Occurrences

Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Haribhaktivilāsa

Mahābhārata
MBh, 4, 2, 13.1 āyudhānāṃ varo vajraḥ kakudmī ca gavāṃ varaḥ /
MBh, 4, 5, 14.4 atrāyudhānāṃ kṛtasaṃniveśe kṛtārthakāmā jayamaṅgalaṃ ca /
MBh, 6, BhaGī 10, 28.1 āyudhānāmahaṃ vajraṃ dhenūnāmasmi kāmadhuk /
MBh, 6, 43, 5.1 tottrāṅkuśanipātāśca āyudhānāṃ ca nisvanāḥ /
MBh, 6, 66, 11.2 āyudhānāṃ ca nirghoṣaḥ stanayitnusamo 'bhavat //
MBh, 8, 22, 34.2 āyudhānāṃ ca yad vīryaṃ dravyāṇām arjunasya ca //
MBh, 8, 27, 93.1 āyudhānāṃ saṃparāye yan mucyeyam ahaṃ tataḥ /
MBh, 9, 31, 26.3 āyudhānām iyaṃ cāpi vṛtā tvatsaṃmate gadā //
MBh, 9, 44, 102.2 śeṣaiḥ kṛtaṃ pāriṣadair āyudhānāṃ parigraham //
MBh, 12, 69, 56.1 āyudhānāṃ ca sarveṣāṃ śaktyṛṣṭiprāsavarmaṇām /
Rāmāyaṇa
Rām, Utt, 36, 18.1 matto madāyudhānāṃ ca na vadhyo 'yaṃ bhaviṣyati /
Matsyapurāṇa
MPur, 140, 15.3 āyudhānāṃ mahānoghaḥ sāgaraughe patatyapi //
Nāradasmṛti
NāSmṛ, 2, 1, 93.2 āyudhānāṃ ca sarveṣāṃ carmaṇas tāmralohayoḥ //
Viṣṇupurāṇa
ViPur, 5, 22, 5.2 āyudhānāṃ purāṇānāmādāne munisattama //
Bhāgavatapurāṇa
BhāgPur, 11, 16, 20.2 āyudhānāṃ dhanur ahaṃ tripuraghno dhanuṣmatām //
Garuḍapurāṇa
GarPur, 1, 33, 14.2 viṣṇurūpāya śāntāya cāyudhānāṃ dharāya ca //
GarPur, 1, 46, 16.2 samitkuśendhanasthānam āyudhānāṃ ca nairṛte //
Haribhaktivilāsa
HBhVil, 2, 155.1 pañcāyudhānāṃ vidhṛtiś caraṇāmṛtasevanam /