Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Aitareyabrāhmaṇa
AB, 8, 11, 4.0 anārto ha vā ariṣṭo 'jītaḥ sarvato guptas trayyai vidyāyai rūpeṇa sarvā diśo 'nusaṃcaraty aindre loke pratiṣṭhito yasmā etā ṛtvig antataḥ kaṃsena caturgṛhītās tisra ājyāhutīr aindrīḥ prapadaṃ juhoti //
Atharvaprāyaścittāni
AVPr, 6, 8, 4.0 trīṇi vā caturgṛhītāny anuvākasyety ācāryā ete nityakalpāyārtvijyetarūpayasāṃ tanvām ārttim ārchatāṃ cottarāṃ vā saṃdhiṃ saṃdhāya juhuyād iti taittirīyabrāhmaṇam iṣṭvā taddaivatyāmedhikīyatāmarttir vidyāj jāmiṃ puruṣavidhiṃ māyayā vā yajñasaṃbandhinīṃ vāṅmanaścintāyāṃ prāg viharaṇād ārtāya prajāpatir manasi sārasvato vāci visṛṣṭāyāṃ vidhānaṃ dīkṣāyāṃ brahmavrate svāhety etena nyāyena vājasaneyībrāhmaṇamoghena mantrāḥ kᄆptāḥ //
Atharvaveda (Paippalāda)
AVP, 5, 10, 8.2 bhinnāratnir bhinnaśīrṣṇā sam ṛcchatām ārtacelo visravan te surāpaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 16, 10.0 taddhaitad eke sārasvatavaiṣṇavau grahau gṛhṇanti prāyaṇīyād evāgre 'tirātrād odayanīyāt vāg vai sarasvatī yajño viṣṇus te vācaṃ caiva yajñaṃ ca madhyataḥ parigṛhyānārtā udṛcaṃ gamiṣyāma iti vadantaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 4, 2.10 ato 'nyad ārtam /
BĀU, 3, 5, 1.13 ato 'nyad ārtam /
BĀU, 3, 7, 23.5 ato 'nyad ārtam /
Gautamadharmasūtra
GautDhS, 1, 5, 21.1 kruddhahṛṣṭabhītārtalubdhabālasthaviramūḍhamattonmattavākyāny anṛtāny apātakāni //
GautDhS, 2, 7, 7.1 vāṇabherīmṛdaṅgagartārtaśabdeṣu //
GautDhS, 3, 5, 29.1 vivāhamaithunanarmārtasaṃyogeṣv adoṣam eke 'nṛtam //
Gopathabrāhmaṇa
GB, 2, 6, 15, 24.0 kāmārto vai retaḥ siñcati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 14, 7.3 tathā no 'nuśādhi yathā svargasya lokasya dvāram anuprajñāyānārtāḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam iyāmeti //
JUB, 4, 15, 2.0 sa vā ehīti hovāca tasmai vai te 'haṃ tad vakṣyāmi yad vidvāṃsaḥ svargasya lokasya dvāram anuprajñāyānārtāḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam eṣyatheti //
JUB, 4, 15, 4.0 tato vai te svargasya lokasya dvāram anuprajñāyānārtāḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam āyan //
JUB, 4, 15, 5.0 evam evaivaṃ vidvān svargasya lokasya dvāram anuprajñāyānārtaḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam eti //
Kauśikasūtra
KauśS, 13, 2, 8.1 api ced eva yadā kadācid ārtāya kuryāt //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 4, 1, 1.0 athātaḥ śāntiṃ kariṣyan rogārto vā bhayārto vā ayājyaṃ vā yājayitvā apratigrāhyaṃ vā pratigṛhya trirātram upoṣyāhorātraṃ vā sāvitrīṃ cābhyāvartayitvā yāvacchaknuyād gaurasarṣapakalkaiḥ snātvā śuklam ahataṃ vā vāsaḥ paridhāya sravantībhir adbhir udakumbhaṃ navaṃ bhūr bhuvaḥ svaḥ iti pūrayitvetarābhir vā gaurasarṣapadūrvāvrīhiyavān avanīya gandhamālyānāṃ ca yathopapādam agnaye sthālīpākasya hutvā sāvitryā sahasrād ūrdhvam ā dvādaśāt sahasrāt svaśaktitaḥ saṃpātam abhijuhoti //
Kauṣītakagṛhyasūtra, 4, 1, 1.0 athātaḥ śāntiṃ kariṣyan rogārto vā bhayārto vā ayājyaṃ vā yājayitvā apratigrāhyaṃ vā pratigṛhya trirātram upoṣyāhorātraṃ vā sāvitrīṃ cābhyāvartayitvā yāvacchaknuyād gaurasarṣapakalkaiḥ snātvā śuklam ahataṃ vā vāsaḥ paridhāya sravantībhir adbhir udakumbhaṃ navaṃ bhūr bhuvaḥ svaḥ iti pūrayitvetarābhir vā gaurasarṣapadūrvāvrīhiyavān avanīya gandhamālyānāṃ ca yathopapādam agnaye sthālīpākasya hutvā sāvitryā sahasrād ūrdhvam ā dvādaśāt sahasrāt svaśaktitaḥ saṃpātam abhijuhoti //
Kauṣītakibrāhmaṇa
KauṣB, 11, 4, 3.0 athaite baliṣṭhe ariṣṭe anārte devate //
Kāṭhakagṛhyasūtra
KāṭhGS, 56, 1.0 āyūtike kapote bhayārte saktuṣu bhasmani vā padaṃ dṛṣṭvā devaḥ kapota ity aṣṭarcena sthālīpākasya juhoti //
Kāṭhakasaṃhitā
KS, 12, 10, 47.0 ārtayajño vā eṣa nānārta etayā yajeteti //
KS, 12, 10, 47.0 ārtayajño vā eṣa nānārta etayā yajeteti //
KS, 12, 10, 50.0 sarvo hi puruṣa ārtaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 1, 47.0 nānārtena yaṣṭavyam //
MS, 2, 4, 1, 49.0 ārtayajña iva hy eṣa //
MS, 2, 4, 1, 52.0 sarvo hi puruṣā ārtaḥ sarvo bubhūṣati //
Mānavagṛhyasūtra
MānGS, 2, 17, 1.1 ayūthike bhayārte kapote gṛhān praviṣṭe tasyāgnau padaṃ dṛśyeta dadhani saktuṣu ghṛte vā devāḥ kapota iti pratyṛcaṃ japej juhuyād vā /
Pañcaviṃśabrāhmaṇa
PB, 5, 9, 5.0 ārtaṃ vā ete saṃvvatsarasyābhidīkṣante ye 'ntanāmānāv ṛtū abhidīkṣante //
Pāraskaragṛhyasūtra
PārGS, 2, 11, 6.0 nīhāre vāditraśabda ārtasvane grāmānte śmaśāne śvagardabholūkaśṛgālasāmaśabdeṣu śiṣṭācarite ca tatkālam //
Taittirīyasaṃhitā
TS, 3, 4, 3, 6.1 yajamānasya yad anārta udṛcaṃ gacchati /
TS, 6, 4, 10, 48.0 ārtapātraṃ hīti brūyāt //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 8, 16.0 anārtāsy anārto 'haṃ bhūyāsam iti srajam apibadhnīta //
ĀśvGS, 3, 8, 16.0 anārtāsy anārto 'haṃ bhūyāsam iti srajam apibadhnīta //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 3, 7, 4, 10.2 dvau hyatra hotārau bhavataḥ sa maitrāvaruṇāyāhaivāśrāvayati yajamānaṃ tveva pravṛṇīte 'gnirha daivīnāṃ viśām puraetety agnirhi devatānām mukhaṃ tasmādāhāgnirha daivīnāṃ viśām puraetetyayaṃ yajamāno manuṣyāṇām iti taṃ hi so 'nvardho bhavati yasminnardhe yajate tasmād āhāyaṃ yajamāno manuṣyāṇām iti tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvāyū iti tayor anārtāni gārhapatyāni śataṃ varṣāṇi santv ity evaitad āha //
ŚBM, 3, 8, 1, 13.2 vācam evaitad āhānārtasyāsya haviṣa ātmanā yajeti samasya tanvā bhaveti vācam evaitad āhānārtasyāsya haviṣastanvā saṃbhaveti //
ŚBM, 3, 8, 1, 13.2 vācam evaitad āhānārtasyāsya haviṣa ātmanā yajeti samasya tanvā bhaveti vācam evaitad āhānārtasyāsya haviṣastanvā saṃbhaveti //
ŚBM, 4, 5, 2, 3.2 yathaiva tasyai caraṇaṃ vapayā caritvādhvaryuśca yajamānaśca punaretaḥ sa āhādhvaryur nirūhaitaṃ garbhamiti taṃ ha nodarato nirūhedārtāyā vai mṛtāyā udarato nirūhanti yadā vai garbhaḥ samṛddho bhavati prajananena vai sa tarhi pratyaṅṅaiti tamapi virujya śroṇī pratyañcaṃ nirūhitavai brūyāt //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 6, 6, 4, 8.2 yābhinnā navā sthāly urubilī syāt tasyām enam paryāvaped ārcchati vā eṣokhā yā bhidyate 'nārto iyaṃ devatānārtāyām imam anārtam bibharāṇīti tatrokhāyai kapālam purastāt prāsyati tatho haiṣa etasyai yonerna cyavate //
ŚBM, 6, 6, 4, 8.2 yābhinnā navā sthāly urubilī syāt tasyām enam paryāvaped ārcchati vā eṣokhā yā bhidyate 'nārto iyaṃ devatānārtāyām imam anārtam bibharāṇīti tatrokhāyai kapālam purastāt prāsyati tatho haiṣa etasyai yonerna cyavate //
ŚBM, 6, 6, 4, 8.2 yābhinnā navā sthāly urubilī syāt tasyām enam paryāvaped ārcchati vā eṣokhā yā bhidyate 'nārto iyaṃ devatānārtāyām imam anārtam bibharāṇīti tatrokhāyai kapālam purastāt prāsyati tatho haiṣa etasyai yonerna cyavate //
ŚBM, 10, 3, 5, 8.1 ariṣṭo haivānārtaḥ svasti yajñasyodṛcam aśnute /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 3, 33.0 yatraitat puruṣa ārto mariṣyann ābalyam etya saṃmoham eti tam āhuḥ udakramīccittam //
Aṣṭasāhasrikā
ASāh, 11, 13.5 alabhamāno duḥkhārto durmanāḥ śokaśalyaparigato bhavati /
Buddhacarita
BCar, 1, 70.2 uttārayiṣyatyayam uhyamānam ārtaṃ jagajjñānamahāplavena //
BCar, 3, 4.1 nivartayāmāsa ca rājamārge saṃpātamārtasya pṛthagjanasya /
BCar, 4, 96.1 tadevaṃ sati duḥkhārtaṃ jarāmaraṇabhāginam /
BCar, 5, 7.2 jagato jananavyayaṃ vicinvan kṛpaṇaṃ khalvidamityuvāca cārtaḥ //
BCar, 8, 72.2 janasya tejārtaraveṇa cāhataścacāla vajradhvanineva vāraṇaḥ //
BCar, 9, 26.2 pranaṣṭavatsāmiva vatsalāṃ gāmajasramārtāṃ karuṇaṃ rudantīm //
BCar, 9, 27.2 ārtāṃ sanāthāmapi nāthahīnāṃ trātuṃ vadhūmarhasi darśanena //
BCar, 11, 25.1 asthi kṣudhārtā iva sārameyā bhuktvāpi yānnaiva bhavanti tṛptāḥ /
BCar, 13, 53.1 mṛgā gajāścārtaravān sṛjanto vidudruvuścaiva nililyire ca /
BCar, 13, 53.2 rātrau ca tasyāmahanīva digbhyaḥ khagā ruvantaḥ paripeturārtāḥ //
BCar, 13, 61.1 tallokamārtaṃ karuṇāyamāno rogeṣu rāgādiṣu vartamānam /
Carakasaṃhitā
Ca, Sū., 5, 42.1 na raktī na viṣeṇārto na śocanna ca garbhiṇī /
Ca, Sū., 9, 26.1 maitrī kāruṇyamārteṣu śakye prītirupekṣaṇam /
Ca, Sū., 13, 43.2 pibeyuḥ sarpirārtāśca dāhaśastraviṣāgnibhiḥ //
Ca, Sū., 13, 50.2 vātārtāḥ krūrakoṣṭhāśca snehyā majjānamāpnuyuḥ //
Ca, Sū., 16, 10.2 tṛpyato mārutārtasya so'tiyogaḥ pramuhyataḥ //
Ca, Sū., 18, 11.1 yaḥ pipāsājvarārtasya dūyate 'tha vidahyate /
Ca, Sū., 21, 40.1 tṛṣṇātīsāraśūlārtāḥ śvāsino hikkinaḥ kṛśāḥ /
Ca, Sū., 21, 45.2 dūṣīviṣārtāścadivā na śayīran kadācana //
Ca, Sū., 22, 33.2 viṣasvedātiyogārtāḥ stambhanīyā nidarśitāḥ //
Ca, Sū., 26, 84.17 madhu coṣṇam uṣṇārtasya ca madhu maraṇāya /
Ca, Sū., 27, 59.1 jīrṇārśograhaṇīdoṣaśoṣārtānāṃ prayojayet /
Ca, Nid., 1, 33.0 tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti //
Ca, Vim., 3, 36.3 na cānabhyastākālamaraṇabhayanivārakāṇām akālamaraṇabhayam āgacchet prāṇināṃ vyarthāścārambhakathāprayogabuddhayaḥ syurmaharṣīṇāṃ rasāyanādhikāre nāpīndro niyatāyuṣaṃ śatruṃ vajreṇābhihanyāt nāśvināvārtaṃ bheṣajenopapādayetāṃ na maharṣayo yatheṣṭam āyus tapasā prāpnuyuḥ na ca viditaveditavyā maharṣayaḥ sasureśāḥ samyak paśyeyur upadiśeyurācareyurvā /
Ca, Śār., 1, 11.1 atha cārtasya bhagavaṃs tisṛṇāṃ kāṃ cikitsati /
Ca, Śār., 8, 6.4 tatrātyaśitā kṣudhitā pipāsitā bhītā vimanāḥ śokārtā kruddhānyaṃ ca pumāṃsam icchantī maithune cātikāmā vā na garbhaṃ dhatte viguṇāṃ vā prajāṃ janayati /
Ca, Indr., 7, 24.2 balahīnaḥ pipāsārtaḥ śuṣkāsyo na sa jīvati //
Ca, Indr., 7, 27.2 balahīnaḥ pipāsārtaḥ śuṣkāsyo na sa jīvati //
Ca, Cik., 1, 4.2 svasthasyorjaskaraṃ kiṃcit kiṃcidārtasya roganut //
Ca, Cik., 3, 187.2 asvedanidrastṛṣṇārtaḥ pibet peyāṃ saśarkarām //
Ca, Cik., 3, 261.2 himāmbusikte sadane dāhārtaḥ saṃviśet sukham //
Ca, Cik., 3, 325.2 visaṃjño jvaravegārtaḥ sakrodha iva vīkṣyate //
Ca, Cik., 5, 99.1 śūlānāhavibandhārtaṃ svedayedvātagulminam /
Ca, Cik., 5, 180.2 kāryā vātarugārtāyāḥ sarvā vātaharīḥ punaḥ //
Ca, Cik., 23, 133.2 jṛmbhākrodhopajihvārtaḥ sūtayā raktamūtravān //
Lalitavistara
LalVis, 2, 8.2 sādhu bhava prajñātṛpta tarpaya janatāṃ ciratṛṣārtām //
Mahābhārata
MBh, 1, 1, 121.2 ārtāṃ pṛthāṃ sāntvitāṃ keśavena tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 193.3 ityevaṃ putraśokārtaṃ dhṛtarāṣṭraṃ janeśvaram /
MBh, 1, 2, 106.5 āśvāsanaṃ ca kṛṣṇena duḥkhārtāyāḥ prakīrtitam /
MBh, 1, 2, 108.2 yudhiṣṭhirasya cārtasya vyasane paridevanam //
MBh, 1, 2, 183.1 draupadī putraśokārtā pitṛbhrātṛvadhārditā /
MBh, 1, 2, 191.9 sāntaḥpurasya gamanaṃ śokārtasya prakīrtitam /
MBh, 1, 2, 192.3 putrapautravadhārtāyāstathātraiva prakīrtitā /
MBh, 1, 3, 7.1 tacchrutvā tasya mātā saramā putraśokārtā tat satram upāgacchad yatra sa janamejayaḥ saha bhrātṛbhir dīrghasatram upāste //
MBh, 1, 3, 51.1 sa kadācid araṇye kṣudhārto 'rkapatrāṇyabhakṣayat //
MBh, 1, 8, 22.2 ruruduḥ kṛpayāviṣṭā rurustvārto bahir yayau /
MBh, 1, 9, 5.13 pralapantam atīvārtaṃ ruruṃ dīnataraṃ tadā /
MBh, 1, 24, 7.6 prītā paramaduḥkhārtā nāgair viprakṛtā satī //
MBh, 1, 34, 6.4 pitāmaham upāgamya duḥkhārtānāṃ mahādyute //
MBh, 1, 36, 14.2 pariśrāntaḥ pipāsārta āsasāda muniṃ vane //
MBh, 1, 41, 5.1 nirāhārān kṛśān dīnān garta ārtāṃstrāṇam icchataḥ /
MBh, 1, 42, 12.2 niviśasveti duḥkhārtāsteṣāṃ priyacikīrṣayā //
MBh, 1, 45, 25.1 tato rājā kṣucchramārtastaṃ muniṃ sthāṇuvat sthitam /
MBh, 1, 46, 33.3 paryatapyata duḥkhārtaḥ pratyapiṃṣat kare karam //
MBh, 1, 57, 57.36 trāteti tān uvācārtā patantī sā hyadhomukhī /
MBh, 1, 58, 37.1 tato mahī mahīpāla bhārārtā bhayapīḍitā /
MBh, 1, 68, 9.46 niśāmya rudatīm ārtāṃ dauḥṣantir vākyam abravīt /
MBh, 1, 68, 42.2 pitaro dharmakāryeṣu bhavantyārtasya mātaraḥ //
MBh, 1, 68, 49.2 hlādante sveṣu dāreṣu gharmārtāḥ salileṣviva /
MBh, 1, 71, 31.7 gṛhītvā śramabhārārto vaṭavṛkṣaṃ samāśritaḥ /
MBh, 1, 73, 23.17 kvacid ārtā ca rudatī vṛkṣam āśritya tiṣṭhatī /
MBh, 1, 73, 23.22 sā dadarśa tathā dīnāṃ śramārtāṃ rudatīṃ sthitām /
MBh, 1, 75, 22.2 yena kenacid ārtānāṃ jñātīnāṃ sukham āvahet /
MBh, 1, 78, 1.12 cintayāmāsa duḥkhārtā śarmiṣṭhāṃ prati bhārata //
MBh, 1, 92, 46.2 uvāca rājā duḥkhārtaḥ parīpsan putram ātmanaḥ /
MBh, 1, 93, 45.1 śaṃtanuścāpi śokārto jagāma svapuraṃ tataḥ /
MBh, 1, 98, 17.20 nityakālaṃ śrameṇārtā na bhareyaṃ mahātapaḥ /
MBh, 1, 99, 8.2 sāntvapūrvaṃ muniśreṣṭhaḥ kāmārto madhuraṃ bahu /
MBh, 1, 99, 24.1 tām adbhiḥ pariṣicyārtāṃ maharṣir abhivādya ca /
MBh, 1, 109, 31.2 evam uktvā suduḥkhārto jīvitāt sa vyayujyata /
MBh, 1, 109, 31.3 mṛgaḥ pāṇḍuśca śokārtaḥ kṣaṇena samapadyata //
MBh, 1, 110, 1.3 sabhāryaḥ śokaduḥkhārtaḥ paryadevayad āturaḥ //
MBh, 1, 110, 22.2 evam uktvā suduḥkhārto niḥśvāsaparamo nṛpaḥ /
MBh, 1, 110, 39.3 bhīmam ārtasvaraṃ kṛtvā hāheti paricukruśuḥ //
MBh, 1, 112, 18.2 bhadrā paramaduḥkhārtā tan nibodha narādhipa //
MBh, 1, 113, 10.15 kṣutpipāsāśramair ārtaḥ pūjitastu maharṣiṇā /
MBh, 1, 116, 15.1 tato mādryabravīd rājann ārtā kuntīm idaṃ vacaḥ /
MBh, 1, 118, 25.1 tāṃ prekṣya patitām ārtāṃ paurajānapado janaḥ /
MBh, 1, 118, 26.1 klāntānīvārtanādena sarvāṇi ca vicukruśuḥ /
MBh, 1, 119, 5.2 saṃmūḍhāṃ duḥkhaśokārtāṃ vyāso mātaram abravīt //
MBh, 1, 119, 10.1 tat kausalyām imām ārtāṃ putraśokābhipīḍitām /
MBh, 1, 128, 4.43 pāṇḍavāstu svanaṃ śrutvā ārtānāṃ romaharṣaṇam /
MBh, 1, 130, 2.4 dhṛtarāṣṭro dvidhācittaḥ śokārtaḥ samapadyata /
MBh, 1, 133, 1.3 ārohamāṇā bhīṣmasya pādau jagṛhur ārtavat //
MBh, 1, 137, 16.4 kuntīm ārtāśca śocanta udakaṃ cakrire janāḥ /
MBh, 1, 137, 19.1 tataḥ śrāntāḥ pipāsārtā nidrāndhāḥ pāṇḍunandanāḥ /
MBh, 1, 139, 2.8 piśitepsuḥ kṣudhārtastān apaśyata yadṛcchayā //
MBh, 1, 139, 28.2 mātaraṃ ca naro gacchet kāmārta iva madvidhaḥ /
MBh, 1, 141, 6.4 madarthaṃ kāmabāṇārtāṃ tvām ahaṃ hanmi rākṣasa //
MBh, 1, 143, 19.17 tṛṣitāḥ kṣutpipāsārtā jalamātreṇa vartayan /
MBh, 1, 143, 19.18 śālihotrastadā jñātvā kṣudhārtān pāṇḍavāṃstadā /
MBh, 1, 147, 2.1 kim idaṃ bhṛśaduḥkhārtau roravītho 'nāthavat /
MBh, 1, 150, 26.3 ārtasya brāhmaṇasyaivam anukrośād idaṃ kṛtam /
MBh, 1, 160, 38.2 kāmārtaṃ nirjane 'raṇye pratyabhāṣata kiṃcana //
MBh, 1, 161, 7.1 sādhu mām asitāpāṅge kāmārtaṃ mattakāśini /
MBh, 1, 163, 15.10 parasparam amaryādāḥ kṣudhārtā jaghnire janāḥ //
MBh, 1, 163, 16.1 tat kṣudhārtair nirānandaiḥ śavabhūtaistadā naraiḥ /
MBh, 1, 166, 4.2 tṛṣārtaśca kṣudhārtaśca ekāyanagataḥ pathi //
MBh, 1, 166, 4.2 tṛṣārtaśca kṣudhārtaśca ekāyanagataḥ pathi //
MBh, 1, 167, 1.3 nirjagāma suduḥkhārtaḥ punar evāśramāt tataḥ //
MBh, 1, 167, 8.3 majjayāmāsa śokārto maraṇe kṛtaniścayaḥ //
MBh, 1, 169, 9.1 sa evam ukto duḥkhārtaḥ satyavāg ṛṣisattamaḥ /
MBh, 1, 169, 22.1 tataste moghasaṃkalpā bhayārtāḥ kṣatriyarṣabhāḥ /
MBh, 1, 169, 23.2 jyotiḥprahīṇā duḥkhārtāḥ śāntārciṣa ivāgnayaḥ //
MBh, 1, 178, 17.2 kṛṣṇānimittaṃ vinivṛttabhāvaṃ rājñāṃ tadā maṇḍalam ārtam āsīt /
MBh, 1, 191, 16.5 pīvarastanabhārārtāḥ śaṅkhakaṇṭhyaḥ sunāsikāḥ /
MBh, 1, 192, 7.192 bhīmasenabhayārtāni phalgunābhihatāni ca /
MBh, 1, 199, 9.19 ityevam uktvā duḥkhārtā śuśoca paramāturā /
MBh, 1, 202, 23.1 hāhābhūtā bhayārtā ca nivṛttavipaṇāpaṇā /
MBh, 1, 205, 12.2 tasya cārtasya tair vākyaiścodyamānaḥ punaḥ punaḥ /
MBh, 1, 205, 25.2 katham ityabravīd vācā śokārtaḥ sajjamānayā /
MBh, 1, 206, 27.1 paritrāṇaṃ ca kartavyam ārtānāṃ pṛthulocana /
MBh, 1, 220, 19.2 nājahat putrakān ārtā jaritā khāṇḍave nṛpa /
MBh, 1, 224, 23.1 evaṃ bruvantaṃ duḥkhārtaṃ kiṃ māṃ na pratibhāṣase /
MBh, 2, 18, 13.2 dharmakāmārtharahito rogārta iva durgataḥ //
MBh, 2, 20, 12.1 te tvāṃ jñātikṣayakaraṃ vayam ārtānusāriṇaḥ /
MBh, 2, 22, 41.1 bhayārtāya tatastasmai kṛṣṇo dattvābhayaṃ tadā /
MBh, 2, 38, 36.2 teṣāṃ paramaduḥkhārtaḥ sa pakṣī sarvapakṣiṇām //
MBh, 2, 40, 18.2 dadasva me varaṃ kṛṣṇa bhayārtāyā mahābhuja //
MBh, 2, 40, 19.1 tvaṃ hyārtānāṃ samāśvāso bhītānām abhayaṃkaraḥ /
MBh, 2, 45, 6.2 duryodhana kutomūlaṃ bhṛśam ārto 'si putraka /
MBh, 2, 45, 45.2 ārtavākyaṃ tu tat tasya praṇayoktaṃ niśamya saḥ /
MBh, 2, 60, 21.2 ārtā pradudrāva yataḥ striyastā vṛddhasya rājñaḥ kurupuṃgavasya //
MBh, 2, 60, 24.2 duḥśāsano nāthavatīm anāthavac cakarṣa vāyuḥ kadalīm ivārtām //
MBh, 2, 60, 36.2 yathārtayā kopasamīritena kṛṣṇākaṭākṣeṇa babhūva duḥkham //
MBh, 2, 60, 47.2 vṛkodaraḥ prekṣya yudhiṣṭhiraṃ ca cakāra kopaṃ paramārtarūpaḥ //
MBh, 2, 61, 53.1 sabhāṃ prapadyate hyārtaḥ prajvalann iva havyavāṭ /
MBh, 2, 61, 54.1 dharmapraśnam atho brūyād ārtaḥ sabhyeṣu mānavaḥ /
MBh, 2, 62, 22.2 tathā tu dṛṣṭvā bahu tat tad evaṃ rorūyamāṇāṃ kurarīm ivārtām /
MBh, 2, 63, 6.2 tad vai śrutvā bhīmaseno 'tyamarṣī bhṛśaṃ niśaśvāsa tadārtarūpaḥ /
MBh, 2, 63, 24.2 nivedayāmāsatur ārtavat tadā tato rājā vākyam idaṃ babhāṣe //
MBh, 2, 66, 3.2 duḥkhārto bharataśreṣṭha idaṃ vacanam abravīt //
MBh, 2, 70, 1.3 āpṛcchad bhṛśaduḥkhārtā yāścānyāstatra yoṣitaḥ //
MBh, 2, 70, 22.1 vidurādayaśca tām ārtāṃ kuntīm āśvāsya hetubhiḥ /
MBh, 2, 71, 23.2 iti paurāḥ suduḥkhārtāḥ krośanti sma samantataḥ //
MBh, 3, 1, 37.3 cakrur ārtasvaraṃ ghoraṃ hā rājann iti duḥkhitāḥ //
MBh, 3, 1, 38.1 guṇān pārthasya saṃsmṛtya duḥkhārtāḥ paramāturāḥ /
MBh, 3, 2, 53.1 deyam ārtasya śayanaṃ sthitaśrāntasya cāsanam /
MBh, 3, 10, 14.1 tato 'haṃ tasya duḥkhārtā viraumi bhṛśaduḥkhitā /
MBh, 3, 12, 75.3 śrutvā dhyānaparo rājā niśaśvāsārtavat tadā //
MBh, 3, 23, 13.2 te bhayārtā diśaḥ sarvāḥ sahasā vipradudruvuḥ //
MBh, 3, 23, 18.1 tataḥ parvatabhārārtā mandaprāṇaviceṣṭitāḥ /
MBh, 3, 33, 2.1 ārtāhaṃ pralapāmīdam iti māṃ viddhi bhārata /
MBh, 3, 46, 17.1 api vā rathaghoṣeṇa bhayārtā savyasācinaḥ /
MBh, 3, 49, 3.2 duḥkhārtā bharataśreṣṭhā niṣeduḥ saha kṛṣṇayā /
MBh, 3, 56, 17.2 nāyam astīti duḥkhārtā vrīḍitā jagmur ālayān //
MBh, 3, 57, 22.1 āmantrya bhīmaṃ rājānam ārtaḥ śocan nalaṃ nṛpam /
MBh, 3, 58, 26.1 śrāntasya te kṣudhārtasya cintayānasya tat sukham /
MBh, 3, 58, 28.3 nāsti bhāryāsamaṃ mitraṃ narasyārtasya bheṣajam //
MBh, 3, 60, 12.1 tataḥ sā tīvraśokārtā pradīpteva ca manyunā /
MBh, 3, 60, 15.1 yasyābhiśāpād duḥkhārto duḥkhaṃ vindati naiṣadhaḥ /
MBh, 3, 60, 24.1 śrāntasya te kṣudhārtasya pariglānasya naiṣadha /
MBh, 3, 60, 33.2 sāntvayāmāsa kāmārtas tad abudhyata bhāminī //
MBh, 3, 60, 36.1 damayantī tu duḥkhārtā patirājyavinākṛtā /
MBh, 3, 61, 27.1 kaṃ nu pṛcchāmi duḥkhārtā tvadarthe śokakarśitā /
MBh, 3, 61, 103.1 evaṃ sāśokavṛkṣaṃ tam ārtā triḥ parigamya ha /
MBh, 3, 61, 110.1 unmattarūpā śokārtā tathā vastrārdhasaṃvṛtā /
MBh, 3, 62, 9.2 bhayārtaṃ dhāvamānaṃ tat parasparahataṃ tadā //
MBh, 3, 62, 34.2 rājamātābravīd ārtāṃ bhaimīm ārtatarā svayam //
MBh, 3, 64, 10.1 kva nu sā kṣutpipāsārtā śrāntā śete tapasvinī /
MBh, 3, 65, 25.2 adṛṣṭapūrvāṃ duḥkhasya duḥkhārtāṃ dhyānatatparām //
MBh, 3, 66, 18.2 pitrā vihīnau śokārtau mayā caiva kathaṃ nu tau //
MBh, 3, 70, 28.1 kales tasya tadārtasya śāpāgniḥ sa viniḥsṛtaḥ /
MBh, 3, 71, 30.1 damayantī tu śokārtā dṛṣṭvā bhāṅgasvariṃ nṛpam /
MBh, 3, 74, 2.2 mātuḥ sakāśaṃ duḥkhārtā nalaśaṅkāsamutsukā //
MBh, 3, 74, 15.2 parisravan nalo dṛṣṭvā śokārta idam abravīt //
MBh, 3, 99, 15.1 tasmin hate daityavare bhayārtaḥ śakraḥ pradudrāva saraḥ praveṣṭum /
MBh, 3, 99, 17.1 te vadhyamānās tridaśais tadānīṃ samudram evāviviśur bhayārtāḥ /
MBh, 3, 101, 17.2 tatas tvārtāḥ prayācāmas tvāṃ varaṃ varado hyasi //
MBh, 3, 105, 21.2 ārtanādam akurvanta vadhyamānāni sāgaraiḥ //
MBh, 3, 111, 18.2 tām eva bhāvena gatena śūnyo viniḥśvasann ārtarūpo babhūva //
MBh, 3, 118, 19.2 anarhatīṃ draupadīṃ cāpi dṛṣṭvā suduḥkhitāścukruśur ārtanādam //
MBh, 3, 122, 18.1 ānāhārtaṃ tato dṛṣṭvā tat sainyam asukhārditam /
MBh, 3, 126, 12.1 śuṣkakaṇṭhaḥ pipāsārtaḥ pānīyārthī bhṛśaṃ nṛpaḥ /
MBh, 3, 126, 15.1 sa pītvā śītalaṃ toyaṃ pipāsārto mahīpatiḥ /
MBh, 3, 127, 8.1 tam ārtanādaṃ sahasā śuśrāva sa mahīpatiḥ /
MBh, 3, 128, 4.1 kurarīṇām ivārtānām apākṛṣya tu taṃ sutam /
MBh, 3, 128, 5.2 ārtā nipetuḥ sahasā pṛthivyāṃ kurunandana /
MBh, 3, 132, 18.1 tataḥ sujātā paramārtarūpā śāpād bhītā sarvam evācacakṣe /
MBh, 3, 136, 12.1 lālapyamānaṃ taṃ dṛṣṭvā munayaḥ punar ārtavat /
MBh, 3, 137, 6.1 rudantīṃ ca snuṣāṃ dṛṣṭvā bhāryām ārtāṃ parāvasoḥ /
MBh, 3, 138, 17.2 śapantīṣṭān sakhīn ārtās tebhyaḥ pāpataro nu kaḥ //
MBh, 3, 141, 8.2 rājaputrī śrameṇārtā duḥkhārtā caiva bhārata /
MBh, 3, 141, 8.2 rājaputrī śrameṇārtā duḥkhārtā caiva bhārata /
MBh, 3, 157, 50.2 bhīmam ārtasvaraṃ cakrur viprakīrṇamahāyudhāḥ //
MBh, 3, 157, 70.2 bhīmam ārtasvaraṃ kṛtvā jagmuḥ prācīṃ diśaṃ prati //
MBh, 3, 158, 15.2 bhīmam ārtasvaraṃ cakrur bhīmasenabhayārditāḥ //
MBh, 3, 172, 19.1 adhiṣṭhāne na vānārtaḥ prayuñjīta kadācana /
MBh, 3, 188, 58.1 hāhākṛtā dvijāś caiva bhayārtā vṛṣalārditāḥ /
MBh, 3, 190, 72.2 yena viddho vāmadevaḥ śayīta saṃdaśyamānaḥ śvabhir ārtarūpaḥ //
MBh, 3, 200, 37.1 ajasram eva duḥkhārto 'duḥkhitaḥ sukhasaṃjñitaḥ /
MBh, 3, 209, 15.1 anukūjanti yeneha vedanārtāḥ svayaṃ janāḥ /
MBh, 3, 211, 2.2 duḥkhārtānāṃ sa sarveṣāṃ śivakṛt satataṃ śivaḥ //
MBh, 3, 211, 29.1 ārto na juhuyād agniṃ trirātraṃ yas tu brāhmaṇaḥ /
MBh, 3, 213, 6.2 śuśrāvārtasvaraṃ ghoram atha muktaṃ striyā tadā //
MBh, 3, 213, 52.2 kāmayiṣyāmi kāmārtaṃ tāsāṃ rūpeṇa mohitam /
MBh, 3, 214, 4.2 kathaṃ māṃ tvaṃ vijānīṣe kāmārtam itarāḥ katham /
MBh, 3, 214, 32.1 sa viśīrṇo 'patacchailo bhṛśam ārtasvarān ruvan /
MBh, 3, 214, 33.1 sa taṃ nādaṃ bhṛśārtānāṃ śrutvāpi balināṃ varaḥ /
MBh, 3, 214, 36.2 ārtā skandaṃ samāsādya punar balavatī babhau //
MBh, 3, 231, 13.2 ārtā dīnasvarāḥ sarve yudhiṣṭhiram upāgaman //
MBh, 3, 232, 1.2 asmān abhigatāṃs tāta bhayārtāñśaraṇaiṣiṇaḥ /
MBh, 3, 238, 27.2 aśrukaṇṭhaḥ suduḥkhārtaḥ prāñjaliḥ praṇipatya ca /
MBh, 3, 244, 8.2 mṛgān dṛṣṭvā suduḥkhārto dharmarājo yudhiṣṭhiraḥ //
MBh, 3, 254, 14.1 yaḥ sarvadharmārthaviniścayajño bhayārtānāṃ bhayahartā manīṣī /
MBh, 3, 256, 24.2 jagāma rājā duḥkhārto gaṅgādvārāya bhārata //
MBh, 3, 261, 26.2 duḥkhārto bharataśreṣṭha na kiṃcid vyājahāra ha //
MBh, 3, 262, 22.2 hā sīte lakṣmaṇetyevaṃ cukrośārtasvareṇa ha //
MBh, 3, 264, 1.3 sītāharaṇaduḥkhārtaḥ pampāṃ rāmaḥ samāsadat //
MBh, 3, 265, 1.2 tatastāṃ bhartṛśokārtāṃ dīnāṃ malinavāsasam /
MBh, 3, 265, 2.2 rāvaṇaḥ kāmabāṇārto dadarśopasasarpa ca //
MBh, 3, 266, 24.2 āśāvāṃs teṣu kākutsthaḥ prāṇān ārto 'pyadhārayat //
MBh, 3, 273, 26.2 rāvaṇaḥ śokamohārto vaidehīṃ hantum udyataḥ //
MBh, 3, 281, 10.2 kṛtāñjalir uvācārtā hṛdayena pravepatā //
MBh, 3, 281, 18.2 sāvitrī cāpi duḥkhārtā yamam evānvagacchata /
MBh, 3, 281, 94.3 ucchritya bāhū duḥkhārtaḥ sasvaraṃ praruroda ha //
MBh, 3, 292, 23.1 rudatī putraśokārtā niśīthe kamalekṣaṇā /
MBh, 3, 296, 43.3 śramārtastad upāgamya saro dṛṣṭvātha vismitaḥ //
MBh, 3, 299, 7.1 ityuktvā duḥkhaśokārtaḥ śucir dharmasutas tadā /
MBh, 4, 1, 2.27 ityuktvā duḥkhaśokārtaḥ śucir dharmasutastadā /
MBh, 4, 3, 1.7 so 'yam ārtaśca śāntaśca kiṃ nu rocayitā tviha /
MBh, 4, 8, 2.2 kṛtvā veṣaṃ ca sairandhryāḥ kṛṣṇā vyacarad ārtavat //
MBh, 4, 19, 2.2 āse kālam upāsīnā sarvaṃ duḥkhaṃ kilārtavat //
MBh, 4, 19, 30.2 tataḥ paramaduḥkhārta idaṃ vacanam abravīt //
MBh, 4, 20, 14.2 ārtayaitanmayā bhīma kṛtaṃ bāṣpavimokṣaṇam /
MBh, 4, 33, 7.2 jagāma nagarāyaiva parikrośaṃstadārtavat //
MBh, 4, 36, 38.1 so 'rjunena parāmṛṣṭaḥ paryadevayad ārtavat /
MBh, 4, 36, 42.1 athainam abravīt pārtho bhayārtaṃ naṣṭacetasam /
MBh, 4, 62, 5.3 nāham ārtāñjighāṃsāmi bhṛśam āśvāsayāmi vaḥ //
MBh, 4, 63, 15.1 tam abravīd dharmarājaḥ prahasya virāṭam ārtaṃ kurubhiḥ prataptam /
MBh, 5, 16, 26.2 devāśca sarve nahuṣaṃ bhayārtā na paśyanto gūḍharūpāścaranti //
MBh, 5, 17, 8.1 śramārtāstu vahantastaṃ nahuṣaṃ pāpakāriṇam /
MBh, 5, 29, 6.2 tatreha vai dṛṣṭaphalaṃ tu karma pītvodakaṃ śāmyati tṛṣṇayārtaḥ //
MBh, 5, 37, 32.2 niṣṭhūriṇaṃ kṛtavairaṃ kṛtaghnam etān bhṛśārto 'pi na jātu yācet //
MBh, 5, 39, 48.1 duḥkhārteṣu pramatteṣu nāstikeṣvalaseṣu ca /
MBh, 5, 47, 19.1 hatapravīraṃ vimukhaṃ bhayārtaṃ parāṅmukhaṃ prāyaśo 'dhṛṣṭayodham /
MBh, 5, 47, 56.2 hatāśvavīrāgryanarendranāgaṃ pipāsitaṃ śrāntapatraṃ bhayārtam //
MBh, 5, 47, 57.1 ārtasvaraṃ hanyamānaṃ hataṃ ca vikīrṇakeśāsthikapālasaṃgham /
MBh, 5, 51, 16.1 api sā rathaghoṣeṇa bhayārtā savyasācinaḥ /
MBh, 5, 56, 54.2 bhayārtānāṃ paritrātā saṃyugeṣu na saṃśayaḥ //
MBh, 5, 73, 7.1 ekānte niṣṭanañ śeṣe bhārārta iva durbalaḥ /
MBh, 5, 81, 45.2 tathā putrādhibhir gāḍham ārtā hyānartasatkṛtā //
MBh, 5, 88, 54.1 sā śokārtā ca hṛṣṭā ca dṛṣṭvā govindam āgatam /
MBh, 5, 102, 14.3 bhakṣito vainateyena duḥkhārtāstena vai vayam //
MBh, 5, 103, 22.2 nipapāta sa bhārārto vihvalo naṣṭacetanaḥ //
MBh, 5, 107, 16.1 atrāhaṃ gālava purā kṣudhārtaḥ paricintayan /
MBh, 5, 142, 10.2 aniṣṭanantī duḥkhārtā manasā vimamarśa ha //
MBh, 5, 142, 29.1 atiṣṭhat sūryatāpārtā karṇasyottaravāsasi /
MBh, 5, 159, 5.1 ārtaṃ vātātmajaṃ dṛṣṭvā krodhenābhihataṃ bhṛśam /
MBh, 5, 173, 12.1 ārtāṃ tām āha sa muniḥ śaikhāvatyo mahātapāḥ /
MBh, 5, 174, 20.1 abravīd vepamānaśca kanyām ārtāṃ suduḥkhitaḥ /
MBh, 6, 2, 3.2 śocantam ārtaṃ dhyāyantaṃ putrāṇām anayaṃ tadā //
MBh, 6, BhaGī 7, 16.2 ārto jijñāsurarthārthī jñānī ca bharatarṣabha //
MBh, 6, 44, 42.1 apare kliśyamānāstu vraṇārtāḥ śarapīḍitāḥ /
MBh, 6, 45, 6.2 kecid ārtasvaraṃ cakrur nāgā marmaṇi tāḍitāḥ //
MBh, 6, 45, 41.2 bhīmam ārtasvaraṃ kṛtvā papāta ca mamāra ca //
MBh, 6, 46, 26.1 śokārtaṃ pāṇḍavaṃ jñātvā duḥkhena hatacetasam /
MBh, 6, 55, 39.2 dadṛśe pāṇḍuputrasya sainyam ārtasvaraṃ tadā //
MBh, 6, 55, 45.2 bhayārtāḥ saṃpraṇaśyanti siṃhaṃ kṣudramṛgā iva //
MBh, 6, 56, 19.2 ārtasvaraṃ sādipadātiyūnāṃ viṣāṇagātrāvaratāḍitānām //
MBh, 6, 60, 55.1 sampīḍyamānastair nāgair vedanārtaḥ śarāturaḥ /
MBh, 6, 67, 9.2 teṣām ārtāyanam abhūd bhīṣmaḥ śaṃtanavo raṇe //
MBh, 6, 73, 33.2 pādātā dantinaścaiva cakrur ārtasvaraṃ mahat //
MBh, 6, 96, 20.2 cakrur ārtasvaraṃ ghoraṃ parjanyaninadopamam //
MBh, 6, 98, 33.2 ārtanādaṃ raṇe cakrur garjanto jaladā iva //
MBh, 6, 102, 29.2 dadṛśe pāṇḍuputrasya sainyam ārtasvaraṃ tadā //
MBh, 6, 102, 65.1 tata enam uvācārtaḥ krodhaparyākulekṣaṇam /
MBh, 6, 112, 100.1 uṣṇārto hi naro yadvajjaladhārāḥ pratīcchati /
MBh, 6, 112, 114.1 te śarārtā mahārāja viprakīrṇarathadhvajāḥ /
MBh, 6, 113, 10.1 petur ārtasvaraṃ kṛtvā tatra tatra mahāgajāḥ /
MBh, 6, 114, 77.2 dvādaśaite janapadāḥ śarārtā vraṇapīḍitāḥ /
MBh, 6, 115, 13.1 ayaṃ pitaram ājñāya kāmārtaṃ śaṃtanuṃ purā /
MBh, 7, 1, 47.2 saṃbhrāntānāṃ tadārtānāṃ trastānāṃ trāṇam icchatām //
MBh, 7, 2, 13.1 hatapradhānaṃ tvidam ārtarūpaṃ parair hatotsāham anātham adya vai /
MBh, 7, 3, 8.1 avatīrya rathād ārto bāṣpavyākulitākṣaram /
MBh, 7, 19, 44.2 cakrur ārtasvaraṃ ghoram utpātajaladā iva //
MBh, 7, 19, 49.2 petur ārtasvaraṃ kṛtvā tadā viśasane gajāḥ //
MBh, 7, 28, 39.2 nadann ārtasvaraṃ prāṇān utsasarja mahādvipaḥ //
MBh, 7, 31, 38.2 śarārtā na juhur droṇaṃ pāñcālāḥ pāṇḍavaiḥ saha //
MBh, 7, 31, 47.1 kecid ārtasvaraṃ cakrur vinedur apare punaḥ /
MBh, 7, 50, 53.1 raṇe vinihataṃ śrutvā śokārtā vai vinaṃkṣyati /
MBh, 7, 50, 53.3 draupadī caiva duḥkhārte te ca vakṣyāmi kiṃ nvaham //
MBh, 7, 53, 8.1 abhimanyuvadhaṃ śrutvā dhruvam ārto dhanaṃjayaḥ /
MBh, 7, 53, 18.1 tam ārtam abhisamprekṣya rājā kila sa saindhavaḥ /
MBh, 7, 54, 1.2 tāṃ niśāṃ duḥkhaśokārtau śvasantāviva coragau /
MBh, 7, 54, 11.2 bhaginīṃ putraśokārtām āśvāsayata duḥkhitām //
MBh, 7, 55, 1.3 subhadrā putraśokārtā vilalāpa suduḥkhitā //
MBh, 7, 56, 18.1 arjunena pratijñātam ārtena hatabandhunā /
MBh, 7, 61, 10.1 tad adya hīnapuṇyo 'ham ārtasvaranināditam /
MBh, 7, 65, 21.1 yantrabaddhā vikavacā vraṇārtā rudhirokṣitāḥ /
MBh, 7, 67, 4.1 vidrutāni ca sainyāni śarārtāni samantataḥ /
MBh, 7, 69, 18.2 mama cārtapralāpānāṃ mā krudhaḥ pāhi saindhavam //
MBh, 7, 75, 34.2 śarārtāśca raṇe yodhā na kṛṣṇau śekur īkṣitum //
MBh, 7, 90, 2.3 ārtapralāpāṃśca bahūnmanujādhipasattama //
MBh, 7, 91, 49.2 ghoram ārtasvaraṃ kṛtvā vidudrāva mahāgajaḥ //
MBh, 7, 108, 39.2 rudann ārtastava sutaṃ karṇaścakre pradakṣiṇam //
MBh, 7, 126, 5.2 muhūrtam iva tu dhyātvā bhṛśam ārto 'bhyabhāṣata //
MBh, 7, 131, 123.2 yodhārtaravanirghoṣāṃ kṣatajormisamākulām //
MBh, 7, 154, 31.2 dauryodhanaṃ tad balam ārtarūpam āvartamānaṃ dadṛśe bhramantam //
MBh, 7, 162, 16.1 ārtanādasvanavatīṃ patākāvastraphenilām /
MBh, 7, 162, 21.1 tāvevāstāṃ nilayanaṃ tāvārtāyanam eva ca /
MBh, 7, 165, 69.2 ārtasvareṇa mahatā putraṃ te paryavārayan //
MBh, 7, 167, 14.2 śarārtair vidrutair nāgair hṛtāḥ kecid diśo daśa //
MBh, 7, 171, 44.2 saṃbhrāntarūpam ārtaṃ ca śaravarṣaparikṣatam //
MBh, 8, 1, 2.2 paryupāsanta śokārtās tataḥ śāradvatīsutam //
MBh, 8, 1, 33.2 sudīrgham abhiniḥśvasya duḥkhārta idam abravīt //
MBh, 8, 2, 2.2 aprekṣamāṇāḥ śokārtā nābhyabhāṣan parasparam //
MBh, 8, 2, 6.1 tathārtaṃ stimitaṃ dṛṣṭvā gatasattvam iva sthitam /
MBh, 8, 3, 2.2 ārtanādo mahān āsīt strīṇāṃ bharatasattama //
MBh, 8, 13, 15.1 sa vedanārto 'mbudanisvano nadaṃś calan bhraman praskhalito ''turo dravan /
MBh, 8, 17, 73.2 avālīyanta rājendra vedanārtāḥ śarārditāḥ //
MBh, 8, 18, 15.2 apākrametāṃ yuddhārtau prekṣamāṇau parasparam //
MBh, 8, 19, 54.2 cakrur ārtasvaraṃ ghoraṃ vyadravanta diśo daśa //
MBh, 8, 22, 14.3 apy adrākṣata taṃ yūyaṃ śītārtā iva bhāskaram //
MBh, 8, 27, 97.1 sāraṅga iva gharmārtaḥ kāmaṃ vilapa śuṣya ca /
MBh, 8, 28, 47.1 sa pakṣābhyāṃ spṛśann ārtas tuṇḍena jalam arṇave /
MBh, 8, 36, 18.1 apare prādravan nāgāḥ śalyārtā vraṇapīḍitāḥ /
MBh, 8, 43, 27.2 ārtanādān vikurvāṇā vidravanti diśo daśa //
MBh, 8, 45, 42.3 ārtanādo mahāṃs tatra pretānām iva saṃplave //
MBh, 8, 48, 12.2 na saṃnatiṃ praimi suyodhanasya na tvā jānāmy ādhirather bhayārtam //
MBh, 8, 53, 6.2 gāndhārarājaṃ sahadevaḥ kṣudhārto maharṣabhaṃ siṃha ivābhyadhāvat //
MBh, 8, 53, 11.1 suṣeṇaśīrṣaṃ patitaṃ pṛthivyāṃ vilokya karṇo 'tha tadārtarūpaḥ /
MBh, 8, 59, 30.1 tataḥ kurūṇām abhavad ārtanādo mahāmṛdhe /
MBh, 8, 60, 28.2 paraspareṇābhihatāś ca caskhalur vinedur ārtā vyasavo 'patanta ca //
MBh, 8, 61, 4.2 vidhvastavarmābharaṇāmbarasrag viceṣṭamāno bhṛśavedanārtaḥ //
MBh, 8, 62, 32.1 nakulam atha viditvā chinnabāṇāsanāsiṃ viratham ariśarārtaṃ karṇaputrāstrabhagnam /
MBh, 8, 68, 2.2 duryodhano 'śrupratipūrṇanetro muhur muhur nyaśvasad ārtarūpaḥ //
MBh, 8, 68, 7.2 duryodhanasyāntikam etya śīghraṃ sambhāṣya duḥkhārtam uvāca vākyam //
MBh, 8, 68, 13.2 duryodhano dīnamanā visaṃjñaḥ punaḥ punar nyaśvasad ārtarūpaḥ //
MBh, 8, 68, 14.1 taṃ dhyānamūkaṃ kṛpaṇaṃ bhṛśārtam ārtāyanir dīnam uvāca vākyam /
MBh, 8, 68, 32.2 hā karṇa hā karṇa iti bruvāṇa ārto visaṃjño bhṛśam aśrunetraḥ //
MBh, 9, 1, 19.2 ārtanādaṃ mahaccakre śrutvā vinihataṃ nṛpam //
MBh, 9, 4, 32.1 kṛpaṇaṃ vilapann ārto jarayābhipariplutaḥ /
MBh, 9, 8, 35.2 krośadbhir bāndhavaiścānye bhayārtā na nivartire //
MBh, 9, 10, 23.1 dviradās turagāścārtāḥ pattayo rathinastathā /
MBh, 9, 16, 10.1 tato raṇe tāvakānāṃ rathaughāḥ samīkṣya madrādhipatiṃ śarārtam /
MBh, 9, 24, 31.2 petur ārtasvaraṃ kṛtvā chinnapakṣā ivādrayaḥ //
MBh, 9, 30, 51.2 ārtapralāpānmā tāta salilasthaḥ prabhāṣathāḥ /
MBh, 9, 35, 26.2 ārtanādaṃ tataścakre tau tu śuśruvatur munī //
MBh, 9, 38, 13.1 sa pūtinā visravatā vedanārto mahāmuniḥ /
MBh, 9, 50, 35.2 vṛttyarthaṃ prādravan rājan kṣudhārtāḥ sarvatodiśam //
MBh, 9, 55, 5.2 evam uktvā sa duḥkhārto virarāma janādhipaḥ //
MBh, 9, 58, 24.1 evam uktvā suduḥkhārto niśaśvāsa sa pārthivaḥ /
MBh, 9, 59, 4.2 kurvann ārtasvaraṃ ghoraṃ dhig dhig bhīmetyuvāca ha //
MBh, 9, 60, 36.1 punaśca patite cakre vyasanārtaḥ parājitaḥ /
MBh, 9, 60, 54.1 hatāṃścādharmataḥ śrutvā śokārtāḥ śuśucur hi te /
MBh, 9, 63, 17.2 tau hi saṃjaya duḥkhārtau vijñāpyau vacanānmama //
MBh, 9, 63, 35.2 rorūyamāṇā duḥkhārtā duḥśalā sā bhaviṣyati //
MBh, 9, 63, 43.2 dhyātvā ca suciraṃ kālaṃ jagmur ārtā yathāgatam //
MBh, 10, 1, 52.1 nidrārtam ardharātre ca tathā naṣṭapraṇāyakam /
MBh, 10, 8, 1.3 kaccit kṛpaśca bhojaśca bhayārtau na nyavartatām //
MBh, 10, 8, 82.2 nidrārtāśca bhayārtāśca vyadhāvanta tatastataḥ //
MBh, 10, 8, 82.2 nidrārtāśca bhayārtāśca vyadhāvanta tatastataḥ //
MBh, 10, 8, 89.1 teṣām ārtasvaraṃ śrutvā vitrastā gajavājinaḥ /
MBh, 10, 9, 6.2 hataśiṣṭāstrayo vīrāḥ śokārtāḥ paryavārayan /
MBh, 10, 9, 57.2 pratyūṣakāle śokārtaḥ prādhāvaṃ nagaraṃ prati //
MBh, 10, 9, 58.1 tava putre gate svargaṃ śokārtasya mamānagha /
MBh, 10, 10, 26.1 ityevam ārtaḥ paridevayan sa rājā kurūṇāṃ nakulaṃ babhāṣe /
MBh, 10, 10, 30.1 sa tāṃstu dṛṣṭvā bhṛśam ārtarūpo yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ /
MBh, 10, 11, 4.2 nakulaḥ kṛṣṇayā sārdham upāyāt paramārtayā //
MBh, 10, 11, 6.2 kṛṣṇā rājānam āsādya śokārtā nyapatad bhuvi //
MBh, 10, 15, 9.2 paramavyasanārto 'pi nārjuno 'straṃ vyamuñcata //
MBh, 10, 15, 13.1 uttamavyasanārtena prāṇatrāṇam abhīpsunā /
MBh, 10, 16, 23.2 dadṛśur draupadīṃ kṛṣṇām ārtām ārtatarāḥ svayam //
MBh, 10, 16, 36.1 uttasthau putraśokārtā tataḥ kṛṣṇā manasvinī /
MBh, 11, 1, 22.3 sṛñjaye putraśokārte yad ūcur munayaḥ purā //
MBh, 11, 9, 5.1 gāndhārī caiva śokārtā bhartur vacanacoditā /
MBh, 11, 9, 12.2 śokārtānyadravan rājan kiśorīṇām ivāṅgane //
MBh, 11, 9, 19.1 tāsāṃ vikrośamānānām ārtānāṃ kurusaṃkṣaye /
MBh, 11, 10, 5.2 gāndhārīṃ putraśokārtām idaṃ vacanam abravīt //
MBh, 11, 10, 22.2 bhayārtāḥ pāṇḍuputrāṇām āgaskṛtvā mahātmanām //
MBh, 11, 11, 2.1 so 'bhyayāt putraśokārtaḥ putraśokapariplutam /
MBh, 11, 11, 4.1 tam anvagāt suduḥkhārtā draupadī śokakarśitā /
MBh, 11, 11, 5.2 kurarīṇām ivārtānāṃ krośantīnāṃ dadarśa ha //
MBh, 11, 11, 6.2 ūrdhvabāhubhir ārtābhir bruvatībhiḥ priyāpriye //
MBh, 11, 11, 12.2 aprīyamāṇaḥ śokārtaḥ pāṇḍavaṃ pariṣasvaje //
MBh, 11, 13, 2.2 gāndhārī putraśokārtā śaptum aicchad aninditā //
MBh, 11, 15, 12.2 anvaśocanta duḥkhārtā draupadīṃ ca hatātmajām /
MBh, 11, 15, 15.2 abhyagacchata gāndhārīm ārtām ārtatarā svayam //
MBh, 11, 15, 16.2 maivaṃ putrīti śokārtā paśya mām api duḥkhitām //
MBh, 11, 16, 14.1 adṛṣṭapūrvaṃ paśyantyo duḥkhārtā bharatastriyaḥ /
MBh, 11, 16, 42.1 tān imāḥ paridevanti duḥkhārtāḥ paramāṅganāḥ /
MBh, 11, 16, 59.3 evam ārtā vilapatī dadarśa nihataṃ sutam //
MBh, 11, 17, 3.2 hā hā putreti śokārtā vilalāpākulendriyā //
MBh, 11, 18, 4.2 śokenārtā vighūrṇantyo mattā iva carantyuta //
MBh, 11, 18, 9.2 āśritāḥ śramamohārtāḥ sthitāḥ paśya mahābala //
MBh, 11, 20, 4.2 ārtā bālā patiṃ vīraṃ śocyā śocatyaninditā //
MBh, 11, 20, 13.2 evaṃ vilapatīm ārtāṃ na hi mām abhibhāṣase //
MBh, 11, 20, 14.2 pitṝnmāṃ caiva duḥkhārtāṃ vihāya kva gamiṣyasi //
MBh, 11, 20, 28.1 uttarām apakṛṣyainām ārtām ārtatarāḥ svayam /
MBh, 11, 21, 12.2 karṇaṃ mahābāhum adīnasattvaṃ suṣeṇamātā rudatī bhṛśārtā //
MBh, 11, 23, 35.1 tāṃ paśya rudatīm ārtāṃ muktakeśīm adhomukhīm /
MBh, 12, 13, 12.2 duḥkhapralāpān ārtasya tasmānme kṣantum arhasi //
MBh, 12, 24, 20.1 sa gatvā bhrātaraṃ śaṅkham ārtarūpo 'bravīd idam /
MBh, 12, 26, 13.2 gītaṃ rājñā senajitā duḥkhārtena yudhiṣṭhira //
MBh, 12, 29, 12.2 sṛñjayaṃ putraśokārtaṃ yathāyaṃ prāha nāradaḥ //
MBh, 12, 30, 18.2 kāmārtaṃ nāradaṃ kruddhaḥ śaśāpainaṃ tato bhṛśam //
MBh, 12, 31, 35.1 dhātryāstu ninadaṃ śrutvā rudatyāḥ paramārtavat /
MBh, 12, 38, 22.2 parjanyam iva gharmārtā āśaṃsānā upāsate //
MBh, 12, 67, 20.1 sahitāstāstadā jagmur asukhārtāḥ pitāmaham /
MBh, 12, 68, 27.2 bhayārtaṃ vidravet sarvaṃ yadi rājā na pālayet //
MBh, 12, 94, 31.2 sa vai vyasanam āsādya gādham ārto na vindati //
MBh, 12, 100, 16.2 ato bhayārtāḥ praṇipatya bhūyaḥ kṛtvāñjalīn upatiṣṭhanti śūrān //
MBh, 12, 104, 49.1 ārtir ārte priye prītir etāvanmitralakṣaṇam /
MBh, 12, 105, 10.1 imām avasthāṃ samprāptaṃ dīnam ārtaṃ śriyaścyutam /
MBh, 12, 115, 18.1 pratyucyamānastu hi bhūya ebhir niśāmya mā bhūstvam athārtarūpaḥ /
MBh, 12, 116, 18.1 yasya nārto janapadaḥ saṃnikarṣagataḥ sadā /
MBh, 12, 118, 19.2 ārtahastaprado nityam āptaṃmanyo naye rataḥ //
MBh, 12, 125, 21.1 taṃ kārmukadharaṃ dṛṣṭvā śramārtaṃ kṣudhitaṃ tadā /
MBh, 12, 137, 62.1 yastu śocati duḥkhārtaḥ sa kathaṃ vaktum utsahet /
MBh, 12, 139, 57.2 kṣudhārtaḥ pratyuvācedaṃ punar eva mahāmuniḥ //
MBh, 12, 139, 65.3 kṣudhārtaścāham agatir nirāśaḥ śvamāṃse cāsmin ṣaḍrasān sādhu manye //
MBh, 12, 141, 19.2 śītārtastad vanaṃ sarvam ākulenāntarātmanā //
MBh, 12, 141, 22.2 bhayārtāśca kṣudhārtāśca babhramuḥ sahitā vane //
MBh, 12, 141, 22.2 bhayārtāśca kṣudhārtāśca babhramuḥ sahitā vane //
MBh, 12, 142, 6.2 sā hi śrāntaṃ kṣudhārtaṃ ca jānīte māṃ tapasvinī //
MBh, 12, 142, 9.2 nāsti bhāryāsamaṃ kiṃcinnarasyārtasya bheṣajam //
MBh, 12, 142, 11.1 evaṃ vilapatastasya dvijasyārtasya tatra vai /
MBh, 12, 142, 13.1 iti saṃcintya duḥkhārtā bhartāraṃ duḥkhitaṃ tadā /
MBh, 12, 142, 15.2 śītārtaśca kṣudhārtaśca pūjām asmai prayojaya //
MBh, 12, 142, 15.2 śītārtaśca kṣudhārtaśca pūjām asmai prayojaya //
MBh, 12, 145, 4.3 pipāsārto 'pi tad dṛṣṭvā tṛptaḥ syānnātra saṃśayaḥ //
MBh, 12, 149, 65.2 ityuktāḥ saṃnyavartanta śokārtāḥ putravatsalāḥ /
MBh, 12, 150, 3.1 tatra sma mattā mātaṅgā dharmārtāḥ śramakarśitāḥ /
MBh, 12, 150, 16.2 gharmārtāstvāṃ samāsādya sukhaṃ vindanti śalmale //
MBh, 12, 162, 47.2 pratyuvāca tato rājan viniścitya tadārtavat //
MBh, 12, 166, 15.2 ārtanādaśca sumahān abhūt tasya niveśane //
MBh, 12, 173, 6.1 ārtaḥ sa patitaḥ kruddhastyaktvātmānam athābravīt /
MBh, 12, 202, 10.1 pṛthivīṃ cārtarūpāṃ te samapaśyan divaukasaḥ /
MBh, 12, 202, 10.3 bhārārtām apakṛṣṭāṃ ca duḥkhitāṃ saṃnimajjatīm //
MBh, 12, 221, 40.1 viṣaṇṇaṃ trastam udvignaṃ bhayārtaṃ vyādhipīḍitam /
MBh, 12, 221, 40.2 hṛtasvaṃ vyasanārtaṃ ca nityam āśvāsayanti te //
MBh, 12, 232, 31.1 vedanārtāḥ prajā dṛṣṭvā samaloṣṭāśmakāñcanaḥ /
MBh, 12, 249, 4.1 iyaṃ hi māṃ sadā devī bhārārtā samacodayat /
MBh, 12, 258, 24.3 mātā dehāraṇiḥ puṃsāṃ sarvasyārtasya nirvṛtiḥ //
MBh, 12, 281, 6.2 śaktito 'tithaye dattvā kṣudhārtāyāśnute phalam //
MBh, 12, 309, 31.2 paraśuvanaśayo nipatito vasati ca mahāniraye bhṛśārtaḥ //
MBh, 12, 316, 56.1 ajasram eva mohārto duḥkheṣu sukhasaṃjñitaḥ /
MBh, 12, 318, 33.1 ke vā bhuvi cikitsante rogārtānmṛgapakṣiṇaḥ /
MBh, 12, 318, 33.2 śvāpadāni daridrāṃśca prāyo nārtā bhavanti te //
MBh, 12, 326, 118.1 mucyed ārtastathā rogācchrutvemām āditaḥ kathām /
MBh, 12, 329, 33.1 atha śacī duḥkhaśokārtā bhartṛdarśanalālasā nahuṣabhayagṛhītā bṛhaspatim upāgacchat /
MBh, 12, 329, 35.3 naṣṭaṃ hi mām iyam anviṣyopāgamad duḥkhārteti /
MBh, 12, 344, 2.2 tṛṣitasya ca pānīyaṃ kṣudhārtasya ca bhojanam //
MBh, 13, 12, 18.1 aṭavyāṃ ca sughorāyāṃ tṛṣṇārto naṣṭacetanaḥ /
MBh, 13, 14, 25.1 tam artham āvedya yad abravīnmāṃ vidyādharendrasya sutā bhṛśārtā /
MBh, 13, 18, 10.1 pitṛvipravadhenāham ārto vai pāṇḍavāgraja /
MBh, 13, 20, 54.2 upagūha ca māṃ vipra kāmārtāhaṃ bhṛśaṃ tvayi //
MBh, 13, 24, 52.1 taskarebhyaḥ parebhyo vā ye bhayārtā yudhiṣṭhira /
MBh, 13, 25, 7.1 gokulasya tṛṣārtasya jalārthe vasudhādhipa /
MBh, 13, 30, 8.2 kiṃ māṃ tudasi duḥkhārtaṃ mṛtaṃ mārayase ca mām /
MBh, 13, 94, 10.2 apacanta tadā sthālyāṃ kṣudhārtāḥ kila bhārata //
MBh, 13, 95, 22.2 sarva eva kṣudhārtāḥ sma na cānyat kiṃcid asti naḥ /
MBh, 13, 95, 55.2 kṣudhārtāḥ supariśrāntāḥ śapathāyopacakramuḥ //
MBh, 13, 96, 14.1 tam āhur ārtā ṛṣayo maharṣiṃ na te vayaṃ puṣkaraṃ corayāmaḥ /
MBh, 13, 109, 51.1 anārto vyādhirahito gacched anaśanaṃ tu yaḥ /
MBh, 13, 109, 53.1 ārto vā vyādhito vāpi gacched anaśanaṃ tu yaḥ /
MBh, 13, 128, 52.1 ārtahastaprado rājā pretya ceha mahīyate /
MBh, 13, 131, 36.1 ārtahastaprado nityaṃ prajā dharmeṇa pālayan /
MBh, 13, 133, 45.1 jātyandhāścāpare deva rogārtāścāpare tathā /
MBh, 13, 133, 50.2 rogārtāste bhavantīha narā duṣkṛtakarmiṇaḥ //
MBh, 13, 142, 3.2 śokārtāśca mahātmānaṃ brahmāṇaṃ śaraṇaṃ yayuḥ //
MBh, 14, 1, 4.1 tam ārtaṃ patitaṃ bhūmau niśvasantaṃ punaḥ punaḥ /
MBh, 14, 16, 37.2 lokatantraṃ parityaktaṃ duḥkhārtena bhṛśaṃ mayā /
MBh, 14, 31, 8.2 tṛṣṇārta iva nimnāni dhāvamāno na budhyate //
MBh, 14, 39, 13.2 adhvagāḥ paritapyeraṃstṛṣṇārtā duḥkhabhāginaḥ //
MBh, 14, 55, 11.2 dṛṣṭvā tāṃ vayaso 'vasthāṃ rurodārtasvaraṃ tadā //
MBh, 14, 60, 24.2 duḥkhārtātho pṛthāṃ prāpya kurarīva nanāda ha //
MBh, 14, 60, 26.2 bhujābhyāṃ parigṛhyaināṃ cukruśuḥ paramārtavat //
MBh, 14, 60, 31.2 śrutvā pṛthā suduḥkhārtā śanair vākyam athābravīt //
MBh, 14, 61, 8.2 nābhuṅkta patiśokārtā tad abhūt karuṇaṃ mahat /
MBh, 14, 64, 20.2 kṛcchrād draviṇabhārārtā harṣayantī kurūdvahān //
MBh, 14, 65, 27.2 ucchritya bāhū duḥkhārtā tāścānyāḥ prāpatan bhuvi //
MBh, 14, 66, 1.3 dṛṣṭvā cukrośa duḥkhārtā vacanaṃ cedam abravīt //
MBh, 14, 67, 2.2 hlādayāmāsa sa vibhur gharmārtaṃ salilair iva //
MBh, 14, 68, 2.2 cukrośa kuntī duḥkhārtā sarvāśca bharatastriyaḥ //
MBh, 14, 68, 3.2 aprekṣaṇīyam abhavad ārtasvaranināditam //
MBh, 14, 68, 11.2 ārtām upaplutāṃ dīnāṃ nimagnāṃ śokasāgare //
MBh, 14, 68, 12.2 māṃ ca paśya suduḥkhārtāṃ vyādhaviddhāṃ mṛgīm iva //
MBh, 14, 76, 29.1 tasya śabdena vitresur bhayārtāśca vidudruvuḥ /
MBh, 14, 76, 29.2 mumucuścāśru śokārtāḥ suṣupuścāpi saindhavāḥ //
MBh, 14, 77, 23.2 sā dhanaṃjayam āsādya mumocārtasvaraṃ tadā /
MBh, 14, 77, 27.1 pitṛśokābhisaṃtapto viṣādārto 'sya vai pitā /
MBh, 14, 77, 28.3 pituśca mṛtyuduḥkhārto 'jahāt prāṇān dhanaṃjaya //
MBh, 14, 77, 29.2 viṣādārtaḥ papātorvyāṃ mamāra ca mamātmajaḥ //
MBh, 14, 77, 31.1 ityuktvārtasvaraṃ sā tu mumoca dhṛtarāṣṭrajā /
MBh, 14, 77, 39.3 provāca duḥkhaśokārtaḥ kṣatradharmaṃ vigarhayan //
MBh, 14, 78, 35.2 mahīṃ jagāma mohārtastato rājan dhanaṃjayaḥ //
MBh, 14, 93, 7.2 uṣṇārtaśca kṣudhārtaśca sa viprastapasi sthitaḥ /
MBh, 14, 93, 7.2 uṣṇārtaśca kṣudhārtaśca sa viprastapasi sthitaḥ /
MBh, 14, 93, 14.2 kuṭīṃ praveśayāmāsuḥ kṣudhārtam atithiṃ tadā //
MBh, 14, 93, 20.1 jānan vṛddhāṃ kṣudhārtāṃ ca śrāntāṃ glānāṃ tapasvinīm /
MBh, 14, 93, 27.1 jarāparigato vṛddhaḥ kṣudhārto durbalo bhṛśam /
MBh, 14, 93, 49.1 bālā kṣudhārtā nārī ca rakṣyā tvaṃ satataṃ mayā /
MBh, 15, 6, 2.1 yo 'haṃ bhavantaṃ duḥkhārtam upavāsakṛśaṃ nṛpa /
MBh, 15, 7, 13.2 sarveṣām avarodhānām ārtanādo mahān abhūt //
MBh, 15, 14, 8.2 gāndhārī putraśokārtā tulyaṃ yācati vo mayā //
MBh, 15, 21, 13.2 mahāvanaṃ gacchati kauravendre śokenārtā rājamārgaṃ prapeduḥ //
MBh, 15, 24, 15.2 kuntyā hīnāḥ suduḥkhārtā vatsā iva vinākṛtāḥ //
MBh, 15, 37, 9.2 bhartṛvyasanaśokārtā na śete vasatīḥ prabho //
MBh, 15, 45, 40.1 antaḥpurāṇāṃ ca tadā mahān ārtasvaro 'bhavat /
MBh, 15, 46, 19.2 pāṇḍavāḥ pañca duḥkhārtā bhūtānīva yugakṣaye //
MBh, 16, 3, 19.2 yad anuvyājahārārtā tad idaṃ samupāgatam //
MBh, 16, 5, 21.1 matvātmānam aparāddhaṃ sa tasya jagrāha pādau śirasā cārtarūpaḥ /
MBh, 16, 7, 2.2 ārtasyārtataraḥ pārthaḥ pādau jagrāha bhārata //
MBh, 17, 1, 7.2 duḥkhārtaścābravīd rājā subhadrāṃ pāṇḍavāgrajaḥ //
MBh, 17, 2, 12.2 ārto bandhupriyaḥ śūro nakulo nipapāta ha //
Manusmṛti
ManuS, 2, 161.1 nāruṃtudaḥ syād ārto 'pi na paradrohakarmadhīḥ /
ManuS, 2, 225.2 nārtenāpy avamantavyā brāhmaṇena viśeṣataḥ //
ManuS, 4, 236.2 nārto 'py apavaded viprān na dattvā parikīrtayet //
ManuS, 6, 16.2 na grāmajātāny ārto 'pi mūlāṇi ca phalāni ca //
ManuS, 7, 93.1 nāyudhavyasanaprāptaṃ nārtaṃ nātiparikṣatam /
ManuS, 8, 64.2 na dṛṣṭadoṣāḥ kartavyā na vyādhyārtā na dūṣitāḥ //
ManuS, 8, 67.1 nārto na matto nonmatto na kṣuttṛṣṇopapīḍitaḥ /
ManuS, 8, 67.2 na śramārto na kāmārto na kruddho nāpi taskaraḥ //
ManuS, 8, 67.2 na śramārto na kāmārto na kruddho nāpi taskaraḥ //
ManuS, 8, 163.1 mattonmattārtādhyadhīnair bālena sthavireṇa vā /
ManuS, 8, 215.1 bhṛto nārto na kuryād yo darpāt karma yathoditam /
ManuS, 8, 216.1 ārtas tu kuryāt svasthaḥ san yathābhāṣitam āditaḥ /
ManuS, 8, 217.1 yathoktam ārtaḥ sustho vā yas tat karma na kārayet /
ManuS, 8, 313.1 yaḥ kṣipto marṣayaty ārtais tena svarge mahīyate /
ManuS, 8, 395.1 śrotriyaṃ vyādhitārtau ca bālavṛddhāv akiṃcanam /
ManuS, 9, 77.1 atikrāmet pramattaṃ yā mattaṃ rogārtam eva vā /
ManuS, 10, 106.1 śvamāṃsam icchan ārto 'ttuṃ dharmādharmavicakṣaṇaḥ /
ManuS, 10, 107.1 bharadvājaḥ kṣudhārtas tu saputro vijane vane /
ManuS, 10, 108.1 kṣudhārtaś cāttum abhyāgād viśvāmitraḥ śvajāghanīm /
ManuS, 11, 36.2 hotā syād agnihotrasya nārto nāsaṃskṛtas tathā //
ManuS, 11, 203.1 vinādbhir apsu vāpy ārtaḥ śārīraṃ saṃniṣevya ca /
Rāmāyaṇa
Rām, Bā, 2, 15.2 śokārtenāsya śakuneḥ kim idaṃ vyāhṛtaṃ mayā //
Rām, Bā, 2, 17.2 śokārtasya pravṛtto me śloko bhavatu nānyathā //
Rām, Bā, 40, 13.2 cukrośa paramārtas tu vadhāt teṣāṃ suduḥkhitaḥ //
Rām, Bā, 57, 22.1 tasya me paramārtasya prasādam abhikāṅkṣataḥ /
Rām, Bā, 61, 17.2 śunaḥśepam uvācārtaṃ kṛtvā rakṣāṃ nirāmayām //
Rām, Ay, 11, 8.1 sa triyāmā tathārtasya candramaṇḍalamaṇḍitā /
Rām, Ay, 11, 9.2 vilalāpārtavad duḥkhaṃ gaganāsaktalocanaḥ //
Rām, Ay, 16, 10.1 sa dīna iva śokārto viṣaṇṇavadanadyutiḥ /
Rām, Ay, 17, 19.1 sā rāghavam upāsīnam asukhārtā sukhocitā /
Rām, Ay, 21, 15.2 uvāca paramārtā tu kausalyā putravatsalā //
Rām, Ay, 21, 24.2 kausalyā putraśokārtā rāmaṃ vacanam abravīt /
Rām, Ay, 30, 22.1 pratīkṣamāṇo 'bhijanaṃ tadārtam anārtarūpaḥ prahasann ivātha /
Rām, Ay, 30, 22.1 pratīkṣamāṇo 'bhijanaṃ tadārtam anārtarūpaḥ prahasann ivātha /
Rām, Ay, 30, 23.1 tat pūrvam aikṣvākasuto mahātmā rāmo gamiṣyan vanam ārtarūpam /
Rām, Ay, 31, 13.2 utpapātāsanāt tūrṇam ārtaḥ strījanasaṃvṛtaḥ //
Rām, Ay, 31, 14.2 tam asamprāpya duḥkhārtaḥ papāta bhuvi mūrchitaḥ //
Rām, Ay, 31, 28.1 atha rāmas tathā śrutvā pitur ārtasya bhāṣitam /
Rām, Ay, 34, 33.1 tāś cāpi sa tathaivārtā mātṝn daśarathātmajaḥ /
Rām, Ay, 35, 17.2 rāmam evābhidudrāva gharmārtaḥ salilaṃ yathā //
Rām, Ay, 36, 1.2 ārtaśabdo hi saṃjajñe strīṇām antaḥpure mahān //
Rām, Ay, 36, 7.2 ruruduś caiva duḥkhārtāḥ sasvaraṃ ca vicukruśuḥ //
Rām, Ay, 36, 8.1 sa tam antaḥpure ghoram ārtaśabdaṃ mahīpatiḥ /
Rām, Ay, 37, 3.2 tadārtaś ca viṣaṇṇaś ca papāta dharaṇītale //
Rām, Ay, 37, 13.1 vilalāpa ca duḥkhārtaḥ priyaṃ putram anusmaran /
Rām, Ay, 37, 20.2 klāntadurbaladuḥkhārtāṃ nātyākīrṇamahāpathām //
Rām, Ay, 37, 28.2 upopaviśyādhikam ārtarūpā viniḥśvasantī vilalāpa kṛcchram //
Rām, Ay, 38, 1.2 kausalyā putraśokārtā tam uvāca mahīpatim //
Rām, Ay, 40, 15.1 evam ārtapralāpāṃs tān vṛddhān pralapato dvijān /
Rām, Ay, 42, 5.2 vyagarhayanta duḥkhārtā vāgbhis totrair iva dvipān //
Rām, Ay, 42, 15.2 iti paurastriyo bhartṝn duḥkhārtās tat tad abruvan //
Rām, Ay, 44, 12.1 tam ārtaḥ sampariṣvajya guho rāghavam abravīt /
Rām, Ay, 45, 23.1 paridevayamānasya duḥkhārtasya mahātmanaḥ /
Rām, Ay, 46, 8.1 ātmānaṃ tv abhyanujñātam avekṣyārtaḥ sa sārathiḥ /
Rām, Ay, 46, 13.2 dṛṣṭvā dūragataṃ rāmaṃ duḥkhārto rurude ciram //
Rām, Ay, 46, 35.1 ārtanādo hi yaḥ paurair muktas tadvipravāsane /
Rām, Ay, 47, 24.2 śete paramaduḥkhārtā patitā śokasāgare //
Rām, Ay, 51, 1.1 kathayitvā suduḥkhārtaḥ sumantreṇa ciraṃ saha /
Rām, Ay, 52, 3.2 aśrupūrṇamukhaṃ dīnam uvāca paramārtavat //
Rām, Ay, 53, 11.2 aham ārtatayā kaṃcid viśeṣaṃ nopalakṣaye //
Rām, Ay, 53, 12.2 ārtasvaraparimlānā viniḥśvasitaniḥsvanā //
Rām, Ay, 55, 1.2 kausalyā rudatī svārtā bhartāram idam abravīt //
Rām, Ay, 56, 11.2 putraśokārtayā tat tu mayā kimapi bhāṣitam //
Rām, Ay, 57, 3.3 kausalyāṃ putraśokārtām idaṃ vacanam abravīt //
Rām, Ay, 58, 32.1 ubhāv api ca śokārtāv anāthau kṛpaṇau vane /
Rām, Ay, 59, 12.2 sarvatas tumulākrandaṃ paritāpārtabāndhavam //
Rām, Ay, 60, 11.2 vyapaninyuḥ suduḥkhārtāṃ kausalyāṃ vyāvahārikāḥ //
Rām, Ay, 60, 19.2 tadā nagaryāṃ naradevasaṃkṣaye babhūvur ārtā na ca śarma lebhire //
Rām, Ay, 66, 18.1 tam ārtaṃ devasaṃkāśaṃ samīkṣya patitaṃ bhuvi /
Rām, Ay, 66, 18.2 utthāpayitvā śokārtaṃ vacanaṃ cedam abravīt //
Rām, Ay, 69, 5.2 paryaṣvajetāṃ duḥkhārtāṃ patitāṃ naṣṭacetanām //
Rām, Ay, 69, 29.2 evam āśvāsayann eva duḥkhārto nipapāta ha //
Rām, Ay, 69, 33.1 evaṃ vilapamānasya duḥkhārtasya mahātmanaḥ /
Rām, Ay, 70, 21.2 ārtānāṃ karuṇaṃ kāle krośantīnāṃ sahasraśaḥ //
Rām, Ay, 72, 24.2 niḥśvasantī suduḥkhārtā kṛpaṇaṃ vilalāpa ca //
Rām, Ay, 72, 25.2 śanaiḥ samāśvāsayad ārtarūpāṃ krauñcīṃ vilagnām iva vīkṣamāṇām //
Rām, Ay, 90, 20.2 mayā paśyet suduḥkhārtā hastibhagnam iva drumam //
Rām, Ay, 93, 29.1 dṛṣṭvā ca vilalāpārto bāṣpasaṃdigdhayā girā /
Rām, Ay, 95, 30.2 nyasya rāmaḥ suduḥkhārto rudan vacanam abravīt //
Rām, Ay, 96, 7.1 taṃ bhūmau pitur ārtena nyastaṃ rāmeṇa vīkṣya sā /
Rām, Ay, 96, 13.1 evam ārtāṃ sapatnyas tā jagmur āśvāsya tāṃ tadā /
Rām, Ay, 96, 14.2 ārtā mumucur aśrūṇi sasvaraṃ śokakarśitāḥ //
Rām, Ay, 96, 20.1 tāṃ pariṣvajya duḥkhārtāṃ mātā duhitaraṃ yathā /
Rām, Ay, 96, 24.1 bruvantyām evam ārtāyāṃ jananyāṃ bharatāgrajaḥ /
Rām, Ay, 106, 9.1 goṣṭhamadhye sthitām ārtām acarantīṃ navaṃ tṛṇam /
Rām, Ār, 8, 22.2 dhanuṣā kāryam etāvad ārtānām abhirakṣaṇam //
Rām, Ār, 9, 3.2 kṣatriyair dhāryate cāpo nārtaśabdo bhaved iti //
Rām, Ār, 9, 4.1 te cārtā daṇḍakāraṇye munayaḥ saṃśitavratāḥ /
Rām, Ār, 19, 24.3 papāta punar evārtā saniryāseva vallarī //
Rām, Ār, 24, 21.2 bhīmam ārtasvaraṃ cakrur bhidyamānā niśācarāḥ //
Rām, Ār, 34, 1.2 ārto 'smi mama cārtasya bhavān hi paramā gatiḥ //
Rām, Ār, 34, 1.2 ārto 'smi mama cārtasya bhavān hi paramā gatiḥ //
Rām, Ār, 43, 1.1 ārtasvaraṃ tu taṃ bhartur vijñāya sadṛśaṃ vane /
Rām, Ār, 43, 2.2 krośataḥ paramārtasya śrutaḥ śabdo mayā bhṛśam //
Rām, Ār, 43, 36.1 tām ārtarūpāṃ vimanā rudantīṃ saumitrir ālokya viśālanetrām /
Rām, Ār, 46, 5.1 madbhayārtaḥ parityajya svam adhiṣṭhānam ṛddhimat /
Rām, Ār, 47, 17.2 prādravan mṛtyusaṃkāśaṃ bhayārtā vanadevatāḥ //
Rām, Ār, 47, 20.2 rāmeti sītā duḥkhārtā rāmaṃ dūragataṃ vane //
Rām, Ār, 47, 21.1 tām akāmāṃ sa kāmārtaḥ pannagendravadhūm iva /
Rām, Ār, 49, 32.2 talenābhijaghānārto jaṭāyuṃ krodhamūrchitaḥ //
Rām, Ār, 51, 25.1 tathā bhṛśārtāṃ bahu caiva bhāṣiṇīṃ vilalāpa pūrvaṃ karuṇaṃ ca bhāminīm /
Rām, Ār, 53, 31.1 śokārtaṃ tu varārohe na bhrājati varānane /
Rām, Ār, 55, 15.2 uvāca madhurodarkam idaṃ paruṣam ārtavat //
Rām, Ār, 56, 19.1 vigarhamāṇo 'nujam ārtarūpaṃ kṣudhā śramāc caiva pipāsayā ca /
Rām, Ār, 57, 8.1 sā tam ārtasvaraṃ śrutvā tava snehena maithilī /
Rām, Ār, 57, 25.1 śarāhatenaiva tadārtayā girā svaraṃ mamālambya sudūrasaṃśravam /
Rām, Ār, 59, 11.2 na dadarśa suduḥkhārto rāghavo janakātmajām //
Rām, Ār, 62, 6.2 ārtāḥ prajā naravyāghra kva nu yāsyanti nirvṛtim //
Rām, Ār, 63, 4.1 taṃ tathā paritāpārtaṃ lakṣmaṇo rāmam abravīt /
Rām, Ār, 65, 26.1 imaṃ deśam anuprāptau kṣudhārtasyeha tiṣṭhataḥ /
Rām, Ār, 66, 2.1 tiṣṭhataḥ kiṃ nu māṃ dṛṣṭvā kṣudhārtaṃ kṣatriyarṣabhau /
Rām, Ār, 67, 21.1 śokārtānām anāthānām evaṃ viparidhāvatām /
Rām, Ki, 1, 18.2 śikhinī manmathārtaiṣā bhartāraṃ girisānuṣu //
Rām, Ki, 4, 16.1 śokābhibhūte rāme tu śokārte śaraṇaṃ gate /
Rām, Ki, 7, 1.1 evam uktas tu sugrīvo rāmeṇārtena vānaraḥ /
Rām, Ki, 8, 18.1 vālino me bhayārtasya sarvalokābhayaṃkara /
Rām, Ki, 8, 25.1 rāma śokābhibhūto 'haṃ śokārtānāṃ bhavān gatiḥ /
Rām, Ki, 8, 39.1 eṣa me rāma śokāntaḥ śokārtena niveditaḥ /
Rām, Ki, 9, 19.3 śokārtaś codakaṃ kṛtvā kiṣkindhām āgataḥ sakhe //
Rām, Ki, 10, 25.1 vālinas tu bhayārtasya sarvalokābhayaṃkara /
Rām, Ki, 15, 16.2 ārtānāṃ saṃśrayaś caiva yaśasaś caikabhājanam //
Rām, Ki, 20, 21.2 parigṛhyāṅgadaṃ dīnaṃ duḥkhārtāḥ paricukruśuḥ //
Rām, Ki, 29, 6.2 sārasāravasaṃghuṣṭaṃ vilalāpārtayā girā //
Rām, Ki, 29, 33.1 priyāvihīne duḥkhārte hṛtarājye vivāsite /
Rām, Ki, 30, 28.1 sugrīvasya pramādaṃ ca pūrvajaṃ cārtam ātmavān /
Rām, Ki, 31, 16.1 ārtasya hṛtadārasya paruṣaṃ puruṣāntarāt /
Rām, Ki, 58, 10.1 sa kadācit kṣudhārtasya mama cāhārakāṅkṣiṇaḥ /
Rām, Ki, 63, 9.2 āśvāsayāmāsa harīn bhayārtān harisattamaḥ //
Rām, Su, 7, 69.1 punaśca so 'cintayad ārtarūpo dhruvaṃ viśiṣṭā guṇato hi sītā /
Rām, Su, 12, 41.2 itaścetaśca duḥkhārtāṃ saṃpatantīṃ yadṛcchayā //
Rām, Su, 14, 3.2 yadi sītāpi duḥkhārtā kālo hi duratikramaḥ //
Rām, Su, 17, 4.2 dadarśa dīnāṃ duḥkhārtaṃ nāvaṃ sannām ivārṇave //
Rām, Su, 17, 17.2 niḥśvasantīṃ suduḥkhārtāṃ gajarājavadhūm iva //
Rām, Su, 17, 20.1 āyācamānāṃ duḥkhārtāṃ prāñjaliṃ devatām iva /
Rām, Su, 19, 1.2 ārtā dīnasvarā dīnaṃ pratyuvāca śanair vacaḥ //
Rām, Su, 19, 2.1 duḥkhārtā rudatī sītā vepamānā tapasvinī /
Rām, Su, 23, 4.2 na śarma lebhe duḥkhārtā rāvaṇena ca tarjitā //
Rām, Su, 23, 10.1 sā niḥśvasantī duḥkhārtā śokopahatacetanā /
Rām, Su, 23, 10.2 ārtā vyasṛjad aśrūṇi maithilī vilalāpa ha //
Rām, Su, 23, 11.1 hā rāmeti ca duḥkhārtā punar hā lakṣmaṇeti ca /
Rām, Su, 24, 4.2 cintayantī suduḥkhārtā nāhaṃ jīvitum utsahe //
Rām, Su, 24, 29.2 śroṣyāmi nacirād eva duḥkhārtānām iha dhvanim //
Rām, Su, 26, 1.1 sā rākṣasendrasya vaco niśamya tad rāvaṇasyāpriyam apriyārtā /
Rām, Su, 32, 32.2 tvadviyogena duḥkhārtaḥ sa tvāṃ kauśalam abravīt //
Rām, Su, 33, 23.2 bhrātur bhāryārtam āsīnaṃ sugrīvaṃ priyadarśanam //
Rām, Su, 33, 40.1 śayitaṃ ca ciraṃ tena duḥkhārtena mahātmanā /
Rām, Su, 35, 52.2 prapateyaṃ hi te pṛṣṭhād bhayārtā kapisattama //
Rām, Yu, 12, 15.1 ārto vā yadi vā dṛptaḥ pareṣāṃ śaraṇaṃ gataḥ /
Rām, Yu, 35, 19.2 śaraveṣṭitasarvāṅgāvārtau paramapīḍitau //
Rām, Yu, 35, 26.2 samāgatā vāyusutapramukhyā viṣādam ārtāḥ paramaṃ ca jagmuḥ //
Rām, Yu, 36, 14.1 yatkṛte cintayānasya śokārtasya pitur mama /
Rām, Yu, 37, 1.2 rāghavaṃ parivāryārtā rarakṣur vānararṣabhāḥ //
Rām, Yu, 37, 17.2 vānarāṃścāpi duḥkhārtān rāmalakṣmaṇapārśvataḥ //
Rām, Yu, 37, 20.2 duḥkhārtā subhṛśaṃ sītā karuṇaṃ vilalāpa ha //
Rām, Yu, 39, 13.2 gatāsur nādya śaknoṣi mām ārtam abhibhāṣitum //
Rām, Yu, 40, 28.1 tān ārtānnaṣṭasaṃjñāṃśca parāsūṃśca bṛhaspatiḥ /
Rām, Yu, 46, 13.1 ārtasvaraṃ ca svanatāṃ siṃhanādaṃ ca nardatām /
Rām, Yu, 46, 27.2 medaḥphenasamākīrṇām ārtastanitanisvanām //
Rām, Yu, 47, 39.1 sa sāyakārto viparītacetāḥ kūjan pṛthivyāṃ nipapāta vīraḥ /
Rām, Yu, 47, 43.2 śākhāmṛgā rāvaṇasāyakārtā jagmuḥ śaraṇyaṃ śaraṇaṃ sma rāmam //
Rām, Yu, 47, 99.1 sa lakṣmaṇo rāvaṇasāyakārtaś cacāla cāpaṃ śithilaṃ pragṛhya /
Rām, Yu, 47, 100.2 sa sāyakārto vicacāla rājā kṛcchrācca saṃjñāṃ punar āsasāda //
Rām, Yu, 47, 129.2 sa rāmabāṇābhihato bhṛśārtaś cacāla cāpaṃ ca mumoca vīraḥ //
Rām, Yu, 48, 86.2 kecid diśaḥ sma vyathitāḥ prayānti kecid bhayārtā bhuvi śerate sma //
Rām, Yu, 49, 13.1 etena jātamātreṇa kṣudhārtena mahātmanā /
Rām, Yu, 49, 18.1 kumbhakarṇaprahārārto vicacāla sa vāsavaḥ /
Rām, Yu, 55, 14.2 plavaṃgamāstu vyathitā bhayārtāḥ pradudruvuḥ saṃyati kumbhakarṇāt //
Rām, Yu, 56, 9.2 sa kathaṃ rāmabāṇārtaḥ prasupto 'si mahītale //
Rām, Yu, 56, 19.2 nyapatad atha daśānano bhṛśārtas tam anujam indraripuṃ hataṃ viditvā //
Rām, Yu, 59, 7.2 bhayārtā vānarāḥ sarve vidravanti diśo daśa //
Rām, Yu, 59, 24.2 yaṃ dṛṣṭvā vānarāḥ sarve bhayārtā vidrutā diśaḥ //
Rām, Yu, 66, 13.2 kāṅkṣito 'si kṣudhārtasya siṃhasyevetaro mṛgaḥ //
Rām, Yu, 68, 12.1 abravīt tāṃ tu śokārtāṃ nirānandāṃ tapasvinīm /
Rām, Yu, 71, 9.1 manujendrārtarūpeṇa yad uktastvaṃ hanūmatā /
Rām, Yu, 80, 16.1 evamādivilāpārtaṃ rāvaṇaṃ rākṣasādhipam /
Rām, Yu, 82, 5.2 rākṣasyaḥ saha saṃgamya duḥkhārtāḥ paryadevayan //
Rām, Yu, 82, 16.2 krodhārto vinadan so 'tha paryāptaṃ tannidarśanam //
Rām, Yu, 82, 20.2 śmaśānabhūtā duḥkhārtā neyaṃ laṅkā purī bhavet //
Rām, Yu, 82, 39.2 viṣedur ārtātibhayābhipīḍitā vinedur uccaiśca tadā sudāruṇam //
Rām, Yu, 83, 1.1 ārtānāṃ rākṣasīnāṃ tu laṅkāyāṃ vai kule kule /
Rām, Yu, 90, 25.2 rāmam ārtaṃ tadā dṛṣṭvā siddhāśca paramarṣayaḥ //
Rām, Yu, 98, 2.2 vimuktakeśyo duḥkhārtā gāvo vatsahatā yathā //
Rām, Yu, 98, 11.1 evam ārtāḥ patiṃ dṛṣṭvā rāvaṇaṃ nihataṃ bhuvi /
Rām, Yu, 98, 17.2 bhūya eva ca duḥkhārtā vilepuśca punaḥ punaḥ //
Rām, Yu, 98, 26.2 kurarya iva duḥkhārtā bāṣpaparyākulekṣaṇāḥ //
Rām, Yu, 99, 25.3 prasupta iva śokārtāṃ kiṃ māṃ na pratibhāṣase //
Rām, Utt, 6, 1.2 bhayārtāḥ śaraṇaṃ jagmur devadevaṃ maheśvaram //
Rām, Utt, 6, 7.1 tanno deva bhayārtānām abhayaṃ dātum arhasi /
Rām, Utt, 20, 8.2 rudyate cāparair ārtair dhārāśrunayanānanaiḥ //
Rām, Utt, 24, 5.2 pravepamānā duḥkhārtā mumucur bāṣpajaṃ jalam //
Rām, Utt, 24, 7.1 kācid dadhyau suduḥkhārtā hanyād api hi mām ayam /
Rām, Utt, 26, 44.1 yadā tvakāmāṃ kāmārto dharṣayiṣyati yoṣitam /
Rām, Utt, 30, 27.1 sā tvayā dharṣitā śakra kāmārtena samanyunā /
Rām, Utt, 35, 52.2 prajāpatiṃ samādhāvann asukhārtāḥ sukhaiṣiṇaḥ //
Rām, Utt, 42, 21.1 tasyaitad bhāṣitaṃ śrutvā rāghavaḥ paramārtavat /
Rām, Utt, 48, 7.1 tāṃ sitāṃ śokabhārārtāṃ vālmīkir munipuṃgavaḥ /
Rām, Utt, 53, 22.1 bahavaḥ pārthivā rāma bhayārtair ṛṣibhiḥ purā /
Rām, Utt, 72, 1.2 svam āśramaṃ śiṣyavṛtaḥ kṣudhārtaḥ saṃnyavartata //
Rām, Utt, 72, 3.1 tasya roṣaḥ samabhavat kṣudhārtasya viśeṣataḥ /
Rām, Utt, 75, 11.1 tapastapyati vṛtre tu vāsavaḥ paramārtavat /
Rām, Utt, 78, 6.1 pūjyate nityaśaḥ saumya bhayārtai raghunandana /
Rām, Utt, 78, 20.1 tataḥ sa rājā śokārtāḥ pratyākhyāto mahātmanā /
Saundarānanda
SaundĀ, 2, 16.1 ahārṣīd duḥkhamārtānāṃ dviṣatāṃ corjitaṃ yaśaḥ /
SaundĀ, 2, 23.2 ādikṣattasya hastasthamārtebhyo hyabhayaṃ dhanuḥ //
SaundĀ, 2, 41.1 tenārirapi duḥkhārto nātyāji śaraṇāgataḥ /
SaundĀ, 2, 64.1 sa prekṣyaiva hi jīrṇamāturaṃ ca mṛtaṃ ca vimṛśan jagadanabhijñamārtacittaḥ /
SaundĀ, 9, 9.2 ajasramārtaṃ satatapratikriyaṃ balānvito 'smīti kathaṃ vihanyase //
SaundĀ, 9, 15.1 yadā himārto jvalanaṃ niṣevate himaṃ nidāghābhihato 'bhikāṅkṣati /
SaundĀ, 9, 40.1 śarīramārtaṃ parikarṣataścalaṃ na cāsti kiṃcit paramārthataḥ sukham /
SaundĀ, 10, 34.2 nando jarāmṛtyuvaśaṃ sadārtaṃ mene śmaśānapratimaṃ nṛlokam //
SaundĀ, 10, 41.1 sa jātatarṣo 'psarasaḥ pipāsustatprāptaye 'dhiṣṭhitaviklavārtaḥ /
SaundĀ, 11, 41.2 bhraṣṭasyārtasya duḥkhena kimāsvādaḥ karoti saḥ //
SaundĀ, 11, 50.2 ityārtā vilapanto 'pi gāṃ patanti divaukasaḥ //
SaundĀ, 16, 74.1 yathā kṣudhārto 'pi viṣeṇa pṛktaṃ jijīviṣurnecchati bhoktumannam /
SaundĀ, 17, 10.2 ārtāyanaṃ kṣīṇabalo balasthaṃ nirasyamāno balināriṇeva //
SaundĀ, 18, 32.2 sarvo hi saṃsāragato bhayārto yathaiva kāntāragatastathaiva //
SaundĀ, 18, 37.1 duḥkhapratīkāranimittamārtaḥ kṛṣyādibhiḥ khedamupaiti lokaḥ /
Agnipurāṇa
AgniPur, 6, 18.2 rogārtā kiṃ bhayodvignā kimicchasi karomi tat //
AgniPur, 6, 29.2 mātṛbhiś caiva viprādyaiḥ śokārtair nirgataḥ purāt //
AgniPur, 6, 41.1 suptaṃ matvātha kauśalyā suptā śokārtameva sā /
AgniPur, 7, 21.1 śuśoca vilalāpārto māṃ tyaktvā kva gatāsi vai /
AgniPur, 14, 11.1 duryodhane tu śokārte droṇaḥ senāpatistvabhūt /
AgniPur, 14, 15.2 duryodhane tu śokārte karṇaḥ senāpatistvabhūt //
AgniPur, 14, 25.1 striyaścārtāḥ samāśvāsya bhīmādyaiḥ sa yudhiṣṭhiraḥ /
Amaruśataka
AmaruŚ, 1, 13.2 karṇālaṃkṛtipadmarāgaśakalaṃ vinyasya cañcūpuṭe vrīḍārtā prakaroti dāḍimaphalavyājena vāgbandhanam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 34.1 tyajed ārtaṃ bhiṣagbhūpair dviṣṭaṃ teṣāṃ dviṣaṃ dviṣam /
AHS, Sū., 1, 41.2 pāṇḍukuṣṭhānilārtānāṃ vātāsrasya ca ṣoḍaśa //
AHS, Sū., 2, 7.2 viṣamūrchāmadārtānām apathyaṃ śoṣiṇām api //
AHS, Sū., 2, 23.1 avṛttivyādhiśokārtān anuvarteta śaktitaḥ /
AHS, Sū., 3, 36.2 madhyandine 'rkatāpārtaḥ svapyād dhārāgṛhe 'thavā //
AHS, Sū., 4, 21.2 tṛṭśūlārtaṃ tyajet kṣīṇaṃ viḍvamaṃ vegarodhinam //
AHS, Sū., 5, 53.2 uṣṇam uṣṇārtam uṣṇe ca yuktaṃ coṣṇair nihanti tat //
AHS, Sū., 6, 63.1 jīrṇārśograhaṇīdoṣaśoṣārtānāṃ paraṃ hitāḥ /
AHS, Sū., 7, 60.2 viṣārtaḥ kaṇṭharogī ca naiva jātu niśāsv api //
AHS, Sū., 7, 74.2 bālo vṛddho 'nyavegārtas tyajed rogī ca maithunam //
AHS, Sū., 12, 55.2 vyādhyavasthāvibhāgajñaḥ paśyann ārtān pratikṣaṇam //
AHS, Sū., 14, 14.1 ebhir evāmayair ārtān hīnasthaulyabalādikān /
AHS, Sū., 14, 14.2 kṣuttṛṣṇānigrahair doṣais tv ārtān madhyabalair dṛḍhān //
AHS, Sū., 16, 6.1 vātārtasyandatimiradāruṇapratibodhinaḥ /
AHS, Sū., 16, 20.2 bālavṛddhapipāsārtasnehadviṇmadyaśīliṣu //
AHS, Sū., 17, 13.1 kaphārto rūkṣaṇaṃ rūkṣo rūkṣaḥ snigdhaṃ kaphānile /
AHS, Sū., 18, 56.2 kāmalāpāṇḍumehārtān nātisnigdhān viśodhayet //
AHS, Sū., 20, 12.2 navapīnasavegārtasūtikāśvāsakāsinām //
AHS, Sū., 23, 9.2 ārte pittakaphāsṛgbhir mārutena viśeṣataḥ //
AHS, Sū., 29, 54.2 sāntvayitvā tataścārtaṃ vraṇe madhughṛtadrutaiḥ //
AHS, Śār., 5, 27.2 uṣṇadveṣī ca śītārtaḥ sa pretādhipagocaraḥ //
AHS, Śār., 5, 55.1 yo vālpāśī kaphenārto dīrghaṃ śvasiti ceṣṭate /
AHS, Śār., 5, 79.1 madātyayo 'tiśītārtaṃ kṣīṇaṃ tailaprabhānanam /
AHS, Śār., 5, 120.2 mṛtyave sahasārtasya tilakavyaṅgaviplavaḥ //
AHS, Śār., 6, 29.1 dūtādyasādhu dṛṣṭvaivaṃ tyajed ārtam ato 'nyathā /
AHS, Nidānasthāna, 2, 78.1 visaṃjño jvaravegārtaḥ sakrodha iva vīkṣate /
AHS, Nidānasthāna, 7, 32.2 tairārto grathitaṃ stokaṃ saśabdaṃ sapravāhikam //
AHS, Nidānasthāna, 9, 11.1 tatra vātād bhṛśārtyārto dantān khādati vepate /
AHS, Nidānasthāna, 12, 4.1 tenārtāḥ śuṣkatālvoṣṭhāḥ śūnapādakarodarāḥ /
AHS, Cikitsitasthāna, 1, 30.1 pañcamūlena mahatā kaphārto yavasādhitām /
AHS, Cikitsitasthāna, 1, 33.1 asvedanidras tṛṣṇārtaḥ sitāmalakanāgaraiḥ /
AHS, Cikitsitasthāna, 1, 107.1 kṣīraṃ pittānilārtasya pathyam apyatisāriṇaḥ /
AHS, Cikitsitasthāna, 1, 126.2 snaihikaṃ śūnyaśiraso dāhārte pittanāśanam //
AHS, Cikitsitasthāna, 4, 1.4 tulyam eva tadārtaṃ ca pūrvaṃ svedairupācaret //
AHS, Cikitsitasthāna, 5, 74.1 sarvadhātukṣayārtasya balaṃ tasya hi viḍbalam /
AHS, Cikitsitasthāna, 8, 32.2 gudaśvayathuśūlārto mandāgnir gaulmikān pibet //
AHS, Cikitsitasthāna, 8, 89.1 vilomavātāḥ śūlārtās teṣviṣṭam anuvāsanam /
AHS, Cikitsitasthāna, 8, 135.1 udāvartārtam abhyajya tailaiḥ śītajvarāpahaiḥ /
AHS, Cikitsitasthāna, 9, 2.1 śūlānāhaprasekārtaṃ vāmayed atisāriṇam /
AHS, Cikitsitasthāna, 9, 38.1 saraktapicchas tṛṣṇārtaḥ kṣīrasauhityam arhati /
AHS, Cikitsitasthāna, 9, 41.2 nirāmarūpaṃ śūlārtaṃ laṅghanādyaiśca karṣitam //
AHS, Cikitsitasthāna, 9, 107.1 pibecchleṣmātisārārtaścūrṇitāḥ koṣṇavāriṇā /
AHS, Cikitsitasthāna, 9, 120.1 bahuśaḥ kaphavātārte koṣṇenānvāsanaṃ hitam /
AHS, Cikitsitasthāna, 12, 3.2 nyagrodhādes tu pittārtaṃ rasaiḥ śuddhaṃ ca tarpayet //
AHS, Cikitsitasthāna, 12, 43.3 śilājatutulām adyāt pramehārtaḥ punarnavaḥ //
AHS, Cikitsitasthāna, 14, 129.2 kāryā vātarugārtāyāḥ sarvā vātaharāḥ punaḥ /
AHS, Cikitsitasthāna, 15, 107.2 prayuñjīta bhiṣak śastram ārtabandhunṛpārthitaḥ //
AHS, Cikitsitasthāna, 15, 130.2 takraṃ vātakaphārtānām amṛtatvāya kalpate //
AHS, Cikitsitasthāna, 16, 32.2 pāṇḍūnāṃ kāmalārtānāṃ mṛdvīkāmalakād rasaḥ //
AHS, Cikitsitasthāna, 16, 44.1 prātaḥ prātar madhuyutaṃ kāmalārtāya yojayet /
AHS, Cikitsitasthāna, 21, 24.2 athāpatānakenārtam asrastākṣam avepanam //
AHS, Cikitsitasthāna, 22, 24.2 stambhākṣepakaśūlārtaṃ koṣṇair dāhe tu śītalaiḥ //
AHS, Kalpasiddhisthāna, 1, 27.1 kāsaśvāsaviṣacchardijvarārte kaphakarśite /
AHS, Kalpasiddhisthāna, 3, 19.1 madhuraiḥ pittamūrchārtaṃ kaṭubhiḥ kaphamūrchitam /
AHS, Kalpasiddhisthāna, 3, 23.2 bahutīkṣṇaṃ kṣudhārtasya mṛdukoṣṭhasya bheṣajam //
AHS, Kalpasiddhisthāna, 3, 35.1 tṛṣṇāmūrchāmadārtasya kuryād ā maraṇāt kriyām /
AHS, Kalpasiddhisthāna, 4, 71.1 uṣṇārtānāṃ śītāñchītārtānāṃ tathā sukhoṣṇāṃśca /
AHS, Kalpasiddhisthāna, 4, 71.1 uṣṇārtānāṃ śītāñchītārtānāṃ tathā sukhoṣṇāṃśca /
AHS, Kalpasiddhisthāna, 4, 72.2 medasvino viśodhyā ye ca narāḥ kuṣṭhamehārtāḥ //
AHS, Utt., 3, 9.1 skandārtas tena vaikalyaṃ maraṇaṃ vā bhaveddhruvam /
AHS, Utt., 7, 36.2 tadārtaṃ cāgnitoyāder viṣamāt pālayet sadā //
AHS, Utt., 22, 26.1 kṛśadurbalavṛddhānāṃ vātārtānāṃ ca noddharet /
AHS, Utt., 35, 34.2 tenārdito bhinnapurīṣavarṇo duṣṭāsrarogī tṛḍarocakārtaḥ //
AHS, Utt., 35, 38.1 dūṣīviṣārtaṃ susvinnam ūrdhvaṃ cādhaśca śodhitam /
AHS, Utt., 35, 55.1 garārto nāśam āpnoti kaścit sadyo 'cikitsitaḥ /
AHS, Utt., 35, 55.2 garārto vāntavān bhuktvā tat pathyaṃ pānabhojanam //
AHS, Utt., 36, 85.2 ārtān narān bhūtavidharṣitāṃśca svasthīkarotyañjanapānanasyaiḥ //
AHS, Utt., 39, 113.2 ghanodaye 'pi vātārtaḥ sadā vā grīṣmalīlayā //
AHS, Utt., 39, 168.1 bhavati vigatarogo yo 'pyasādhyāmayārtaḥ prabalapuruṣakāraḥ śobhate yo 'pi vṛddhaḥ /
Bodhicaryāvatāra
BoCA, 2, 51.2 viraumyārtaravaṃ bhītaḥ sa māṃ rakṣatu pāpinam //
BoCA, 6, 93.1 yathā pāṃśugṛhe bhinne rodityārtaravaṃ śiśuḥ /
BoCA, 7, 38.1 bhītebhyo nābhayaṃ dattamārtā na sukhinaḥ kṛtāḥ /
BoCA, 7, 45.1 yamapuruṣāpanītasakalacchavirārtaravo hutavahatāpavidrutakatāmraniṣiktatanuḥ /
BoCA, 9, 89.2 śokādyārtāya mṛṣṭādi sukhaṃ cetkiṃ na rocate //
BoCA, 10, 5.1 śītārtāḥ prāpnuvantūṣṇam uṣṇārtāḥ santu śītalāḥ /
BoCA, 10, 5.1 śītārtāḥ prāpnuvantūṣṇam uṣṇārtāḥ santu śītalāḥ /
BoCA, 10, 21.1 bhītāśca nirbhayāḥ santu śokārtāḥ prītilābhinaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 72.1 putracintārujārtasya kurvāṇaḥ śalyaghaṭṭanam /
BKŚS, 9, 51.2 muktārtakekam uḍḍīya vṛkṣadurgaṃ viśed iti //
BKŚS, 10, 274.2 ity adhyāsitacetasā katham api prakrāntayā cintayā paryaṅkāṅkavivartinārtatanunā nītā triyāmā mayā //
BKŚS, 12, 68.2 tvaritaṃ gamyatāṃ yasmān nārtaḥ kālam udīkṣate //
BKŚS, 19, 133.2 prāviśaṃs tadviyogārtaṃ śūnyarājapathaṃ puram //
BKŚS, 21, 43.2 vitaṇḍāvādavārttārtaḥ sādhu śocyo bhaviṣyasi //
BKŚS, 21, 95.1 athātapapipāsārtaś chāyāsalilavāñchayā /
BKŚS, 25, 91.2 śītajvarārtam aṅgair yā na pīḍayasi mām iti //
Daśakumāracarita
DKCar, 2, 1, 23.1 atha viditavārtāvārtau mahādevīmālavendrau jāmātaram ākārapakṣapātināv ātmaparityāgopanyāsenāriṇā jighāṃsyamānaṃ rarakṣatuḥ //
DKCar, 2, 2, 10.1 bhagavan aihikasya sukhasyābhājanaṃ jano 'yamāmuṣmikāya śvovasīyāyārtābhyupapattivittayor bhagavatpādayormūlaṃ śaraṇamabhiprapannaḥ iti //
DKCar, 2, 2, 278.1 anantaramārtaravānvisṛjantī śṛgālikā mamābhyāśamāgamat //
DKCar, 2, 2, 341.1 atarkayaṃ ca na cedimāṃ vāmalocanāmāpnuyāṃ na mṛṣyati māṃ jīvituṃ vasantabandhuḥ asaṃketitaparāmṛṣṭā ceyam atibālā vyaktamārtasvareṇa nihanyānme manoratham //
DKCar, 2, 3, 128.1 avasitārthāṃ cāraktavalitekṣaṇām īṣatsvedarekhodbhedajarjaritakapolamūlām anargalakalakalapralāpinīm akaruṇadaśanakararuhārpaṇavyatikarām atyarthapariślathāṅgīm ārtāmiva lakṣayitvā mānasīṃ śārīrīṃ ca dhāraṇāṃ śithilayannātmānamapi tayā samānārthamāpādayam //
DKCar, 2, 5, 11.1 āsattyanurūpaṃ punarāśliṣṭā yadi spaṣṭamārtaraveṇaiva saha nidrāṃ mokṣyati //
Divyāvadāna
Divyāv, 1, 138.0 te tṛṣārtā vihvalavadanā jihvāṃ nirnāmayya gacchanti //
Divyāv, 1, 153.0 asmākaṃ tṛṣārtānāṃ pānīyamanuprayaccha //
Divyāv, 1, 173.0 asmākaṃ tṛṣārtānāṃ pānīyamanuprayaccha //
Divyāv, 7, 32.0 yāvadanyatamā nagarāvalambikā kuṣṭhābhidrutā sarujārtā pakvagātrā bhikṣāmaṭati //
Divyāv, 12, 183.1 sa ārtasvaraṃ krandate duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayate //
Divyāv, 13, 171.1 sa ca mārgapariśramakhinnena kṣudhārtena na śakyate kartum //
Harivaṃśa
HV, 12, 25.1 prāyaścittakriyārthaṃ te putrān papracchur ārtavat /
HV, 13, 29.2 trāyadhvaṃ ity uvācārtā patantī tān avākśirāḥ //
HV, 16, 7.1 teṣāṃ pathi kṣudhārtānāṃ bālyān mohāc ca bhārata /
HV, 29, 6.1 hate pitari duḥkhārtā satyabhāmā yaśasvinī /
HV, 29, 7.2 bhartur nivedya duḥkhārtā pārśvasthāśrūṇy avartayat //
Kumārasaṃbhava
KumSaṃ, 1, 11.2 na durvahaśroṇipayodharārtā bhindanti mandāṃ gatim aśvamukhyaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 96.2 asvasthamattonmattārtastriyo nāhvānayen nṛpaḥ //
KātySmṛ, 1, 108.1 vyādhyārtā vyasanasthāś ca yajamānās tathaiva ca /
KātySmṛ, 1, 548.1 vidyamāne 'pi rogārte svadeśāt proṣite 'pi vā /
KātySmṛ, 1, 566.1 svasthenārtena vā deyaṃ bhāvitaṃ dharmakāraṇāt /
KātySmṛ, 1, 575.1 dīrghapravāsinirbandhujaḍonmattārtaliṅginām /
KātySmṛ, 1, 647.1 kāmakrodhāsvatantrārtaklībonmattapramohitaiḥ /
KātySmṛ, 1, 654.1 svasthenārtena vā dattaṃ śrāvitaṃ dharmakāraṇāt /
KātySmṛ, 1, 660.1 tyajet pathi sahāyaṃ yaḥ śrāntaṃ rogārtam eva vā /
KātySmṛ, 1, 789.1 śrāntāṃs tṛṣārtān kṣudhitān akāle vāhayen naraḥ /
KātySmṛ, 1, 832.1 kāmārtā svairiṇī yā tu svayam eva prakāmayet /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 145.2 ārtabandhumukhodgīrṇāḥ prayāṇaparipanthinaḥ //
Kūrmapurāṇa
KūPur, 2, 16, 10.2 kṣudhārtairnānyathā viprā dharmavidbhiriti sthitiḥ //
KūPur, 2, 27, 13.2 na grāmajātānyārto 'pi puṣpāṇi ca phalāni ca //
KūPur, 2, 33, 76.1 vinādbhir apsu nāpyārtaḥ śarīraṃ saṃniveśya ca /
KūPur, 2, 37, 14.2 sahaiva tena kāmārtā vilāsinyaś caranti hi //
Liṅgapurāṇa
LiPur, 1, 20, 72.2 yaḥ kaḥ sa iti duḥkhārtairdṛśyate yatibhiḥ śivaḥ //
LiPur, 1, 28, 31.2 nindakā eva duḥkhārtā bhaviṣyantyalpacetasaḥ //
LiPur, 1, 29, 66.2 brahmāṇamabhivandyārtāḥ procurākulitekṣaṇāḥ //
LiPur, 1, 43, 4.1 vilalāpātiduḥkhārtaḥ svajanaiś ca samāvṛtaḥ /
LiPur, 1, 43, 11.1 samāliṅgya ca duḥkhārto rurodātīva visvaram /
LiPur, 1, 43, 12.2 tasya cārtasvaraṃ śrutvā tadāśramanivāsinaḥ //
LiPur, 1, 64, 33.3 arundhatī vasiṣṭhasya prāha cārteti vihvalā //
LiPur, 1, 79, 7.2 madārtaḥ pūjayan rudraṃ somasthānamavāpnuyāt //
LiPur, 1, 88, 72.2 marmasu chidyamāneṣu vedanārtasya dehinaḥ //
LiPur, 1, 107, 7.1 duḥkhitā vilalāpārtā smṛtvā nairdhanyamātmanaḥ /
LiPur, 1, 107, 9.2 āliṅgyādāya duḥkhārtā pradadau kṛtrimaṃ payaḥ //
LiPur, 1, 107, 14.2 anyadeveṣu niratā duḥkhārtā vibhramanti ca //
LiPur, 2, 3, 17.2 tenāhamatiduḥkhārtastapastaptumihāgataḥ //
LiPur, 2, 3, 37.2 kṣudhārtaśca tathā khinno yamamāha suduḥkhitaḥ //
LiPur, 2, 3, 66.1 kṣudhārtena bhayārtena tṛṣṇārtena tathaiva ca /
LiPur, 2, 3, 66.1 kṣudhārtena bhayārtena tṛṣṇārtena tathaiva ca /
LiPur, 2, 3, 66.1 kṣudhārtena bhayārtena tṛṣṇārtena tathaiva ca /
Matsyapurāṇa
MPur, 1, 21.1 punaḥ prāhārtanādena sahasrakiraṇātmajam /
MPur, 7, 2.3 putrapautreṣu śokārtā gatvā bhūlokamuttamam //
MPur, 11, 34.2 kāmayāmāsa kāmārto mukha eva divākaraḥ //
MPur, 23, 30.2 tārāṃ sa tārādhipatiḥ smarārtaḥ keśeṣu jagrāha viviktabhūmau //
MPur, 23, 31.1 sāpi smarārtā saha tena reme tadrūpakāntyā hṛtamānasena /
MPur, 29, 25.2 yena kenacidārtānāṃ jñātīnāṃ sukhamāvahet /
MPur, 32, 1.3 cintayāviṣṭaduḥkhārtā śarmiṣṭhāṃ prati bhārata //
MPur, 52, 10.1 na ca dravyeṣu kārpaṇyam ārteṣūpārjiteṣu ca /
MPur, 71, 19.3 na virūpau na śokārtau dampatī bhavataḥ kvacit //
MPur, 105, 2.1 ārtānāṃ hi daridrāṇāṃ niścitavyavasāyinām /
MPur, 120, 20.2 śilātalagatā bhartrā dṛṣṭā kāmārtacakṣuṣā //
MPur, 125, 44.2 akṣakoṭyoryugānyasya ārtavāhāḥ kalāḥ smṛtāḥ //
MPur, 133, 55.2 ujjahāra pitṝnārtānsuputra iva duḥkhitān //
MPur, 140, 49.1 tataḥ śaśāṅkatilakaḥ kapardī paramārtavat /
MPur, 150, 170.2 turagā niḥśvasantaśca gharmārtā rathino'pi ca //
MPur, 153, 56.2 saṃtyajya dudruvurdevā bhayārtāstyaktahetayaḥ /
MPur, 154, 183.2 sa janmamṛtyuduḥkhārto hyavaśaḥ parivartate //
Meghadūta
Megh, Pūrvameghaḥ, 5.2 ityautsukyādaparigaṇayan guhyakastaṃ yayāce kāmārtā hi prakṛtikṛpaṇāścetanācetaneṣu //
Nāradasmṛti
NāSmṛ, 1, 1, 45.1 nirveṣṭukāmo rogārto yiyakṣur vyasane sthitaḥ /
NāSmṛ, 2, 1, 37.1 kāmakrodhābhiyuktārtabhayavyasanapīḍitāḥ /
NāSmṛ, 2, 1, 159.2 na dṛṣṭadoṣāḥ praṣṭavyā na vyādhyārtā na dūṣitāḥ //
NāSmṛ, 2, 1, 160.2 mattonmattapramattārtakitavagrāmayājakāḥ //
NāSmṛ, 2, 4, 9.1 bālamūḍhāsvatantrārtamattonmattāpavarjitam /
NāSmṛ, 2, 12, 36.1 dīrghakutsitarogārtā vyaṅgā saṃsṛṣṭamaithunā /
Nāṭyaśāstra
NāṭŚ, 1, 114.3 duḥkhārtānāṃ śramārtānāṃ śokārtānāṃ tapasvinām /
NāṭŚ, 1, 114.3 duḥkhārtānāṃ śramārtānāṃ śokārtānāṃ tapasvinām /
NāṭŚ, 1, 114.3 duḥkhārtānāṃ śramārtānāṃ śokārtānāṃ tapasvinām /
Saṃvitsiddhi
SaṃSi, 1, 52.1 kārpaṇyaśokaduḥkhārtaś cetanas tvampadoditaḥ /
Suśrutasaṃhitā
Su, Sū., 14, 28.1 madamūrchāśramārtānāṃ vātaviṇmūtrasaṃginām /
Su, Sū., 20, 30.2 kṣīṇakṣayaviṣārtānāṃ viśeṣeṇa tu pūjitaḥ //
Su, Sū., 31, 17.2 puruṣasyāviṣārtasya sadyo jahyāt sa jīvitam //
Su, Sū., 33, 7.2 naraṃ rujārtamantaś ca vātavyādhirvināśayet //
Su, Sū., 33, 10.1 tṛṣṇārocakaśūlārtam atiprasrutaśoṇitam /
Su, Sū., 33, 17.1 hikkāśvāsapipāsārtaṃ mūḍhaṃ vibhrāntalocanam /
Su, Sū., 33, 19.1 śvāsaśūlapipāsārtaṃ kṣīṇaṃ jvaranipīḍitam /
Su, Sū., 45, 144.2 uṣṇārtamuṣṇair uṣṇe vā tannihanti yathā viṣam //
Su, Sū., 46, 440.2 na pibecchvāsakāsārto roge cāpyūrdhvajatruge //
Su, Nid., 3, 16.1 arocakāvipākau tu śarkarārte bhavanti ca /
Su, Nid., 11, 28.1 kṛcchrācchvasantaṃ mṛdusarvagātraṃ saṃvatsarātītamarocakārtam /
Su, Śār., 2, 11.1 yojayecchukradoṣārtaṃ samyaguttaravastinā /
Su, Śār., 4, 48.1 kaphamedoviṣārtānāṃ rātrau jāgaraṇaṃ hitam /
Su, Śār., 4, 49.2 nidrārtasyeva yasyehā tasya tandrāṃ vinirdiśet //
Su, Śār., 10, 31.2 na ca kṣudhitaśokārtaśrāntapraduṣṭadhātugarbhiṇījvaritātikṣīṇātisthūlavidagdhabhaktaviruddhāhāratarpitāyāḥ stanyaṃ pāyayet nājīrṇauṣadhaṃ ca bālaṃ doṣauṣadhamalānāṃ tīvravegotpattibhayāt //
Su, Śār., 10, 35.2 bastisthe mūtrasaṅgārto rujā tṛṣyati mūrchati //
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Cik., 4, 16.2 kuñcyamānaṃ rujārtaṃ vā gātraṃ stabdhamathāpi vā //
Su, Cik., 4, 32.2 ityetat kalyāṇakalavaṇaṃ vātarogagulmaplīhāgniṣaṅgājīrṇārśo'rocakārtānāṃ kāsādibhiḥ kṛmibhir upadrutānāṃ copadiśanti pānabhojaneṣvapīti //
Su, Cik., 24, 11.2 durbalo 'jīrṇabhaktaśca mūrcchārto madapīḍitaḥ //
Su, Cik., 24, 12.1 śirorujārtastṛṣitaḥ śrāntaḥ pānaklamānvitaḥ /
Su, Cik., 24, 51.1 bhuktavān strīṣu ca kṣīṇastṛḍbhramārtaśca varjayet /
Su, Cik., 31, 15.1 rūkṣakṣataviṣārtānāṃ vātapittavikāriṇām /
Su, Cik., 31, 18.1 krūrāśayāḥ kleśasahā vātārtā dīptavahnayaḥ /
Su, Cik., 31, 23.2 śīte vātakaphārtasya gauravāruciśūlakṛt //
Su, Cik., 31, 37.2 tṛṣṇārtamuṣṇakāle ca saha bhaktena pāyayet //
Su, Cik., 31, 46.2 durbalo 'rocakī sthūlo mūrcchārto madapīḍitaḥ //
Su, Cik., 31, 47.1 chardyarditaḥ pipāsārtaḥ śrāntaḥ pānaklamānvitaḥ /
Su, Cik., 32, 25.1 pāṇḍurmehī pittaraktī kṣayārtaḥ kṣāmo 'jīrṇī codarārto viṣārtaḥ /
Su, Cik., 32, 25.1 pāṇḍurmehī pittaraktī kṣayārtaḥ kṣāmo 'jīrṇī codarārto viṣārtaḥ /
Su, Cik., 32, 25.1 pāṇḍurmehī pittaraktī kṣayārtaḥ kṣāmo 'jīrṇī codarārto viṣārtaḥ /
Su, Cik., 32, 25.2 tṛṭchardyārto garbhiṇī pītamadyo naite svedyā yaśca martyo 'tisārī /
Su, Cik., 33, 14.1 na vāmayet taimirikordhvavātagulmodaraplīhakṛmiśramārtān /
Su, Cik., 33, 15.1 svaropaghātādhyayanaprasaktaduśchardiduḥkoṣṭhatṛḍārtabālān /
Su, Cik., 33, 26.2 kṣīṇaṃ tṛṣārtaṃ suvirecitaṃ ca tanvīṃ sukhoṣṇāṃ laghu pāyayecca //
Su, Cik., 33, 29.2 śrāntastṛṣārto 'parijīrṇabhakto garbhiṇyadho gacchati yasya cāsṛk //
Su, Cik., 39, 24.2 snigdhaśuddhākṣirogārtā jvarātīsāriṇaśca ye //
Su, Cik., 40, 11.1 tatra śokaśramabhayāmarṣauṣṇyaviṣaraktapittamadamūrcchādāhapipāsāpāṇḍurogatāluśoṣachardiśiro'bhighātodgārāpatarpitatimirapramehodarādhmānordhvavātārtā bālavṛddhadurbalaviriktāsthāpitajāgaritagarbhiṇīrūkṣakṣīṇakṣatoraskamadhughṛtadadhidugdhamatsyamadyayavāgūpītālpakaphāśca na dhūmamāseveran //
Su, Cik., 40, 47.1 nasyena parihartavyo bhuktavān apatarpito 'tyarthataruṇapratiśyāyī garbhiṇī pītasnehodakamadyadravo 'jīrṇī dattabastiḥ kruddho garārtastṛṣitaḥ śokābhibhūtaḥ śrānto bālo vṛddho vegāvarodhitaḥ śiraḥsnātukāmaśceti anārtave cābhre nasyadhūmau pariharet //
Su, Ka., 2, 50.1 dūṣīviṣārtaṃ susvinnamūrdhvaṃ cādhaśca śodhitam /
Su, Ka., 3, 16.1 dhūme 'nile vā viṣasamprayukte khagāḥ śramārtāḥ prapatanti bhūmau /
Su, Ka., 4, 38.1 puruṣābhidaṣṭa ūrdhvaṃ prekṣate adhastāt striyā sirāścottiṣṭhanti lalāṭe napuṃsakābhidaṣṭas tiryakprekṣī bhavati garbhiṇyā pāṇḍumukho dhmātaśca sūtikayā kukṣiśūlārtaḥ sarudhiraṃ mehatyupajihvikā cāsya bhavati grāsārthinānnaṃ kāṅkṣati vṛddhena cirānmandāśca vegāḥ bālenāśu mṛdavaśca nirviṣeṇāviṣaliṅgam andhāhikenāndhatvamityeke grasanāt ajagaraḥ śarīraprāṇaharo na viṣāt /
Su, Ka., 5, 31.1 viṣārtānāṃ yathoddiṣṭaṃ vidhānaṃ śasyate mṛdu /
Su, Ka., 5, 37.1 kṣudhārtamanilaprāyaṃ tadviṣārtaṃ samāhitaḥ /
Su, Ka., 5, 37.1 kṣudhārtamanilaprāyaṃ tadviṣārtaṃ samāhitaḥ /
Su, Ka., 5, 39.1 śīte śītaprasekārtaṃ ślaiṣmikaṃ kaphakṛdviṣam /
Su, Ka., 5, 41.1 śūnākṣikūṭaṃ nidrārtaṃ vivarṇāvilalocanam /
Su, Ka., 5, 43.2 cūrṇaiḥ pradhamanaistīkṣṇair viṣārtaṃ samupācaret //
Su, Ka., 5, 50.1 viṣārtopadravāṃścāpi yathāsvaṃ samupācaret /
Su, Ka., 6, 7.1 sadā sarvaviṣārtānāṃ sarvathaivopayujyate /
Su, Ka., 6, 28.1 uṣṇavarjyo vidhiḥ kāryo viṣārtānāṃ vijānatā /
Su, Ka., 6, 29.2 śubhaṃ deyaṃ viṣārtebhyo viruddhebhyaśca vārayet //
Su, Ka., 8, 32.1 viśvambharābhir daṣṭe daṃśaḥ sarṣapākārābhiḥ piḍakābhiḥ sarujābhiścīyate śītajvarārtaśca puruṣo bhavati //
Su, Utt., 12, 4.1 vyādhyārtāṃścaturo 'pyetān snigdhānkaumbhena sarpiṣā /
Su, Utt., 18, 69.1 vegāghātaśirodoṣaiścārtānāṃ neṣyate 'ñjanam /
Su, Utt., 24, 23.1 chardyaṅgasādajvaragauravārtam arocakāratyatisārayuktam /
Su, Utt., 27, 8.2 udvignaḥ sululitacakṣur alparodī skandārto bhavati ca gāḍhamuṣṭivarcāḥ //
Su, Utt., 27, 12.2 chardyārto hṛṣitatanūruhaḥ kumāras tṛṣṇālur bhavati ca pūtanāgṛhītaḥ //
Su, Utt., 27, 13.2 durvarṇaḥ satatam adhaḥśayo 'mlagandhistaṃ brūyurbhiṣaja ihāndhapūtanārtam //
Su, Utt., 27, 14.2 visrāṅgo bhṛśamatisāryate ca yastaṃ jānīyādbhiṣagiha śītapūtanārtam //
Su, Utt., 27, 15.2 sodvego bhavati ca mūtratulyagandhiḥ sa jñeyaḥ śiśuriha vaktramaṇḍikārtaḥ //
Su, Utt., 39, 94.1 gambhīratīkṣṇavegārtaṃ jvaritaṃ parivarjayet /
Su, Utt., 39, 107.1 kaphavātajvarārtebhyo hitamuṣṇāmbu tṛṭchidam /
Su, Utt., 39, 109.2 dīpanī pācanī laghvī jvarārtānāṃ jvarāpahā //
Su, Utt., 39, 128.2 kaṭīpṛṣṭhagrahārtasya dīptāgneranuvāsanam //
Su, Utt., 39, 135.1 klinnāṃ yavāgūṃ mandāgniṃ tṛṣārtaṃ pāyayennaram /
Su, Utt., 39, 135.2 tṛṭchardidāhagharmārtaṃ madyapaṃ lājatarpaṇam //
Su, Utt., 39, 144.2 pipāsārtaḥ sadāho vā payasā sa sukhī bhavet //
Su, Utt., 39, 283.1 dāhajvarārtaṃ matimān vāmayet kṣipram eva ca /
Su, Utt., 39, 289.2 teṣāṃ śītakaṣāye vā dāhārtamavagāhayet //
Su, Utt., 39, 295.1 durnivārataraṃ taddhi jvarārtānāṃ viśeṣataḥ /
Su, Utt., 39, 298.2 dihyādebhir jvarārtasya madhuśuktayutaiḥ śiraḥ //
Su, Utt., 39, 302.1 lihan jvarārtastriphalāṃ pippalīṃ ca samākṣikām /
Su, Utt., 39, 303.2 ebhiḥ pradihyānmūrdhānaṃ tṛḍdāhārtasya dehinaḥ //
Su, Utt., 39, 308.1 hṛtadoṣo bhramārtastu lihyāt kṣaudrasitābhayāḥ /
Su, Utt., 40, 11.1 pittāt pītaṃ nīlamālohitaṃ vā tṛṣṇāmūrcchādāhapākajvarārtaḥ /
Su, Utt., 40, 12.2 tandrāyukto mohasādāsyaśoṣī varcaḥ kuryānnaikavarṇaṃ tṛṣārtaḥ //
Su, Utt., 40, 75.2 nirāmarūpaṃ śūlārtaṃ laṅghanādyaiśca karṣitam //
Su, Utt., 40, 152.1 rātrāvahani vā nityaṃ rujārto yo bhavennaraḥ /
Su, Utt., 41, 39.2 sarpirmadhubhyāṃ trikaṭu pralihyāc cavyāviḍaṅgopahitaṃ kṣayārtaḥ //
Su, Utt., 41, 57.1 rasonayogaṃ vidhivat kṣayārtaḥ kṣīreṇa vā nāgabalāprayogam /
Su, Utt., 44, 26.1 mūlaṃ balācitrakayoḥ pibedvā pāṇḍvāmayārto 'kṣasamaṃ hitāśī /
Su, Utt., 47, 33.1 drākṣāyutaṃ hṛtamalaṃ madirāmayārtaistatpānakaṃ śuci sugandhi narair niṣevyam /
Su, Utt., 48, 15.2 kṣīṇaṃ vicittaṃ badhiraṃ tṛṣārtaṃ vivarjayennirgatajihvamāśu //
Su, Utt., 48, 23.1 vargasya siddhasya ca sārivādeḥ pātavyamambhaḥ śiśiraṃ tṛṣārtaiḥ /
Su, Utt., 51, 12.1 niḥsaṃjñaḥ pārśvaśūlārtaḥ śuṣkakaṇṭho 'tighoṣavān /
Su, Utt., 51, 42.1 lihyāttailena tulyāni śvāsārto hitabhojanaḥ /
Su, Utt., 52, 9.1 urovidāhajvaravaktraśoṣairabhyarditastiktamukhastṛṣārtaḥ /
Su, Utt., 52, 10.1 pralipyamānena mukhena sīdan śirorujārtaḥ kaphapūrṇadehaḥ /
Su, Utt., 55, 39.1 tato hṛdbastiśūlārto gauravārucipīḍitaḥ /
Su, Utt., 56, 20.1 peyādibhir dīpanapācanīyaiḥ samyakkṣudhārtaṃ samupakrameta /
Su, Utt., 61, 13.1 tṛṭtāpasvedamūrcchārto dhunvannaṅgāni vihvalaḥ /
Su, Utt., 61, 14.2 śītahṛllāsanidrārtaḥ patan bhūmau vaman kapham //
Su, Utt., 62, 14.1 snigdhaṃ svinnaṃ tu manujamunmādārtaṃ viśodhayet /
Su, Utt., 64, 57.1 tṛṣṇoṣṇamadadāhārtān raktapittaviṣāturān /
Su, Utt., 64, 57.2 mūrcchārtān strīṣu ca kṣīṇān śītair annair upācaret //
Su, Utt., 64, 61.1 śuṣkadehān pipāsārtān durbalān api ca dravaiḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 38.2, 1.10 evaṃ vāyur gharmāt tasya śānto bhavati śītārtasya ghoro dhūlīśarkarāvimiśro 'tivān mūḍha iti /
Tantrākhyāyikā
TAkhy, 1, 92.1 athāsāv ārtaravam uccaiḥ kṛtvā pāṇinā nāsāpuṭaṃ pramṛjya asṛkpātasametāṃ nāsikāṃ kṣitau prakṣipyābravīt //
TAkhy, 2, 114.1 bhadra hiraṇya tvatsamīpavartino vayam atyantakṣudhārtāḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.7 ārto 'py asatyāpriyaṃ nindaṃ nācakṣīta /
VaikhDhS, 1, 4.2 bhikṣūn brahmacāriṇo 'tithīn vedavidaḥ śrotriyān pitṛvyācāryartvijmātulaśvaśurādīn abhyāgatān bālavṛddhān anāthārtādhvaśrāntāṃś ca yathārthaṃ pūjayati /
Viṣṇupurāṇa
ViPur, 1, 3, 23.2 janaṃ prayānti tāpārtā maharlokanivāsinaḥ //
ViPur, 1, 4, 28.2 śvāsānilārtāḥ paritaḥ prayānti siddhā jane ye niyataṃ vasanti //
ViPur, 1, 6, 17.2 dvandvābhibhavaduḥkhārtās tā bhavanti tataḥ prajāḥ //
ViPur, 1, 9, 71.1 tvām ārtāḥ śaraṇaṃ viṣṇo prayātā daityanirjitāḥ /
ViPur, 4, 4, 15.1 atyārtajagatparitrāṇāya ca bhagavato 'tra śarīragrahaṇam ity ākarṇya bhagavān āhālpair eva dinair vinaṅkṣyantīti //
ViPur, 4, 6, 56.1 tasyāpyapahriyamāṇasyākarṇya śabdam ākāśe punar apy anāthāsmy aham abhartṛkā kāpuruṣāśrayety ārtarāviṇī babhūva //
ViPur, 4, 13, 44.1 tadārtaravaśravaṇānantaraṃ cāmarṣapūrṇahṛdayaḥ sa jāmbavān ājagāma //
ViPur, 4, 24, 123.2 madvaṃśasyeti cintārtā jagmur antam ime nṛpāḥ //
ViPur, 5, 1, 27.1 tadbhūribhārapīḍārtā na śaknomyamareśvarāḥ /
ViPur, 5, 7, 7.2 na narairgodhanair vāpi tṛṣārtairupabhujyate //
ViPur, 5, 11, 13.2 atīvārtaṃ harirdṛṣṭvā maitreyācintayattadā //
ViPur, 5, 18, 13.2 niśaśvāsātiduḥkhārtaḥ prāha cedaṃ parasparam //
ViPur, 5, 18, 30.2 evamārtāsu yoṣitsu ghṛṇā kasya na jāyate //
ViPur, 5, 23, 21.2 nidrārtaḥ sumahatkālaṃ nidrāṃ vavre varaṃ surān //
ViPur, 6, 5, 41.2 tāpena mahatā vyāptas tṛṣā cārtas tathā kṣudhā //
Viṣṇusmṛti
ViSmṛ, 3, 79.1 na cāsya viṣaye brāhmaṇaḥ kṣudhārto 'vasīdet //
ViSmṛ, 8, 2.1 na rājaśrotriyapravrajitakitavataskaraparādhīnastrībālasāhasikātivṛddhamattonmattābhiśastapatitakṣuttṛṣṇārtavyasanirāgāndhāḥ //
ViSmṛ, 63, 12.1 na satataṃ bālavyādhitārtair vāhanaiḥ //
ViSmṛ, 69, 15.1 na rogārtām //
ViSmṛ, 69, 16.1 na rogārtaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 148.1 śvakroṣṭṛgardabholūkasāmabāṇārtaniḥsvane /
YāSmṛ, 2, 32.1 mattonmattārtavyasanibālabhītādiyojitaḥ /
YāSmṛ, 3, 248.2 mṛtakalpaḥ prahārārto jīvann api viśudhyati //
Śatakatraya
ŚTr, 3, 20.1 tṛṣā śuṣyaty āsye pibati salilaṃ śītamadhuraṃ kṣudhārtaḥ śālyannaṃ kavalayati māṃsādikalitam /
ŚTr, 3, 24.2 dvāraṃ dvāraṃ praviṣṭo varam udaradarīpūraṇāya kṣudhārto mānī prāṇaiḥ sanātho na punar anudinaṃ tulyakulye sudīnaḥ //
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 14.1 pṛthujaghanabharārtāḥ kiṃcidānamramadhyāḥ stanabharaparikhedānmandamandaṃ vrajantyaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 27.2 sotpātaprakṛtiviparyāyānayātā śokārtā ripubalam āśur yāti senāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 47.2 yathāhaṃ mṛtavatsārtā rodimyaśrumukhī muhuḥ //
BhāgPur, 1, 8, 3.2 gāndhārīṃ putraśokārtāṃ pṛthāṃ kṛṣṇāṃ ca mādhavaḥ //
BhāgPur, 1, 16, 23.1 arakṣyamāṇāḥ striya urvi bālān śocasyatho puruṣādairivārtān /
BhāgPur, 1, 17, 11.1 eṣa rājñāṃ paro dharmo hyārtānām ārtinigrahaḥ /
BhāgPur, 1, 17, 17.2 etadvaḥ pāṇḍaveyānāṃ yuktam ārtābhayaṃ vacaḥ /
BhāgPur, 1, 18, 38.2 pitaraṃ vīkṣya duḥkhārto muktakaṇṭho ruroda ha //
BhāgPur, 2, 7, 15.1 antaḥsarasyurubalena pade gṛhīto grāheṇa yūthapatirambujahasta ārtaḥ /
BhāgPur, 3, 3, 7.1 tatrāhṛtās tā naradevakanyāḥ kujena dṛṣṭvā harim ārtabandhum /
BhāgPur, 3, 5, 15.2 uddhṛtya puṣpebhya ivārtabandho śivāya naḥ kīrtaya tīrthakīrteḥ //
BhāgPur, 3, 9, 10.1 ahny āpṛtārtakaraṇā niśi niḥśayānā nānāmanorathadhiyā kṣaṇabhagnanidrāḥ /
BhāgPur, 3, 13, 29.2 utsṛṣṭadīrghormibhujair ivārtaś cukrośa yajñeśvara pāhi meti //
BhāgPur, 3, 14, 15.2 ārtopasarpaṇaṃ bhūmann amoghaṃ hi mahīyasi //
BhāgPur, 3, 30, 21.2 pathi śvabhir bhakṣyamāṇa ārto 'ghaṃ svam anusmaran //
BhāgPur, 4, 7, 35.3 tṛṣārto 'vagāḍho na sasmāra dāvaṃ na niṣkrāmati brahmasampannavan naḥ //
BhāgPur, 4, 9, 8.2 tasyāpavargyaśaraṇaṃ tava pādamūlaṃ vismaryate kṛtavidā katham ārtabandho //
BhāgPur, 4, 16, 7.2 bhūtānāṃ karuṇaḥ śaśvadārtānāṃ kṣitivṛttimān //
BhāgPur, 4, 17, 25.1 amūṣāṃ kṣutparītānāmārtānāṃ paridevitam /
BhāgPur, 4, 22, 42.2 kṛto me 'nugrahaḥ pūrvaṃ hariṇārtānukampinā /
BhāgPur, 4, 27, 17.2 cintāṃ parāṃ jagāmārtaḥ sarāṣṭrapurabāndhavaḥ //
BhāgPur, 4, 27, 26.2 etāvānpauruṣo dharmo yadārtānanukampate //
BhāgPur, 8, 6, 13.2 dṛṣṭvā gatā nirvṛtamadya sarve gajā davārtā iva gāṅgamambhaḥ //
BhāgPur, 11, 4, 18.2 kaurme dhṛto 'drir amṛtonmathane svapṛṣṭhe grāhāt prapannam ibharājam amuñcad ārtam //
Bhāratamañjarī
BhāMañj, 1, 1223.2 śuśrāva kranditaṃ dūrādviprasyārtapralāpinaḥ //
BhāMañj, 5, 249.1 tataścirārtau kalahe jāte cañcunakhāyudhe /
BhāMañj, 5, 647.1 sā śokārtā nirāhārā sthūṇākarṇena pālitā /
BhāMañj, 6, 105.1 arthī jijñāsurārto vā jñānī vā māṃ prapadyate /
BhāMañj, 6, 215.1 dinānte dīrṇapṛtanaḥ śokārto dharmanandanaḥ /
BhāMañj, 7, 124.2 hatvā saṃśaptakānpārtho javārtāṃ bhuvamāyayau //
BhāMañj, 7, 222.2 śokārta iva raktāṃśuḥ papātāstādrikandarāt //
BhāMañj, 7, 330.1 kṛṣṇārtānvājinaḥ klāntāndasyuśastraśarakṣatān /
BhāMañj, 9, 64.1 tato dinānte śokārtaḥ prasthito 'haṃ suyodhanam /
BhāMañj, 11, 93.1 evaṃ prasādya pāñcālīṃ śokārtāḥ pāṇḍunandanāḥ /
BhāMañj, 12, 19.1 tato hatānāṃ duḥkhārtā vallabhā jagatībhujām /
BhāMañj, 13, 38.1 nāradeneti kathite śokārtaṃ dharmanandanam /
BhāMañj, 13, 171.2 bodhito dharmatanayaḥ śokārtaḥ punarabravīt //
BhāMañj, 13, 619.2 pūjāṃ vidhatsva śītārtaḥ śaraṇaṃ hyeṣa vāñchati //
BhāMañj, 13, 702.2 naṣṭaṃ śocanti duḥkhārtā jantavaḥ sukhinaḥ kadā //
BhāMañj, 13, 733.2 vṛṣau vilokya śokārto vilalāpa dvijātmajaḥ //
BhāMañj, 13, 767.1 dṛśyante dīrgharogārtā duḥkhādduḥkhataraṃ śritāḥ /
BhāMañj, 13, 941.2 nāradaḥ putraśokārtaṃ śatrūṇāṃ vaśamāgatam //
BhāMañj, 13, 1226.1 tāṃ dṛṣṭvā putraśokārtāṃ lubdhako 'rjunakābhidhaḥ /
BhāMañj, 13, 1245.2 akāmayata kāmārtā vilāsalalitākṛtim //
BhāMañj, 14, 166.1 labdhasaṃjño 'tha śokārtaḥ pralapanbabhruvāhanaḥ /
BhāMañj, 16, 35.1 draṣṭuṃ viveśa śokārtaṃ janakaṃ kaṃsavidviṣaḥ /
BhāMañj, 16, 66.1 vrajanvṛṣṇiviyogārtaḥ kirīṭī hastināpuram /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 168.1 kāsaśvāsacchardiharo viṣārte kaphakarśite /
Garuḍapurāṇa
GarPur, 1, 96, 26.1 vṛddhārtānāṃ samādeyaḥ panthā vai bhāravāhinām /
GarPur, 1, 96, 51.1 śvakroṣṭugardabholūkasāmabāṇārtaniḥsvane /
GarPur, 1, 110, 18.2 na tṛṇamadanakārye sukṣudhārto 'tti siṃhaḥ pibati rudhiramuṣṇaṃ prāyaśaḥ kuñjarāṇām //
GarPur, 1, 142, 21.2 māṇḍavyam atiduḥkhārtam andhakāre 'tha sa dvijaḥ //
GarPur, 1, 155, 9.1 na veda śokamohārtaṃ śoṣamohādisaṃyutaḥ /
GarPur, 1, 156, 33.1 tairārto grathitaṃ stokaṃ saśabdaṃ sapravāhikam /
GarPur, 1, 158, 11.2 tatra vātābhisṛtyārto dantān khādati vepate //
GarPur, 1, 160, 34.2 karśito balavānyāti śītārtaśca bubhukṣitaḥ //
GarPur, 1, 160, 49.2 ṛtau yā caiva śūlārtā yati vā yonirogiṇī //
GarPur, 1, 161, 4.2 tenārtāḥ śuṣkatālvoṣṭhāḥ sarvapādakarodarāḥ //
GarPur, 1, 168, 24.1 bhiṣagbheṣajarogārtaparicārakasampadaḥ /
Hitopadeśa
Hitop, 1, 11.3 marusthalyāṃ yathā vṛṣṭiḥ kṣudhārte bhojanaṃ tathā /
Hitop, 1, 57.6 tatas tam āyāntaṃ dṛṣṭvā pakṣiśāvakair bhayārtaiḥ kolāhalaḥ kṛtaḥ /
Hitop, 1, 70.3 atha yeṣām apatyāni khāditāni taiḥ śokārtair vilapadbhir itas tato jijñāsā samārabdhā /
Hitop, 1, 98.4 gharmārtaṃ na tathā suśītalajalaiḥ snānaṃ na muktāvalī na śrīkhaṇḍavilepanam sukhayati pratyaṅgam apy arpitam /
Hitop, 1, 134.4 tṛṣārto duḥkham āpnoti paratreha ca mānavaḥ //
Hitop, 2, 152.3 tataṣ ṭiṭṭibhī śokārtā bhartāram āha nātha kaṣṭam āpatitam /
Hitop, 3, 15.2 kadācid varṣāsv api vṛṣṭer abhāvāt tṛṣārto gajayūtho yūthapatim āha nātha ko 'bhyupāyo 'smākaṃ jīvanāya nāsti kṣudrajantūnāṃ api nimajjanasthānam /
Hitop, 3, 103.10 tataḥ striyāpi svāmiputraśokārtayā tad anuṣṭhitam /
Hitop, 4, 12.7 atha śokārtānāṃ vilāpaṃ śrutvā kenacid vṛddhabakenābhihitaṃ bho evaṃ kuruta yūyaṃ matsyān upādāya nakulavivarād ārabhya sarpavivaraṃ yāvatpaṅktikrameṇa ekaikaśo vikirata /
Hitop, 4, 61.17 tyajet kṣudhārtā mahilā svaputraṃ khādet kṣudhārtā bhujagī svamaṇḍam /
Hitop, 4, 61.17 tyajet kṣudhārtā mahilā svaputraṃ khādet kṣudhārtā bhujagī svamaṇḍam /
Hitop, 4, 96.3 duḥkhārtasya pratīkāre sukhasaṃjñā vidhīyate //
Kathāsaritsāgara
KSS, 1, 4, 128.2 tanayānāṃ kṣudhārtānāṃ paśyan prāṇodgamavyathām //
KSS, 2, 1, 53.2 ityādi ca sa śokārto vilalāpa mahīpatiḥ //
KSS, 2, 1, 65.2 rājñīṃ viyogaduḥkhārtāṃ divyadṛṣṭirabhāṣata //
KSS, 2, 1, 89.2 viprayoganidāghārtaṃ vāridhāreva barhiṇam //
KSS, 2, 2, 65.1 iti tenoditāḥ puṃsā śokārtāste nijāṃ bhuvam /
KSS, 2, 2, 128.2 trāsāyāsapariśrāntā tṛṣārtā samapadyata //
KSS, 2, 2, 134.2 priyāpravṛttimatyārtaḥ śrīdattaḥ śabarādhipam //
KSS, 2, 3, 55.2 tṛṣṇāśramārtaś cādya tvāṃ prāpyāpi tyaktavānayam //
KSS, 3, 2, 51.1 vilapann atha duḥkhārto dehatyāgaikasaṃmukhaḥ /
KSS, 3, 3, 27.1 urvaśī tu viyogārtā gandharvaviṣayasthitā /
KSS, 3, 4, 133.1 parārtanyāyavādeṣu kāṇo 'pyamlānadarśanaḥ /
KSS, 3, 4, 295.2 tadā sa vaṇigārtaḥ sanskandadāso 'bravīdidam //
KSS, 3, 6, 118.2 vavre rahasi kāmārtā patyau kvāpi bahir gate //
KSS, 4, 2, 156.1 tato 'haṃ pitṛśokārtaḥ kathaṃcid bāndhavair dhṛtim /
KSS, 4, 3, 12.1 tasminn eva kṣaṇe cātra praviśyārtānukampinam /
KSS, 5, 2, 91.1 śītārtaśca prabodhyaiva pitaraṃ svam uvāca tam /
KSS, 5, 3, 181.2 viddho 'dyaiva kṣudhārtaḥ sañ śaktyā vīreṇa kenacit //
KSS, 6, 1, 178.1 sāpi māṃ vīkṣya duḥkhārtā saharṣā cāvadattadā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 64.1 ārtā viṣaṇṇāḥ śithilāś ca bhītā ghoreṣu ca vyādhiṣu vartamānāḥ /
KAM, 1, 183.2 paritoṣaṃ prayāty āśu tṛṣārtās tu yathā jalaiḥ //
Mukundamālā
MukMā, 1, 16.1 vātsalyādabhayapradānasamayādārtārtinirvāpaṇādaudāryādaghaśoṣaṇādagaṇitaśreyaḥpadaprāpaṇāt /
Narmamālā
KṣNarm, 2, 75.1 yā .. vidhatte yatnena bhiṣagārtopajīvakaḥ /
KṣNarm, 3, 45.2 śiṣyāśca tāṃ papurnetraiḥ kṣudhārtāḥ kṣīriṇīmiva //
KṣNarm, 3, 99.1 yaḥ pādapatitānārtānpūjyānapyavamanyate /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 11.2, 8.0 ārtānāṃ karoti bhavatyevaṃ vināpi nibandhasaṃgrahākhyāyāṃ saṃśleṣaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 33.2 hṛdayasphuṭanabhayārtair arditum abhyarthyate sacivaiḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 426.2 kubjavāmanajātyandhaklībapaṅgvārtarogiṇām /
Rasamañjarī
RMañj, 5, 17.1 kṣayonmādagadārtānāṃ śamanaṃ paramucyate /
RMañj, 6, 259.2 niṣkaikaṃ suptikuṣṭhārtaḥ svarṇakṣīrīraso hyayam //
Rasaprakāśasudhākara
RPSudh, 8, 18.2 khādedārdraṃ cānupāne jvarārtaḥ sadyo hanyātsarvadoṣotthajūrtim //
Rasaratnasamuccaya
RRS, 13, 21.2 bhakṣayan raktapittārtas tṛṣṇādāhajvaraṃ jayet //
RRS, 13, 46.2 bhakṣayet kṣayakāsārto niṣkamātraṃ praśāntaye //
RRS, 16, 38.3 āmavātārtasāraghnaṃ lihetpathyaṃ ca pūrvavat //
Rasendracintāmaṇi
RCint, 3, 217.2 kṣudhārto naiva tiṣṭheta hyajīrṇaṃ naiva kārayet /
RCint, 7, 45.1 na krodhite na pittārte na klībe rājayakṣmaṇi /
Rasārṇava
RArṇ, 18, 127.1 kṣudhārto naiva tiṣṭheta ajīrṇaṃ naiva kārayet /
Rājanighaṇṭu
RājNigh, Śālm., 157.2 teṣām eṣa mahāgamāntarabhuvām āraṇyakānāṃ kila krūrātaṅkabhayārtanirvṛtikaro vargaḥ satāṃ saṃmataḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 6.2, 6.0 evaṃ saṃśodhyāḥ śodhanārhāḥ stryāsaktā madyāsaktāḥ tathā vyāyāmasaktāś ca tathā cintakāḥ tathā vṛddhā bālā abalā alpabalāḥ kṛśā rūkṣāḥ kṣīṇarudhirāḥ kṣīṇaśukrāśca vātārtāḥ vātapīḍitāḥ syandādiṣu pratyekasmin yojyaḥ syandinaḥ akṣirogayuktāḥ timiriṇaś ca dāruṇapratibodhinaḥ kṛcchronmīlinaḥ snehārhāḥ //
SarvSund zu AHS, Sū., 16, 21.2, 3.0 pipāsārtāḥ tṛṭpīḍitāḥ //
SarvSund zu AHS, Utt., 39, 114.2, 4.0 sarvadaiva vā vātārto grīṣmartucaryācaraṇena śīlayet //
Skandapurāṇa
SkPur, 11, 6.1 tasyādhastādārtanādaṃ gartāsthāne śṛṇomyaham /
SkPur, 11, 9.2 apaśyadārto duḥkhārtānapṛcchattāṃśca sa dvijaḥ //
SkPur, 11, 9.2 apaśyadārto duḥkhārtānapṛcchattāṃśca sa dvijaḥ //
SkPur, 12, 30.1 atha śuśrāva sā śabdaṃ bālasyārtasya śailajā /
SkPur, 12, 36.2 śrutvā tu devī taṃ nādaṃ viprasyārtasya śobhanā /
SkPur, 12, 39.1 sa kṛṣyamāṇastejasvī nādamārtaṃ tadākarot /
SkPur, 12, 39.2 athāha devī duḥkhārtā bālaṃ dṛṣṭvā mahāvratā //
SkPur, 15, 6.1 sa dahyamānaḥ karuṇamārto 'krośata visvaram /
SkPur, 15, 8.2 devaṃ devīṃ ca duḥkhārtā ayācat karuṇāyatī //
SkPur, 17, 6.2 sūdamāhūya covāca ārtavatsa narādhipaḥ //
SkPur, 21, 52.1 tvaṃ no gatiḥ purā deva tvaṃ caivārtāyanaṃ prabhuḥ /
Ānandakanda
ĀK, 1, 11, 4.2 sadā rogārtaṣaṇḍānāṃ kṛśānāṃ bhrāntacetasām //
ĀK, 1, 15, 32.2 pāyasāśī kaṣāyaṃ tṛṣārtaḥ khādiraṃ pibet //
ĀK, 1, 15, 488.1 caturthe kṣutpipāsārto nidrāghūrṇitalocanaḥ /
ĀK, 1, 17, 3.2 bālastrīṣaṇḍhavṛddhānāṃ rogārtānāṃ viśeṣataḥ //
ĀK, 1, 21, 26.1 rakṣākaraṃ grahārtānāṃ sarveṣāṃ prāṇināmapi /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 81, 9.0 tatra bhūmiviruddhaṃ yathā tadeva bhasmapāṃśuparidhvastam kiṃvā yat kiṃcidagocarabhṛtaṃ taddeśaviruddhaṃ śarīraviruddhaṃ yathā uṣṇārtasya madhu maraṇāya //
ĀVDīp zu Ca, Śār., 1, 94.2, 1.0 athavārtasya ityādipraśnasyottaramāha cikitsatītyādi //
ĀVDīp zu Ca, Śār., 1, 94.2, 8.0 uktaṃ hi prāk saṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti ityanena rogāvasthāyām api pūrvarūpasadbhāvaḥ //
ĀVDīp zu Ca, Cik., 1, 4.2, 4.0 ārtasya roganuditi viśeṣaṇena jvarādinārtasya jvarādiharam //
ĀVDīp zu Ca, Cik., 1, 4.2, 4.0 ārtasya roganuditi viśeṣaṇena jvarādinārtasya jvarādiharam //
ĀVDīp zu Ca, Cik., 1, 4.2, 5.0 roganud iti vacanenaivārtaviśeṣitāyāṃ labdhāyāṃ yad ārtasya iti karoti tena sahajajarādikṛtāṃ pīḍām anudvejikāṃ parityajya jvarādināsvābhāvikena rogeṇa pīḍitasyeti darśayati //
ĀVDīp zu Ca, Cik., 1, 4.2, 5.0 roganud iti vacanenaivārtaviśeṣitāyāṃ labdhāyāṃ yad ārtasya iti karoti tena sahajajarādikṛtāṃ pīḍām anudvejikāṃ parityajya jvarādināsvābhāvikena rogeṇa pīḍitasyeti darśayati //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
ĀVDīp zu Ca, Cik., 2, 3.4, 2.3 nidrārtasyeva yasyaite tasya tandrāṃ vinirdiśet iti //
Śukasaptati
Śusa, 11, 14.2 kāmārtāṃ svayamāyātāṃ yo na bhuṅkte nitambinīm /
Śusa, 11, 20.1 virañcirapi kāmārtaṃ svasutāmabhilāṣukaḥ /
Śusa, 13, 2.7 patistu gṛhe kṣudhārtaḥ kruddhaśca /
Śusa, 23, 19.5 tato 'hamatiśayena duḥkhārtā /
Śusa, 27, 2.14 sā ca jāraṃ muktvā gṛhāntarbaddhasya paṭṭakasya jihvāṃ gṛhītvā tathaiva suptā yāvatpatirlakuṭahasto dīpaṃ gṛhītvā samāyātaḥ pṛcchati kimiyaṃ paṭṭakasya jihvā kathamatra tayoktaṃ kṣudhārto 'yam /
Śyainikaśāstra
Śyainikaśāstra, 5, 43.2 eṣāṃ śākhārujārtānāṃ andhakāre 'tinirjane //
Śyainikaśāstra, 6, 42.1 bhayārteṣu pralīneṣu vācā lakṣyeṣu teṣvatha /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 164.1 triguñjaṃ sarvakāsārtaḥ sevayed amṛtārṇavam /
ŚdhSaṃh, 2, 12, 168.2 bhakṣayedvātarogārto nāmnā svacchandabhairavaḥ //
ŚdhSaṃh, 2, 12, 203.2 niṣkaikaṃ suptikuṣṭhārtaḥ svarṇakṣīrīraso hyayam //
ŚdhSaṃh, 2, 12, 220.2 bhakṣayetsarvaśūlārto hiṅgu śuṇṭhī ca jīrakam //
Haribhaktivilāsa
HBhVil, 1, 115.2 gaṅgāmbhasaḥ sa tṛṣṇārto mṛgatṛṣṇāṃ pradhāvati //
Haṃsadūta
Haṃsadūta, 1, 9.2 ato'haṃ duḥkhārtā śaraṇam avalā tvāṃ gatavatī na bhikṣā satpakṣe vrajati hi kadācid viphalatām //
Haṃsadūta, 1, 81.2 jagannetraśreṇī madhuramathurāyāṃ nivasataś cirādārtā vārttāmapi tava yadeṣā na labhate //
Kokilasaṃdeśa
KokSam, 1, 4.1 tatra dvitrān priyasahacarīviprayogātidīrghān kāmārto 'yaṃ śivaśiva samullaṅghya māsān kathañcit /
KokSam, 1, 10.1 sandeśaṃ me naya khagapate sādhaya bhrātṛkṛtyaṃ santāpārtāṃ suvacana samāśvāsaya preyasīṃ me /
KokSam, 2, 68.1 etatkṛtyaṃ priyasakha mama bhrāturārtasya kṛtvā nāsīraḥ syā jagati karuṇāśālināṃ saṃvibhāge /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 38.1 śītārtasyārdragātrasya cirātsūkṣmātha mantharā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 23.1 udyato nidhane dāne ārto vipro nimantritaḥ /
ParDhSmṛti, 10, 16.2 bandigrāhe bhayārtā vā sadā svastrīṃ nirīkṣayet //
ParDhSmṛti, 12, 12.2 vāyubhūtās tu gacchanti tṛṣārtāḥ salilārthinaḥ //
Rasasaṃketakalikā
RSK, 3, 7.1 na deyaṃ krodhine klībe pittārte rājayakṣmiṇi /
RSK, 4, 11.1 bhūmau gataṃ visaṃjñaṃ ca śītārtaṃ tandritaṃ naram /
RSK, 4, 62.1 bhakṣayedvātarogārto rasaṃ svacchandabhairavam /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 51.1 atha khalu daridrapuruṣastasyāṃ velāyāṃ bhītastrastaḥ saṃvignaḥ saṃhṛṣṭaromakūpajātaḥ udvignamānaso dāruṇamārtasvaraṃ muñced āraved viravet //
SDhPS, 15, 61.1 te cāsya putrāstena gareṇa vā viṣeṇa vā duḥkhābhirvedanābhirārtāḥ //
SDhPS, 15, 63.1 sarve ca te tenaiva duḥkhenārtāstaṃ pitaraṃ dṛṣṭvābhinandeyur evaṃ cainaṃ vadeyuḥ /
SDhPS, 15, 66.1 atha khalu sa vaidyastān putrān duḥkhārtān dṛṣṭvā vedanābhibhūtān dahyataḥ pṛthivyāṃ pariveṣṭamānāṃs tato mahābhaiṣajyaṃ samudānayitvā varṇasampannaṃ gandhasampannaṃ rasasampannaṃ ca śilāyāṃ piṣṭvā teṣāṃ putrāṇāṃ pānāya dadyād evaṃ cainān vadet /
SDhPS, 15, 83.1 te khalvanāthabhūtamātmānaṃ samanupaśyanto 'śaraṇamātmānaṃ samanupaśyanto 'bhīkṣṇaṃ śokārtā bhaveyuḥ //
SDhPS, 15, 84.1 teṣāṃ ca tayābhīkṣṇaṃ śokārtatayā sā viparītasaṃjñā aviparītasaṃjñā bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 22.2 sarve te māmupāgamya kṣuttṛṣārtāstapodhanāḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 53.1 bhavabhārārtajantūnāṃ revātīranivāsinām /
SkPur (Rkh), Revākhaṇḍa, 11, 84.1 tataste ṛṣayaḥ sarve kṣuttṛṣārtāḥ sahasraśaḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 42.2 bumbāpātaiḥ sanirghātair uditārtasvarairapi //
SkPur (Rkh), Revākhaṇḍa, 19, 13.2 bhramato 'tra mamārtasya mumūrṣoḥ prahatasya //
SkPur (Rkh), Revākhaṇḍa, 28, 56.1 kācitprabhūtaduḥkhārtā vilalāpa varāṅganā /
SkPur (Rkh), Revākhaṇḍa, 28, 57.2 kācicca bahuduḥkhārtā vyalapatstrī svaveśmani //
SkPur (Rkh), Revākhaṇḍa, 38, 51.2 ārtānprāha surānsarvānmā viṣādaṃ gamiṣyatha //
SkPur (Rkh), Revākhaṇḍa, 53, 18.1 kṣuttṛṣārto bhramandurge kānane girigahvare /
SkPur (Rkh), Revākhaṇḍa, 53, 49.2 snānaṃ kṛtvā sa śokārto vilalāpa muhurmuhuḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 9.2 vilalāpa suduḥkhārtā putraśokena pīḍitā //
SkPur (Rkh), Revākhaṇḍa, 83, 56.2 āgatā lubdhakāstatra kṣudhārtā vanamuttamam //
SkPur (Rkh), Revākhaṇḍa, 85, 35.1 praviṣṭastu vane kaṇvastṛṣārtaḥ śramapīḍitaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 13.1 tāṃ dṛṣṭvā sa ca kāmārta uvāca madhuraṃ tadā /
SkPur (Rkh), Revākhaṇḍa, 99, 7.1 saṃsāracchedanakarī hyārtānāmārtināśanī /
SkPur (Rkh), Revākhaṇḍa, 103, 111.3 sarvapāpaharaṃ loke duḥkhārtasya ca kathyatām //
SkPur (Rkh), Revākhaṇḍa, 103, 116.1 āgatastvarito gehe pipāsārto narādhipa /
SkPur (Rkh), Revākhaṇḍa, 103, 145.2 samavetau tu duḥkhārtāvāgatau svagṛhaṃ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 71.2 gokulasya tṛṣārtasya pālībhedaṃ karoti yaḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 10.2 dṛṣṭvā tu bahurogārtamagniṃ devamukhaṃ surāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 15.2 tayor gaur iva bhārārtā pṛthivī pṛthivīpate //
Yogaratnākara
YRā, Dh., 221.1 mūrcchārto gadahṛttathaiva khagatiṃ datte nibaddho 'rthadas tadbhasmāmayavārddhakādiharaṇaṃ dṛkpuṣṭikāntipradam /