasurairniṣprayatnāyudhaṃ kṛtam //
MPur, 176, 1.3 saṃdideśāgrataḥ somaṃ yuddhāya śiśirāyudham //
Nāradasmṛti
NāSmṛ, 2, 1, 93.2 āyudhānāṃ ca sarveṣāṃ carmaṇas tāmralohayoḥ //
NāSmṛ, 2, 1, 181.1 satyena śāpayed vipraṃ kṣatriyaṃ vāhanāyudhaiḥ /
NāSmṛ, 2, 15/16, 4.1 paragātreṣv abhidroho hastapādāyudhādibhiḥ /
NāSmṛ, 2, 18, 11.1 āyudhāny āyudhīyānāṃ vāhyādīn vāhyajīvinām /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 42.0 arjitānām apyeṣām avaśyam evodyatāyudhena rakṣā vidhātavyā //
Suśrutasaṃhitā
Su, Sū., 29, 7.2 pāśadaṇḍāyudhadharāḥ pāṇḍuretaravāsasaḥ //
Su, Śār., 6, 32.2 evaṃ vināśam upayānti hi tatra viddhā vṛkṣā ivāyudhavighātanikṛttamūlāḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 2.2, 8.0 yad annapānavastraviṣāyudhādi svapne dṛśyate tenānnādikriyā na kriyate na ca tadanyairna kriyate //
Viṣṇupurāṇa
ViPur, 1, 9, 108.2 udyatāyudhanistriṃśā daityās tāṃś ca samabhyayuḥ //
ViPur, 1, 12, 29.1 rakṣāṃsi tāni te nādāḥ śivās tāny āyudhāni ca /
ViPur, 1, 13, 71.2 tatra tatra tu sā vainyaṃ dadṛśe 'bhyudyatāyudham //
ViPur, 1, 17, 32.2 ityājñaptās tatas tena pragṛhītamahāyudhāḥ /
ViPur, 1, 17, 33.3 daiteyās tena satyena mā krāmantvāyudhāni vaḥ //
ViPur, 2, 3, 9.2 ijyāyudhavaṇijyādyairvartayanto vyavasthitāḥ //
ViPur, 3, 2, 12.1 śaktiṃ guhasya devānām anyeṣāṃ ca yadāyudham /
ViPur, 3, 13, 21.1 vāryāyudhapratodāstu daṇḍaśca dvijabhojanāt /
ViPur, 3, 13, 34.1 ādāhavāryāyudhādisparśādyantās tu yāḥ kriyāḥ /
ViPur, 4, 4, 21.1 tataś codyatāyudhā durātmāno 'yam asmadapakārī yajñavighnakārī hanyatāṃ hayahartā hanyatām ity avocann abhyadhāvaṃś ca //
ViPur, 4, 9, 5.1 yeṣām arthe rajir ātmāttāyudho yotsyati tatpakṣo jeteti //
ViPur, 5, 3, 26.2 avāpa rūpaṃ ca mahat sāyudhāṣṭamahābhujam //
ViPur, 5, 5, 17.2 trivikramakramākrāntatrailokyaḥ sphuradāyudhaḥ //
ViPur, 5, 7, 6.1 asminvasati duṣṭātmā kāliyo 'sau viṣāyudhaḥ /
ViPur, 5, 7, 42.2 tadayaṃ damyatāṃ kṛṣṇa duṣṭātmā daśanāyudhaḥ //
ViPur, 5, 18, 39.2 caturbāhumudārāṅgaṃ cakrādyāyudhabhūṣaṇam //
ViPur, 5, 20, 30.2 madāsṛganuliptāṅgau gajadantavarāyudhau //
ViPur, 5, 22, 5.2 āyudhānāṃ purāṇānāmādāne munisattama //
ViPur, 5, 30, 52.1 tataḥ parighanistriṃśagadāśūlavarāyudhāḥ /
ViPur, 5, 38, 51.2 yatato mama nītāni dasyubhir laguḍāyudhaiḥ //
ViPur, 6, 6, 40.1 khāṇḍikyo 'pi punar dṛṣṭvā tam āyāntaṃ dhṛtāyudhaḥ /
Viṣṇusmṛti
ViSmṛ, 6, 16.1 kiṇvakārpāsasūtracarmāyudheṣṭakāṅgārāṇām akṣayā //
ViSmṛ, 63, 30.1 vīṇācandanāyudhārdragomayaphalapuṣpārdraśākagorocanādūrvāprarohāṃśca //
Yājñavalkyasmṛti
YāSmṛ, 1, 325.2 akūṭair āyudhair yānti te svargaṃ yogino yathā //
Śatakatraya
ŚTr, 2, 3.2 līlāmandaṃ prasthitaṃ ca sthitaṃ ca strīṇām etad bhūṣaṇaṃ cāyudhaṃ ca //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 3.2 chattrāyudhādyam iṣṭaṃ vaijayikaṃ nirgame kuryāt //
Ṭikanikayātrā, 9, 13.1 jvalitaśikhiphalākṣatekṣubhakṣā dviradamṛdaṅkuśacāmarāyudhāni /
Ṭikanikayātrā, 9, 29.2 yuddhasya yātrāsama eva kālaḥ kūreṣu lagneṣu ca kūṭāyudhaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 8.1 śalyākarṣaṇapuṃjanmarakṣāyudhavaśādikam /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 31.1 viśuddhayā dhāraṇayā hatāśubhas tadīkṣayaivāśu gatāyudhaśramaḥ /
BhāgPur, 2, 7, 16.1 śrutvā haristam araṇārthinam aprameyaścakrāyudhaḥ patagarājabhujādhirūḍhaḥ /
BhāgPur, 3, 2, 24.2 ye saṃyuge 'cakṣata tārkṣyaputram aṃse sunābhāyudham āpatantam //
BhāgPur, 3, 19, 10.1 āha cāyudham ādhatsva ghaṭasva tvaṃ jigīṣasi /
BhāgPur, 3, 19, 20.1 girayaḥ pratyadṛśyanta nānāyudhamuco 'nagha /
BhāgPur, 4, 4, 34.1 tair alātāyudhaiḥ sarve pramathāḥ sahaguhyakāḥ /
BhāgPur, 4, 5, 3.2 karāladaṃṣṭro jvaladagnimūrdhajaḥ kapālamālī vividhodyatāyudhaḥ //
BhāgPur, 4, 5, 13.1 tāvat sa rudrānucarair mahāmakho nānāyudhair vāmanakair udāyudhaiḥ /
BhāgPur, 4, 6, 52.1 devānāṃ bhagnagātrāṇām ṛtvijāṃ cāyudhāśmabhiḥ /
BhāgPur, 4, 17, 16.2 dhāvantī tatra tatrainaṃ dadarśānūdyatāyudham //
BhāgPur, 10, 4, 9.2 adṛśyatānujā viṣṇoḥ sāyudhāṣṭamahābhujā //
BhāgPur, 11, 5, 27.1 dvāpare bhagavāñ śyāmaḥ pītavāsā nijāyudhaḥ /
BhāgPur, 11, 16, 20.2 āyudhānāṃ dhanur ahaṃ tripuraghno dhanuṣmatām //
Bhāratamañjarī
BhāMañj, 1, 1227.1 apyāyudhārthī saṃsmṛtya pratijñāṃ na viveśa saḥ /
BhāMañj, 1, 1229.2 iti praviśya jagrāha sa niścityāyudhaṃ nijam //
BhāMañj, 1, 1341.2 pratāpasadṛśaṃ nāsti tvatkāryakṣamamāyudham //
BhāMañj, 1, 1372.1 śatamanyustataḥ kruddhastridaśairuddhṛtāyudhaiḥ /
BhāMañj, 5, 249.1 tataścirārtau kalahe jāte cañcunakhāyudhe /
BhāMañj, 5, 671.2 tvaṅgattuṅgaturaṅgakuñjaraghaṭāvyālolitakṣmātaṭīghṛṣṭavyākulaśeṣamastakamaṇijvālānibhair āyudhaiḥ //
BhāMañj, 6, 209.1 sa tayā bhinnahṛdayaḥ papāta galitāyudhaḥ /
BhāMañj, 6, 286.1 tāmāyudhamahāvṛṣṭiṃ chittvā sapadi pāṇḍavaḥ /
BhāMañj, 6, 430.2 rathamutsṛjya kaṃsāristamadhāvadbhujāyudhaḥ //
BhāMañj, 6, 476.2 sarvāyudheṣu chinneṣu tato gāṇḍīvadhanvanā //
BhāMañj, 7, 200.2 tadasya kriyatāṃ yatnaḥ sarvāyudhavināśane //
BhāMañj, 7, 290.2 rathaṃ hatvāsya vidadhe pārthaḥ sarvāyudhakṣayam //
BhāMañj, 7, 350.2 hemadīptāyudhadharā ghoraṃ yuyudhire nṛpāḥ //
BhāMañj, 7, 358.1 chinnasarvāyudho viddhaḥ śaraiḥ kuliśadāruṇaiḥ /
BhāMañj, 7, 389.1 kupitaśchinnacāpāstraḥ kṛtvā sarvāyudhavyayam /
BhāMañj, 7, 457.2 viddhaśchinnāyudharatho raṇaṃ tatyāja sūtajaḥ //
BhāMañj, 7, 473.2 nardankarebhyo vīrāṇāmāyudhāni nyapātayat //
BhāMañj, 7, 485.1 sarvāyudhāni saṃrabdho virathasyopasarpataḥ /
BhāMañj, 7, 486.1 kṣīṇāyudho 'tha dviradānhayāṃśca pavanātmajaḥ /
BhāMañj, 7, 577.2 taṭāyudhāni dalayanneko drauṇirayodhayat //
BhāMañj, 7, 670.1 ulmukairāyudhairvṛkṣaiḥ śilābhiḥ parvataistathā /
BhāMañj, 7, 702.2 aṅkanyastāyudhabhāṭāstāḥ senā niścalā babhuḥ //
BhāMañj, 7, 720.1 sarvātmanā yudhyamāno durjayaḥ sāyudho guruḥ /
BhāMañj, 7, 765.1 nārāyaṇāstraniḥsṛtaiḥ pradīptāyudhamaṇḍalaiḥ /
BhāMañj, 7, 766.1 tasmin āyudhasaṃgharṣajātajvālāśatākule /
BhāMañj, 8, 20.2 jaghāna rākṣasācāraṃ sarvāyudhaviśāradam //
BhāMañj, 8, 120.2 babhūvaturviprakīrṇe vidhvastakavacāyudhe //
BhāMañj, 8, 165.1 niṣpiṣya gadayā tasya rathaṃ sāśvāyudhadhvajam /
BhāMañj, 9, 33.2 chittvāyudhāni sarvāṇi tilaśo vidadhe ratham //
BhāMañj, 9, 35.2 cakarta madrarājasya rathaṃ sarvāyudhaiḥ saha //
BhāMañj, 10, 25.1 tadābhyetya kurukṣetraṃ tāvapaśyadgadāyudhau /
BhāMañj, 11, 26.2 sarvāyudhāvalīṃ tasmai prāhiṇoddhairyabhūdharaḥ //
BhāMañj, 11, 27.1 tānyāyudhāni sahasā jvalitānyeva tejasā /
BhāMañj, 11, 28.2 cakrāyudhasahasrāṇi niḥsṛtāni sa vismayaḥ //
BhāMañj, 11, 29.1 kṣaṇādgrastāyudhastena gāḍhānuśayatāpitaḥ /
BhāMañj, 11, 42.1 bodhitaḥ sahasā tena saṃbhramasvīkṛtāyudhaḥ /
BhāMañj, 13, 287.2 apaśyanvainyamuditaṃ sāyudhaṃ śakravikramam //
BhāMañj, 14, 151.1 dṛṣṭvā māṃ sāyudhaṃ prāptaṃ sāmnā pratyudyato 'si kim /
BhāMañj, 16, 49.1 gopānāpatitāndṛṣṭvā tānugralaguḍāyudhān /
BhāMañj, 16, 55.1 tato niṣpratibhe tatra pārthe sarvāyudhakṣayāt /
BhāMañj, 19, 19.2 tamevāttāyudhaṃ paścādapaśyadvalitānanā //
Garuḍapurāṇa
GarPur, 1, 11, 26.1 vajrādīnyāyudhānyeva tathaiva viniveśayet /
GarPur, 1, 18, 17.1 dharmādayaśca śakrādyāḥ sāyudhāḥ parivārakāḥ /
GarPur, 1, 20, 2.1 etairevāyudhairyuddhe mantraiḥ śatrūñjayennṛpaḥ /
GarPur, 1, 33, 14.2 viṣṇurūpāya śāntāya cāyudhānāṃ dharāya ca //
GarPur, 1, 34, 46.2 triśūlaṃ cakrapadme ca āyudhānyatha pūjayet //
GarPur, 1, 45, 32.2 yathāyudhastathā gaurī caṇḍikā ca sarasvatī //
GarPur, 1, 46, 4.1 īśaścaivātha parjanyo jayantaḥ kuliśāyudhaḥ /
GarPur, 1, 46, 16.2 samitkuśendhanasthānam āyudhānāṃ ca nairṛte //
GarPur, 1, 72, 3.1 tatrāsitābjahalabhṛdvasanāsibhṛṅgaśārṅgāyudhāṅgaharakaṇṭhakaṣāyapuṣpaiḥ /
GarPur, 1, 92, 6.2 sāyudhaḥ sarvago devaḥ saroruhadharastathā //
GarPur, 1, 133, 11.1 śaraṃ cakraṃ śalākāṃ ca durgāmāyudhasaṃyutām /
Hitopadeśa
Hitop, 3, 83.2 vṛkṣagulmāvṛte cāpair asicarmāyudhaiḥ sthale //
Hitop, 3, 85.2 nijair avayavair eva mātaṅgo 'ṣṭāyudhaḥ smṛtaḥ //
Kathāsaritsāgara
KSS, 2, 5, 9.2 sāyudhenāpayātavyaṃ naktaṃ guptamitastvayā //
KSS, 4, 1, 16.2 sā svāyudhaikasiddhe 'bhūt prakriyā mṛgayārase //
KSS, 4, 3, 62.1 ratnadīpaprabhāsaṅgamaṅgalair vividhāyudhaiḥ /
Mātṛkābhedatantra
MBhT, 6, 41.2 vajranakhadaṃṣṭrāyudhāya hūṃ phaḍ ityantatas tataḥ //
Rasamañjarī
RMañj, 10, 4.1 dūto raktakaṣāyakṛṣṇavasano dantī jarāmarditas tailābhyaktaśarīrakāyudhakaro dīnāśrupūrṇānanaḥ /
RMañj, 10, 24.2 hīnāyudho na paśyanti caturthaṃ mātṛmaṇḍalam //
Rasārṇava
RArṇ, 12, 204.2 cakratulyaṃ bhramatyetadāyudhāni nikṛntati //
RArṇ, 12, 305.1 guṭikā sundarī nāma sarvāyudhanivāraṇī /
RArṇ, 12, 345.2 vaktre kare ca bibhṛyāt sarvāyudhanivāraṇāt //
Skandapurāṇa
SkPur, 23, 24.2 kuṇḍale cāmale divye vajraṃ caiva varāyudham //
SkPur, 23, 51.2 umāputrāya devāya paṭṭisāyudhadhāriṇe //
Tantrāloka
TĀ, 8, 140.2 turye devāyudhānyaṣṭau diggajāḥ pañcame punaḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 10.0 hataś cāyudhākāro jyeṣṭhāsvabhāvo jāgrat //
Ānandakanda
ĀK, 1, 2, 265.1 tridhā baddhaṃ ca ṛṣabhaṃ śaktyādyāyudhadhāriṇam /
ĀK, 1, 20, 5.2 sarvadivyāyudhopeta varavyāghrājināṃbara //
ĀK, 1, 21, 76.1 meṣādyā rāśayo lekhyāḥ sālaṅkārāśca sāyudhāḥ /
ĀK, 1, 23, 411.1 cakratulyaṃ bhramatyetadāyudhāni nikṛntati /
ĀK, 1, 23, 506.1 gulikā sundarī nāma sarvāyudhanivāriṇī /
ĀK, 1, 23, 544.1 vaktre kare ca bibhṛyātsarvāyudhanivāraṇam /
Āryāsaptaśatī
Āsapt, 2, 496.1 vividhāyudhavraṇārbudaviṣame vakṣaḥsthale priyatamasya /
Āsapt, 2, 564.1 ṣaṭcaraṇakīṭajuṣṭaṃ parāgaghuṇapūrṇam āyudhaṃ tyaktvā /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 40.2 āśritya rūpaṃ jaṭilaṃ karālaṃ daṃṣṭrāyudhaṃ tīkṣṇanakhaṃ sunāsam //
Dhanurveda
DhanV, 1, 43.1 śārṅgaṃ tu vai dhanurdivyaṃ tadviṣṇoḥ paramāyudham /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 18.1 nākramiṣyanty āyudhāni tvāṃ sarvebhyo 'dhiko 'py asi /
GokPurS, 10, 40.1 tato devāḥ svāyudhāni dadus tasmai mudānvitāḥ /
GokPurS, 10, 84.2 svāyudhāni ca saṃkṣālya śataśṛṅgataṭe śubhe //
GokPurS, 10, 85.2 āyudhāni kṣālitāni yatra tattīrtham uttamam //
Haribhaktivilāsa
HBhVil, 2, 155.1 pañcāyudhānāṃ vidhṛtiś caraṇāmṛtasevanam /
HBhVil, 4, 246.2 matsyakūrmādicihnāni cakrādīny āyudhāni ca //
HBhVil, 4, 249.3 śucitvaṃ ca vijānīyān madīyāyudhadhāraṇāt //
HBhVil, 4, 253.2 kṛṣṇāyudhāṅkitaṃ dṛṣṭvā sammānaṃ na karoti yaḥ /
HBhVil, 4, 255.2 nārāyaṇāyudhair nityaṃ cihnitaṃ yasya vigraham /
HBhVil, 4, 263.2 mamāyudhāni tasyāṅge likhitāni kalau yuge //
HBhVil, 4, 272.2 kṛṣṇāyudhāṅkitā mudrā yasya nārāyaṇī kare /
HBhVil, 4, 275.2 kṛṣṇāyudhāṅkitaṃ dehaṃ gopīcandanamṛtsnayā /
HBhVil, 4, 278.1 nārāyaṇāyudhair yuktaṃ kṛtvātmānaṃ kalau yuge /
HBhVil, 4, 280.2 tathā dahyanti pāpāni dṛṣṭvā kṛṣṇāyudhāni vai //
HBhVil, 4, 281.3 śaṅkhādikāyudhādikair yuktāṃ svarṇarūpyamayīm api //
HBhVil, 4, 284.1 kṛṣṇāyudhāṅkito yas tu śmaśāne mriyate yadi /
HBhVil, 4, 285.1 kṛṣṇāyudhaiḥ kalau nityaṃ maṇḍitaṃ yasya vigraham /
HBhVil, 4, 294.2 āyudhāni ca viprasya matsamaḥ sa ca vaiṣṇavaḥ //
HBhVil, 4, 299.1 iti pañcāyudhāny ādau dhārayed vaiṣṇavo janaḥ /
Kokilasaṃdeśa
KokSam, 1, 21.1 āśāṃ pāśāyudhatilakitāmāśrayannāttavegaḥ kūlonmīlatkramukakuhalīcāmarāndolitormim /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 3.2 kṛṣṇaṃ kṛṣṇavapus tvenāṃ vidyuccandrāyudhāṅkitām //
SkPur (Rkh), Revākhaṇḍa, 14, 51.2 nānārūpāyudhākārā nānāvādanacāriṇī //
SkPur (Rkh), Revākhaṇḍa, 14, 52.2 dikṣu sarvāsu gagane vikaṭāyudhaśīlinaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 65.1 khaḍgatomarahastaiśca vajrāṅkuśaśarāyudhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 56.1 evaṃ na śakyate hantuṃ dānavo vividhāyudhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 58.1 āyudhāni tatastyaktvā bāhuyuddham upasthitau /
SkPur (Rkh), Revākhaṇḍa, 48, 73.2 āyātā bhīṣaṇākārā nānāyudhavirājitā //
SkPur (Rkh), Revākhaṇḍa, 56, 28.1 puruṣān sāyudhāṃś cāpi brāhmaṇānsapurohitān /
SkPur (Rkh), Revākhaṇḍa, 67, 46.2 jaghnaturdānavaṃ tatra mudgarādibhirāyudhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 106.1 jaya ṣaṇmukhasāyudha īśanute jaya sāgaragāmini śambhunute /
SkPur (Rkh), Revākhaṇḍa, 122, 23.1 śṛṅkhalāyudhahastaiśca pāśaiścaiva sudāruṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 32.2 garjantaḥ sāyudhāḥ sarve dhāvanto rathavartmani //
SkPur (Rkh), Revākhaṇḍa, 150, 3.1 kāmo manobhavo viśvaḥ kusumāyudhacāpabhṛt /
SkPur (Rkh), Revākhaṇḍa, 192, 48.1 naranārāyaṇau devau śaṅkhacakrāyudhāvubhau /
SkPur (Rkh), Revākhaṇḍa, 192, 50.1 śārṅgacihnāyudhaḥ śrīmānātmajñānamayo 'naghaḥ /