Occurrences

Atharvaveda (Paippalāda)
Gautamadharmasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kātyāyanasmṛti
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mukundamālā
Narmamālā
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 5, 10, 8.2 bhinnāratnir bhinnaśīrṣṇā sam ṛcchatām ārtacelo visravan te surāpaḥ //
Gautamadharmasūtra
GautDhS, 1, 5, 21.1 kruddhahṛṣṭabhītārtalubdhabālasthaviramūḍhamattonmattavākyāny anṛtāny apātakāni //
GautDhS, 2, 7, 7.1 vāṇabherīmṛdaṅgagartārtaśabdeṣu //
GautDhS, 3, 5, 29.1 vivāhamaithunanarmārtasaṃyogeṣv adoṣam eke 'nṛtam //
Kāṭhakasaṃhitā
KS, 12, 10, 47.0 ārtayajño vā eṣa nānārta etayā yajeteti //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 1, 49.0 ārtayajña iva hy eṣa //
Pāraskaragṛhyasūtra
PārGS, 2, 11, 6.0 nīhāre vāditraśabda ārtasvane grāmānte śmaśāne śvagardabholūkaśṛgālasāmaśabdeṣu śiṣṭācarite ca tatkālam //
Taittirīyasaṃhitā
TS, 6, 4, 10, 48.0 ārtapātraṃ hīti brūyāt //
Buddhacarita
BCar, 8, 72.2 janasya tejārtaraveṇa cāhataścacāla vajradhvanineva vāraṇaḥ //
BCar, 13, 53.1 mṛgā gajāścārtaravān sṛjanto vidudruvuścaiva nililyire ca /
Mahābhārata
MBh, 1, 110, 39.3 bhīmam ārtasvaraṃ kṛtvā hāheti paricukruśuḥ //
MBh, 1, 118, 26.1 klāntānīvārtanādena sarvāṇi ca vicukruśuḥ /
MBh, 1, 133, 1.3 ārohamāṇā bhīṣmasya pādau jagṛhur ārtavat //
MBh, 2, 20, 12.1 te tvāṃ jñātikṣayakaraṃ vayam ārtānusāriṇaḥ /
MBh, 2, 45, 45.2 ārtavākyaṃ tu tat tasya praṇayoktaṃ niśamya saḥ /
MBh, 2, 60, 47.2 vṛkodaraḥ prekṣya yudhiṣṭhiraṃ ca cakāra kopaṃ paramārtarūpaḥ //
MBh, 2, 63, 6.2 tad vai śrutvā bhīmaseno 'tyamarṣī bhṛśaṃ niśaśvāsa tadārtarūpaḥ /
MBh, 2, 63, 24.2 nivedayāmāsatur ārtavat tadā tato rājā vākyam idaṃ babhāṣe //
MBh, 3, 1, 37.3 cakrur ārtasvaraṃ ghoraṃ hā rājann iti duḥkhitāḥ //
MBh, 3, 12, 75.3 śrutvā dhyānaparo rājā niśaśvāsārtavat tadā //
MBh, 3, 105, 21.2 ārtanādam akurvanta vadhyamānāni sāgaraiḥ //
MBh, 3, 111, 18.2 tām eva bhāvena gatena śūnyo viniḥśvasann ārtarūpo babhūva //
MBh, 3, 118, 19.2 anarhatīṃ draupadīṃ cāpi dṛṣṭvā suduḥkhitāścukruśur ārtanādam //
MBh, 3, 127, 8.1 tam ārtanādaṃ sahasā śuśrāva sa mahīpatiḥ /
MBh, 3, 132, 18.1 tataḥ sujātā paramārtarūpā śāpād bhītā sarvam evācacakṣe /
MBh, 3, 136, 12.1 lālapyamānaṃ taṃ dṛṣṭvā munayaḥ punar ārtavat /
MBh, 3, 157, 50.2 bhīmam ārtasvaraṃ cakrur viprakīrṇamahāyudhāḥ //
MBh, 3, 157, 70.2 bhīmam ārtasvaraṃ kṛtvā jagmuḥ prācīṃ diśaṃ prati //
MBh, 3, 158, 15.2 bhīmam ārtasvaraṃ cakrur bhīmasenabhayārditāḥ //
MBh, 3, 190, 72.2 yena viddho vāmadevaḥ śayīta saṃdaśyamānaḥ śvabhir ārtarūpaḥ //
MBh, 3, 213, 6.2 śuśrāvārtasvaraṃ ghoram atha muktaṃ striyā tadā //
MBh, 3, 214, 32.1 sa viśīrṇo 'patacchailo bhṛśam ārtasvarān ruvan /
MBh, 3, 262, 22.2 hā sīte lakṣmaṇetyevaṃ cukrośārtasvareṇa ha //
MBh, 4, 8, 2.2 kṛtvā veṣaṃ ca sairandhryāḥ kṛṣṇā vyacarad ārtavat //
MBh, 4, 19, 2.2 āse kālam upāsīnā sarvaṃ duḥkhaṃ kilārtavat //
MBh, 4, 33, 7.2 jagāma nagarāyaiva parikrośaṃstadārtavat //
MBh, 4, 36, 38.1 so 'rjunena parāmṛṣṭaḥ paryadevayad ārtavat /
MBh, 5, 47, 57.1 ārtasvaraṃ hanyamānaṃ hataṃ ca vikīrṇakeśāsthikapālasaṃgham /
MBh, 6, 45, 6.2 kecid ārtasvaraṃ cakrur nāgā marmaṇi tāḍitāḥ //
MBh, 6, 45, 41.2 bhīmam ārtasvaraṃ kṛtvā papāta ca mamāra ca //
MBh, 6, 55, 39.2 dadṛśe pāṇḍuputrasya sainyam ārtasvaraṃ tadā //
MBh, 6, 56, 19.2 ārtasvaraṃ sādipadātiyūnāṃ viṣāṇagātrāvaratāḍitānām //
MBh, 6, 67, 9.2 teṣām ārtāyanam abhūd bhīṣmaḥ śaṃtanavo raṇe //
MBh, 6, 73, 33.2 pādātā dantinaścaiva cakrur ārtasvaraṃ mahat //
MBh, 6, 96, 20.2 cakrur ārtasvaraṃ ghoraṃ parjanyaninadopamam //
MBh, 6, 98, 33.2 ārtanādaṃ raṇe cakrur garjanto jaladā iva //
MBh, 6, 102, 29.2 dadṛśe pāṇḍuputrasya sainyam ārtasvaraṃ tadā //
MBh, 6, 113, 10.1 petur ārtasvaraṃ kṛtvā tatra tatra mahāgajāḥ /
MBh, 7, 2, 13.1 hatapradhānaṃ tvidam ārtarūpaṃ parair hatotsāham anātham adya vai /
MBh, 7, 19, 44.2 cakrur ārtasvaraṃ ghoram utpātajaladā iva //
MBh, 7, 19, 49.2 petur ārtasvaraṃ kṛtvā tadā viśasane gajāḥ //
MBh, 7, 28, 39.2 nadann ārtasvaraṃ prāṇān utsasarja mahādvipaḥ //
MBh, 7, 31, 47.1 kecid ārtasvaraṃ cakrur vinedur apare punaḥ /
MBh, 7, 61, 10.1 tad adya hīnapuṇyo 'ham ārtasvaranināditam /
MBh, 7, 69, 18.2 mama cārtapralāpānāṃ mā krudhaḥ pāhi saindhavam //
MBh, 7, 90, 2.3 ārtapralāpāṃśca bahūnmanujādhipasattama //
MBh, 7, 91, 49.2 ghoram ārtasvaraṃ kṛtvā vidudrāva mahāgajaḥ //
MBh, 7, 131, 123.2 yodhārtaravanirghoṣāṃ kṣatajormisamākulām //
MBh, 7, 154, 31.2 dauryodhanaṃ tad balam ārtarūpam āvartamānaṃ dadṛśe bhramantam //
MBh, 7, 162, 16.1 ārtanādasvanavatīṃ patākāvastraphenilām /
MBh, 7, 162, 21.1 tāvevāstāṃ nilayanaṃ tāvārtāyanam eva ca /
MBh, 7, 165, 69.2 ārtasvareṇa mahatā putraṃ te paryavārayan //
MBh, 8, 3, 2.2 ārtanādo mahān āsīt strīṇāṃ bharatasattama //
MBh, 8, 19, 54.2 cakrur ārtasvaraṃ ghoraṃ vyadravanta diśo daśa //
MBh, 8, 43, 27.2 ārtanādān vikurvāṇā vidravanti diśo daśa //
MBh, 8, 45, 42.3 ārtanādo mahāṃs tatra pretānām iva saṃplave //
MBh, 8, 53, 11.1 suṣeṇaśīrṣaṃ patitaṃ pṛthivyāṃ vilokya karṇo 'tha tadārtarūpaḥ /
MBh, 8, 59, 30.1 tataḥ kurūṇām abhavad ārtanādo mahāmṛdhe /
MBh, 8, 68, 2.2 duryodhano 'śrupratipūrṇanetro muhur muhur nyaśvasad ārtarūpaḥ //
MBh, 8, 68, 13.2 duryodhano dīnamanā visaṃjñaḥ punaḥ punar nyaśvasad ārtarūpaḥ //
MBh, 9, 1, 19.2 ārtanādaṃ mahaccakre śrutvā vinihataṃ nṛpam //
MBh, 9, 24, 31.2 petur ārtasvaraṃ kṛtvā chinnapakṣā ivādrayaḥ //
MBh, 9, 30, 51.2 ārtapralāpānmā tāta salilasthaḥ prabhāṣathāḥ /
MBh, 9, 35, 26.2 ārtanādaṃ tataścakre tau tu śuśruvatur munī //
MBh, 9, 59, 4.2 kurvann ārtasvaraṃ ghoraṃ dhig dhig bhīmetyuvāca ha //
MBh, 10, 8, 89.1 teṣām ārtasvaraṃ śrutvā vitrastā gajavājinaḥ /
MBh, 10, 10, 30.1 sa tāṃstu dṛṣṭvā bhṛśam ārtarūpo yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ /
MBh, 12, 24, 20.1 sa gatvā bhrātaraṃ śaṅkham ārtarūpo 'bravīd idam /
MBh, 12, 31, 35.1 dhātryāstu ninadaṃ śrutvā rudatyāḥ paramārtavat /
MBh, 12, 115, 18.1 pratyucyamānastu hi bhūya ebhir niśāmya mā bhūstvam athārtarūpaḥ /
MBh, 12, 118, 19.2 ārtahastaprado nityam āptaṃmanyo naye rataḥ //
MBh, 12, 162, 47.2 pratyuvāca tato rājan viniścitya tadārtavat //
MBh, 12, 166, 15.2 ārtanādaśca sumahān abhūt tasya niveśane //
MBh, 12, 202, 10.1 pṛthivīṃ cārtarūpāṃ te samapaśyan divaukasaḥ /
MBh, 13, 128, 52.1 ārtahastaprado rājā pretya ceha mahīyate /
MBh, 13, 131, 36.1 ārtahastaprado nityaṃ prajā dharmeṇa pālayan /
MBh, 14, 55, 11.2 dṛṣṭvā tāṃ vayaso 'vasthāṃ rurodārtasvaraṃ tadā //
MBh, 14, 60, 26.2 bhujābhyāṃ parigṛhyaināṃ cukruśuḥ paramārtavat //
MBh, 14, 68, 3.2 aprekṣaṇīyam abhavad ārtasvaranināditam //
MBh, 14, 77, 23.2 sā dhanaṃjayam āsādya mumocārtasvaraṃ tadā /
MBh, 14, 77, 31.1 ityuktvārtasvaraṃ sā tu mumoca dhṛtarāṣṭrajā /
MBh, 15, 7, 13.2 sarveṣām avarodhānām ārtanādo mahān abhūt //
MBh, 15, 45, 40.1 antaḥpurāṇāṃ ca tadā mahān ārtasvaro 'bhavat /
MBh, 16, 5, 21.1 matvātmānam aparāddhaṃ sa tasya jagrāha pādau śirasā cārtarūpaḥ /
Manusmṛti
ManuS, 8, 163.1 mattonmattārtādhyadhīnair bālena sthavireṇa vā /
Rāmāyaṇa
Rām, Ay, 11, 9.2 vilalāpārtavad duḥkhaṃ gaganāsaktalocanaḥ //
Rām, Ay, 30, 22.1 pratīkṣamāṇo 'bhijanaṃ tadārtam anārtarūpaḥ prahasann ivātha /
Rām, Ay, 30, 23.1 tat pūrvam aikṣvākasuto mahātmā rāmo gamiṣyan vanam ārtarūpam /
Rām, Ay, 36, 1.2 ārtaśabdo hi saṃjajñe strīṇām antaḥpure mahān //
Rām, Ay, 36, 8.1 sa tam antaḥpure ghoram ārtaśabdaṃ mahīpatiḥ /
Rām, Ay, 37, 28.2 upopaviśyādhikam ārtarūpā viniḥśvasantī vilalāpa kṛcchram //
Rām, Ay, 40, 15.1 evam ārtapralāpāṃs tān vṛddhān pralapato dvijān /
Rām, Ay, 46, 35.1 ārtanādo hi yaḥ paurair muktas tadvipravāsane /
Rām, Ay, 52, 3.2 aśrupūrṇamukhaṃ dīnam uvāca paramārtavat //
Rām, Ay, 53, 11.2 aham ārtatayā kaṃcid viśeṣaṃ nopalakṣaye //
Rām, Ay, 53, 12.2 ārtasvaraparimlānā viniḥśvasitaniḥsvanā //
Rām, Ay, 59, 12.2 sarvatas tumulākrandaṃ paritāpārtabāndhavam //
Rām, Ay, 72, 25.2 śanaiḥ samāśvāsayad ārtarūpāṃ krauñcīṃ vilagnām iva vīkṣamāṇām //
Rām, Ār, 9, 3.2 kṣatriyair dhāryate cāpo nārtaśabdo bhaved iti //
Rām, Ār, 24, 21.2 bhīmam ārtasvaraṃ cakrur bhidyamānā niśācarāḥ //
Rām, Ār, 43, 1.1 ārtasvaraṃ tu taṃ bhartur vijñāya sadṛśaṃ vane /
Rām, Ār, 43, 36.1 tām ārtarūpāṃ vimanā rudantīṃ saumitrir ālokya viśālanetrām /
Rām, Ār, 55, 15.2 uvāca madhurodarkam idaṃ paruṣam ārtavat //
Rām, Ār, 56, 19.1 vigarhamāṇo 'nujam ārtarūpaṃ kṣudhā śramāc caiva pipāsayā ca /
Rām, Ār, 57, 8.1 sā tam ārtasvaraṃ śrutvā tava snehena maithilī /
Rām, Su, 7, 69.1 punaśca so 'cintayad ārtarūpo dhruvaṃ viśiṣṭā guṇato hi sītā /
Rām, Yu, 46, 13.1 ārtasvaraṃ ca svanatāṃ siṃhanādaṃ ca nardatām /
Rām, Yu, 46, 27.2 medaḥphenasamākīrṇām ārtastanitanisvanām //
Rām, Yu, 71, 9.1 manujendrārtarūpeṇa yad uktastvaṃ hanūmatā /
Rām, Yu, 82, 39.2 viṣedur ārtātibhayābhipīḍitā vinedur uccaiśca tadā sudāruṇam //
Rām, Utt, 42, 21.1 tasyaitad bhāṣitaṃ śrutvā rāghavaḥ paramārtavat /
Rām, Utt, 75, 11.1 tapastapyati vṛtre tu vāsavaḥ paramārtavat /
Saundarānanda
SaundĀ, 2, 64.1 sa prekṣyaiva hi jīrṇamāturaṃ ca mṛtaṃ ca vimṛśan jagadanabhijñamārtacittaḥ /
SaundĀ, 17, 10.2 ārtāyanaṃ kṣīṇabalo balasthaṃ nirasyamāno balināriṇeva //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 16, 6.1 vātārtasyandatimiradāruṇapratibodhinaḥ /
AHS, Sū., 16, 20.2 bālavṛddhapipāsārtasnehadviṇmadyaśīliṣu //
AHS, Sū., 20, 12.2 navapīnasavegārtasūtikāśvāsakāsinām //
AHS, Cikitsitasthāna, 15, 107.2 prayuñjīta bhiṣak śastram ārtabandhunṛpārthitaḥ //
Bodhicaryāvatāra
BoCA, 2, 51.2 viraumyārtaravaṃ bhītaḥ sa māṃ rakṣatu pāpinam //
BoCA, 6, 93.1 yathā pāṃśugṛhe bhinne rodityārtaravaṃ śiśuḥ /
BoCA, 7, 45.1 yamapuruṣāpanītasakalacchavirārtaravo hutavahatāpavidrutakatāmraniṣiktatanuḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 51.2 muktārtakekam uḍḍīya vṛkṣadurgaṃ viśed iti //
BKŚS, 10, 274.2 ity adhyāsitacetasā katham api prakrāntayā cintayā paryaṅkāṅkavivartinārtatanunā nītā triyāmā mayā //
Daśakumāracarita
DKCar, 2, 2, 10.1 bhagavan aihikasya sukhasyābhājanaṃ jano 'yamāmuṣmikāya śvovasīyāyārtābhyupapattivittayor bhagavatpādayormūlaṃ śaraṇamabhiprapannaḥ iti //
DKCar, 2, 2, 278.1 anantaramārtaravānvisṛjantī śṛgālikā mamābhyāśamāgamat //
DKCar, 2, 2, 341.1 atarkayaṃ ca na cedimāṃ vāmalocanāmāpnuyāṃ na mṛṣyati māṃ jīvituṃ vasantabandhuḥ asaṃketitaparāmṛṣṭā ceyam atibālā vyaktamārtasvareṇa nihanyānme manoratham //
DKCar, 2, 5, 11.1 āsattyanurūpaṃ punarāśliṣṭā yadi spaṣṭamārtaraveṇaiva saha nidrāṃ mokṣyati //
Divyāvadāna
Divyāv, 12, 183.1 sa ārtasvaraṃ krandate duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayate //
Harivaṃśa
HV, 12, 25.1 prāyaścittakriyārthaṃ te putrān papracchur ārtavat /
Kātyāyanasmṛti
KātySmṛ, 1, 96.2 asvasthamattonmattārtastriyo nāhvānayen nṛpaḥ //
KātySmṛ, 1, 575.1 dīrghapravāsinirbandhujaḍonmattārtaliṅginām /
KātySmṛ, 1, 647.1 kāmakrodhāsvatantrārtaklībonmattapramohitaiḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 145.2 ārtabandhumukhodgīrṇāḥ prayāṇaparipanthinaḥ //
Liṅgapurāṇa
LiPur, 1, 43, 12.2 tasya cārtasvaraṃ śrutvā tadāśramanivāsinaḥ //
Matsyapurāṇa
MPur, 1, 21.1 punaḥ prāhārtanādena sahasrakiraṇātmajam /
MPur, 120, 20.2 śilātalagatā bhartrā dṛṣṭā kāmārtacakṣuṣā //
MPur, 125, 44.2 akṣakoṭyoryugānyasya ārtavāhāḥ kalāḥ smṛtāḥ //
MPur, 140, 49.1 tataḥ śaśāṅkatilakaḥ kapardī paramārtavat /
Nāradasmṛti
NāSmṛ, 2, 1, 37.1 kāmakrodhābhiyuktārtabhayavyasanapīḍitāḥ /
NāSmṛ, 2, 1, 160.2 mattonmattapramattārtakitavagrāmayājakāḥ //
NāSmṛ, 2, 4, 9.1 bālamūḍhāsvatantrārtamattonmattāpavarjitam /
Suśrutasaṃhitā
Su, Śār., 10, 31.2 na ca kṣudhitaśokārtaśrāntapraduṣṭadhātugarbhiṇījvaritātikṣīṇātisthūlavidagdhabhaktaviruddhāhāratarpitāyāḥ stanyaṃ pāyayet nājīrṇauṣadhaṃ ca bālaṃ doṣauṣadhamalānāṃ tīvravegotpattibhayāt //
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Cik., 33, 15.1 svaropaghātādhyayanaprasaktaduśchardiduḥkoṣṭhatṛḍārtabālān /
Su, Ka., 5, 50.1 viṣārtopadravāṃścāpi yathāsvaṃ samupācaret /
Tantrākhyāyikā
TAkhy, 1, 92.1 athāsāv ārtaravam uccaiḥ kṛtvā pāṇinā nāsāpuṭaṃ pramṛjya asṛkpātasametāṃ nāsikāṃ kṣitau prakṣipyābravīt //
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.2 bhikṣūn brahmacāriṇo 'tithīn vedavidaḥ śrotriyān pitṛvyācāryartvijmātulaśvaśurādīn abhyāgatān bālavṛddhān anāthārtādhvaśrāntāṃś ca yathārthaṃ pūjayati /
Viṣṇupurāṇa
ViPur, 4, 4, 15.1 atyārtajagatparitrāṇāya ca bhagavato 'tra śarīragrahaṇam ity ākarṇya bhagavān āhālpair eva dinair vinaṅkṣyantīti //
ViPur, 4, 6, 56.1 tasyāpyapahriyamāṇasyākarṇya śabdam ākāśe punar apy anāthāsmy aham abhartṛkā kāpuruṣāśrayety ārtarāviṇī babhūva //
ViPur, 4, 13, 44.1 tadārtaravaśravaṇānantaraṃ cāmarṣapūrṇahṛdayaḥ sa jāmbavān ājagāma //
Viṣṇusmṛti
ViSmṛ, 8, 2.1 na rājaśrotriyapravrajitakitavataskaraparādhīnastrībālasāhasikātivṛddhamattonmattābhiśastapatitakṣuttṛṣṇārtavyasanirāgāndhāḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 148.1 śvakroṣṭṛgardabholūkasāmabāṇārtaniḥsvane /
YāSmṛ, 2, 32.1 mattonmattārtavyasanibālabhītādiyojitaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 17, 17.2 etadvaḥ pāṇḍaveyānāṃ yuktam ārtābhayaṃ vacaḥ /
BhāgPur, 3, 3, 7.1 tatrāhṛtās tā naradevakanyāḥ kujena dṛṣṭvā harim ārtabandhum /
BhāgPur, 3, 5, 15.2 uddhṛtya puṣpebhya ivārtabandho śivāya naḥ kīrtaya tīrthakīrteḥ //
BhāgPur, 3, 9, 10.1 ahny āpṛtārtakaraṇā niśi niḥśayānā nānāmanorathadhiyā kṣaṇabhagnanidrāḥ /
BhāgPur, 3, 14, 15.2 ārtopasarpaṇaṃ bhūmann amoghaṃ hi mahīyasi //
BhāgPur, 4, 9, 8.2 tasyāpavargyaśaraṇaṃ tava pādamūlaṃ vismaryate kṛtavidā katham ārtabandho //
BhāgPur, 4, 22, 42.2 kṛto me 'nugrahaḥ pūrvaṃ hariṇārtānukampinā /
Bhāratamañjarī
BhāMañj, 1, 1223.2 śuśrāva kranditaṃ dūrādviprasyārtapralāpinaḥ //
Garuḍapurāṇa
GarPur, 1, 96, 51.1 śvakroṣṭugardabholūkasāmabāṇārtaniḥsvane /
GarPur, 1, 168, 24.1 bhiṣagbheṣajarogārtaparicārakasampadaḥ /
Kathāsaritsāgara
KSS, 3, 4, 133.1 parārtanyāyavādeṣu kāṇo 'pyamlānadarśanaḥ /
KSS, 4, 3, 12.1 tasminn eva kṣaṇe cātra praviśyārtānukampinam /
Mukundamālā
MukMā, 1, 16.1 vātsalyādabhayapradānasamayādārtārtinirvāpaṇādaudāryādaghaśoṣaṇādagaṇitaśreyaḥpadaprāpaṇāt /
Narmamālā
KṣNarm, 2, 75.1 yā .. vidhatte yatnena bhiṣagārtopajīvakaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 426.2 kubjavāmanajātyandhaklībapaṅgvārtarogiṇām /
Rasaratnasamuccaya
RRS, 16, 38.3 āmavātārtasāraghnaṃ lihetpathyaṃ ca pūrvavat //
Rājanighaṇṭu
RājNigh, Śālm., 157.2 teṣām eṣa mahāgamāntarabhuvām āraṇyakānāṃ kila krūrātaṅkabhayārtanirvṛtikaro vargaḥ satāṃ saṃmataḥ //
Skandapurāṇa
SkPur, 11, 6.1 tasyādhastādārtanādaṃ gartāsthāne śṛṇomyaham /
SkPur, 17, 6.2 sūdamāhūya covāca ārtavatsa narādhipaḥ //
SkPur, 21, 52.1 tvaṃ no gatiḥ purā deva tvaṃ caivārtāyanaṃ prabhuḥ /
Ānandakanda
ĀK, 1, 11, 4.2 sadā rogārtaṣaṇḍānāṃ kṛśānāṃ bhrāntacetasām //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4.2, 5.0 roganud iti vacanenaivārtaviśeṣitāyāṃ labdhāyāṃ yad ārtasya iti karoti tena sahajajarādikṛtāṃ pīḍām anudvejikāṃ parityajya jvarādināsvābhāvikena rogeṇa pīḍitasyeti darśayati //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 51.1 atha khalu daridrapuruṣastasyāṃ velāyāṃ bhītastrastaḥ saṃvignaḥ saṃhṛṣṭaromakūpajātaḥ udvignamānaso dāruṇamārtasvaraṃ muñced āraved viravet //
SDhPS, 15, 84.1 teṣāṃ ca tayābhīkṣṇaṃ śokārtatayā sā viparītasaṃjñā aviparītasaṃjñā bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 53.1 bhavabhārārtajantūnāṃ revātīranivāsinām /
SkPur (Rkh), Revākhaṇḍa, 14, 42.2 bumbāpātaiḥ sanirghātair uditārtasvarairapi //