Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 4, 128.2 tanayānāṃ kṣudhārtānāṃ paśyan prāṇodgamavyathām //
KSS, 2, 1, 53.2 ityādi ca sa śokārto vilalāpa mahīpatiḥ //
KSS, 2, 1, 65.2 rājñīṃ viyogaduḥkhārtāṃ divyadṛṣṭirabhāṣata //
KSS, 2, 1, 89.2 viprayoganidāghārtaṃ vāridhāreva barhiṇam //
KSS, 2, 2, 65.1 iti tenoditāḥ puṃsā śokārtāste nijāṃ bhuvam /
KSS, 2, 2, 128.2 trāsāyāsapariśrāntā tṛṣārtā samapadyata //
KSS, 2, 2, 134.2 priyāpravṛttimatyārtaḥ śrīdattaḥ śabarādhipam //
KSS, 2, 3, 55.2 tṛṣṇāśramārtaś cādya tvāṃ prāpyāpi tyaktavānayam //
KSS, 3, 2, 51.1 vilapann atha duḥkhārto dehatyāgaikasaṃmukhaḥ /
KSS, 3, 3, 27.1 urvaśī tu viyogārtā gandharvaviṣayasthitā /
KSS, 3, 4, 133.1 parārtanyāyavādeṣu kāṇo 'pyamlānadarśanaḥ /
KSS, 3, 4, 295.2 tadā sa vaṇigārtaḥ sanskandadāso 'bravīdidam //
KSS, 3, 6, 118.2 vavre rahasi kāmārtā patyau kvāpi bahir gate //
KSS, 4, 2, 156.1 tato 'haṃ pitṛśokārtaḥ kathaṃcid bāndhavair dhṛtim /
KSS, 4, 3, 12.1 tasminn eva kṣaṇe cātra praviśyārtānukampinam /
KSS, 5, 2, 91.1 śītārtaśca prabodhyaiva pitaraṃ svam uvāca tam /
KSS, 5, 3, 181.2 viddho 'dyaiva kṣudhārtaḥ sañ śaktyā vīreṇa kenacit //
KSS, 6, 1, 178.1 sāpi māṃ vīkṣya duḥkhārtā saharṣā cāvadattadā /