Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kumārasaṃbhava
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Dhanurveda

Atharvaveda (Śaunaka)
AVŚ, 6, 133, 2.1 āhutāsy abhihuta ṛṣīṇām asy āyudham /
AVŚ, 10, 10, 18.2 vaśāyā yajña āyudhaṃ tataś cittam ajāyata //
Kauśikasūtra
KauśS, 5, 7, 1.0 karśaphasyeti piśaṅgasūtram araludaṇḍaṃ yad āyudham //
KauśS, 7, 1, 4.0 āre amūḥ pāre pātaṃ na ya enaṃ pariṣīdanti yad āyudhaṃ daṇḍena vyākhyātam //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 5, 12.1 tigmam āyudhaṃ vīḍitaṃ sahasvad divyaṃ śardhaḥ pṛtanāsu jiṣṇu /
Ṛgveda
ṚV, 5, 63, 4.1 māyā vām mitrāvaruṇā divi śritā sūryo jyotiś carati citram āyudham /
ṚV, 6, 75, 8.1 rathavāhanaṃ havir asya nāma yatrāyudhaṃ nihitam asya varma /
ṚV, 8, 96, 9.1 tigmam āyudham marutām anīkaṃ kas ta indra prati vajraṃ dadharṣa /
Arthaśāstra
ArthaŚ, 2, 5, 15.1 tena paṇyaṃ kupyam āyudhaṃ ca vyākhyātam //
Carakasaṃhitā
Ca, Cik., 2, 3, 30.1 siddhārthatā cābhinavaśca kāmaḥ strī cāyudhaṃ sarvamihātmajasya /
Mahābhārata
MBh, 1, 215, 17.1 tathā kṛṣṇasya vīryeṇa nāyudhaṃ vidyate samam /
MBh, 2, 5, 57.1 kaccit kośaṃ ca koṣṭhaṃ ca vāhanaṃ dvāram āyudham /
MBh, 3, 267, 18.1 prababhau harisainyaṃ tacchālatālaśilāyudham /
MBh, 4, 38, 37.2 etat tad arjunasyāsīd gāṇḍīvaṃ paramāyudham //
MBh, 4, 38, 45.2 tejasā prajvalanto vai nakulasyaitad āyudham //
MBh, 5, 26, 20.1 yat tat karṇo manyate pāraṇīyaṃ yuddhe gṛhītāyudham arjunena /
MBh, 5, 149, 53.2 kośayantrāyudhaṃ caiva ye ca vaidyāścikitsakāḥ //
MBh, 7, 87, 47.1 asmiṃstu khalu saṃgrāme grāhyaṃ vividham āyudham /
MBh, 7, 114, 23.1 agnicakropamaṃ ghoraṃ maṇḍalīkṛtam āyudham /
MBh, 8, 54, 16.1 asty āyudhaṃ pāṇḍaveyāvaśiṣṭaṃ na yad vahecchakaṭaṃ ṣaḍgavīyam /
MBh, 9, 31, 24.1 eka ekena saṃgamya yat te saṃmatam āyudham /
MBh, 12, 96, 11.1 neṣur lipto na karṇī syād asatām etad āyudham /
Manusmṛti
ManuS, 5, 99.1 vipraḥ śudhyaty apaḥ spṛṣṭvā kṣatriyo vāhanāyudham /
Rāmāyaṇa
Rām, Bā, 54, 5.2 viśvāmitrasutānāṃ tu śataṃ nānāvidhāyudham //
Rām, Ār, 32, 3.1 āyudhaṃ kiṃ ca rāmasya nihatā yena rākṣasāḥ /
Rām, Yu, 43, 17.2 āyudhaṃ syandanaṃ vāpi dadṛśe tena reṇunā //
Rām, Yu, 47, 1.2 bhīmāyudhaṃ sāgaratulyavegaṃ pradudruve rākṣasarājasainyam //
Rām, Yu, 58, 54.2 tyaktāyudhaṃ kevalajīvitārthaṃ dudrāva bhinnārṇavasaṃnikāśam //
Rām, Utt, 27, 21.2 ghoraṃ tumulanirhrādaṃ nānāpraharaṇāyudham //
Rām, Utt, 55, 14.2 dattaṃ śatruvināśāya madhor āyudham uttamam //
Agnipurāṇa
AgniPur, 248, 5.2 khaḍgādikam amuktaṃ ca niyuddhaṃ vigatāyudhaṃ //
Amarakośa
AKośa, 2, 549.1 āyudhaṃ tu praharaṇaṃ śastramastramathāstriyau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 30, 52.3 śastrakṣārāgnayo yasmān mṛtyoḥ paramam āyudham /
Kirātārjunīya
Kir, 11, 18.2 krodhalakṣma kṣamāvantaḥ kvāyudhaṃ kva tapodhanāḥ //
Kir, 13, 62.2 jāmadagnyam apahāya gīyate tāpaseṣu caritārtham āyudham //
Kir, 14, 60.2 amuṣya māyāvihataṃ nihanti naḥ pratīpam āgatya kimu svam āyudham //
Kumārasaṃbhava
KumSaṃ, 2, 20.1 praśamād arciṣām etad anudgīrṇasurāyudham /
Matsyapurāṇa
MPur, 175, 11.2 balaṃ surāṇāmasurairniṣprayatnāyudhaṃ kṛtam //
Viṣṇupurāṇa
ViPur, 3, 2, 12.1 śaktiṃ guhasya devānām anyeṣāṃ ca yadāyudham /
Śatakatraya
ŚTr, 2, 3.2 līlāmandaṃ prasthitaṃ ca sthitaṃ ca strīṇām etad bhūṣaṇaṃ cāyudhaṃ ca //
Bhāratamañjarī
BhāMañj, 1, 1341.2 pratāpasadṛśaṃ nāsti tvatkāryakṣamamāyudham //
Dhanurveda
DhanV, 1, 43.1 śārṅgaṃ tu vai dhanurdivyaṃ tadviṣṇoḥ paramāyudham /