Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Guḍ, 17.2 dāhārtitṛṣṇāvamiraktavātapramehapāṇḍubhramahāriṇī ca //
RājNigh, Guḍ, 24.2 kaphakaṇḍūtikuṣṭhāsṛgjvaradāhārtināśanaḥ //
RājNigh, Guḍ, 27.1 kākolī madhurā snigdhā kṣayapittānilārtinut /
RājNigh, Guḍ, 68.2 ānāhajvaraśūlārtināśinī pācanī parā //
RājNigh, Guḍ, 91.2 vicchardikonmādamadabhramārtiśvāsātikāsāmayahāriṇī ca //
RājNigh, Guḍ, 124.1 kāṇḍīraḥ kaṭutiktoṣṇaḥ saro duṣṭavraṇārtinut /
RājNigh, Guḍ, 139.1 kaṭvī tu kaṭukā śītā kaphaśvāsārtināśanī /
RājNigh, Parp., 13.1 jīvako madhuraḥ śīto raktapittānilārtijit /
RājNigh, Parp., 24.1 medā tu madhurā śītā pittadāhārtikāsanut /
RājNigh, Parp., 93.2 śiśirā mūtrarogārtiśamanī dāhanāśanī //
RājNigh, Parp., 116.2 kāsahṛdrogaśūlāsrapāṇḍuśophānilārtinut //
RājNigh, Parp., 131.1 śiśirā pāṇḍuraphalī gaulyā kṛcchrārtidoṣahā /
RājNigh, Parp., 140.1 devadroṇī kaṭus tiktā medhyā vātārtibhūtanut /
RājNigh, Pipp., 18.2 kaphaśvāsasamīrārtiśamanī koṣṭhaśodhanī //
RājNigh, Pipp., 42.2 jantūdrekāpahaṃ kāsaśvāsaśūlārtikṛntanam //
RājNigh, Pipp., 50.1 viḍaṅgā kaṭur uṣṇā ca laghur vātakaphārtinut /
RājNigh, Pipp., 76.1 nāḍīhiṅguḥ kaṭūṣṇā ca kaphavātārtiśāntikṛt /
RājNigh, Pipp., 78.2 pittapradaḥ so 'dhikasaṃnipātaśūlārtiśītāmayanāśakaś ca //
RājNigh, Pipp., 87.1 elādvayaṃ śītalatiktam uktaṃ sugandhi pittārtikaphāpahāri /
RājNigh, Pipp., 87.2 karoti hṛdrogamalārtivastiśūlaghnam atra sthavirā guṇāḍhyā //
RājNigh, Pipp., 92.2 ūrdhvavātāmaśūlārtivibandhārocakān jayet //
RājNigh, Pipp., 167.1 trivṛt tiktā kaṭūṣṇā ca krimiśleṣmodarārtijit /
RājNigh, Pipp., 205.1 lākṣā tiktakaṣāyā syāt śleṣmapittārtidoṣanut /
RājNigh, Pipp., 207.2 kaṇṭharukśamano rucyo vraṇadoṣārtināśanaḥ //
RājNigh, Pipp., 250.1 svarjikaḥ kaṭur uṣṇaś ca tīkṣṇo vātakaphārtinut /
RājNigh, Pipp., 256.1 yavakṣāraḥ kaṭūṣṇaś ca kaphavātodarārtinut /
RājNigh, Śat., 32.2 pratiśyāyārtidoṣaghnī kaphavātajvarārtinut //
RājNigh, Śat., 32.2 pratiśyāyārtidoṣaghnī kaphavātajvarārtinut //
RājNigh, Śat., 46.1 yāso madhuratikto 'sau śītaḥ pittārtidāhajit /
RājNigh, Śat., 86.2 vraṇasaṃropaṇī caiva sarvadantaviṣārtijit //
RājNigh, Śat., 125.2 mūrchārtijvaradāhāṃś ca nāśayed rocanaṃ param //
RājNigh, Śat., 146.2 gulmaśūlodarārśaārtiviṣaghnī ca rasāyanī //
RājNigh, Śat., 149.1 cuñcubījaṃ kaṭūṣṇaṃ ca gulmaśūlodarārtijit /
RājNigh, Śat., 153.2 śleṣmaśophasamīrārtipradarādhmānahāriṇī //
RājNigh, Śat., 177.2 karṇavraṇārtiśūlaghnī pītā ced añjane hitā //
RājNigh, Śat., 182.2 kaṇṭhāmayaharo rucyo raktapittārtidāhakṛt //
RājNigh, Śat., 184.2 kaṇṭhāmayaharā rucyā raktapittārtidāhanut //
RājNigh, Śat., 199.2 vraṇakaṇḍūtikuṣṭhārtidadrupāmādidoṣanut //
RājNigh, Mūl., 29.2 jantuvātārtiśūlaghnaś cakṣuṣyo rocanaḥ paraḥ //
RājNigh, Mūl., 33.2 śophādhmānasamīrārtipittaśleṣmāpasārakaḥ //
RājNigh, Mūl., 107.2 śiśiraḥ pittadāhārtiśoṣasaṃtāpanāśanaḥ //
RājNigh, Mūl., 161.1 mūtrāghātaharaṃ pramehaśamanaṃ kṛcchrāśmarīchedanaṃ viṇmūtraglapanaṃ tṛṣārtiśamanaṃ jīrṇāṅgapuṣṭipradam /
RājNigh, Mūl., 203.2 raktadoṣakarā pakvā mūtrarodhārtināśanī //
RājNigh, Mūl., 206.2 bhramapittavidāhārtivāntihṛd bahumūtradam //
RājNigh, Śālm., 30.2 ariḥ kaṣāyakaṭukā tiktā raktārtipittanut //
RājNigh, Śālm., 38.2 āmaraktātisāraghnaḥ pittadāhārtināśanaḥ //
RājNigh, Śālm., 58.1 śvetairaṇḍaḥ sakaṭukarasas tikta uṣṇaḥ kaphārtidhvaṃsaṃ dhatte jvaraharamarutkāsahārī rasārhaḥ /
RājNigh, Prabh, 38.2 tridoṣaviṣadāhārtijvaratṛṣṇāsradoṣajit //
RājNigh, Prabh, 41.2 vidāhatṛṣṇāviṣamajvarāpaho viṣārtivicchardiharaś ca bhūtajit //
RājNigh, Prabh, 70.1 karañjaḥ kaṭutiktoṣṇo viṣavātārtikṛntanaḥ /
RājNigh, Prabh, 82.2 jvaravisphoṭakaṇḍūghnaḥ śirodoṣārtikṛntanaḥ //
RājNigh, Prabh, 98.2 śītalaḥ kaphapittārtināśanaḥ śukravardhanaḥ //
RājNigh, Prabh, 118.2 pittaśramatṛṣārtighno mārutāmayakopanaḥ //
RājNigh, Prabh, 133.1 asanaḥ kaṭur uṣṇaś ca tikto vātārtidoṣanut /
RājNigh, Kar., 13.2 vraṇārtiviṣavisphoṭaśamano 'śvamatipradaḥ //
RājNigh, Kar., 19.1 dhattūraḥ kaṭur uṣṇaś ca kāntikārī vraṇārtinut /
RājNigh, Kar., 30.2 mūtrakṛcchrāsraśophārtivraṇadoṣavināśanaḥ //
RājNigh, Kar., 38.1 tasya puṣpaṃ ca soṣṇaṃ ca kaṇḍūkuṣṭhārttināśanam /
RājNigh, Kar., 73.2 śiraārtiśamanī bhūtanāśā caṇḍīpriyā bhavet //
RājNigh, Kar., 97.1 yūthikāyugalaṃ svādu śiśiraṃ śarkarārtinut /
RājNigh, Kar., 131.2 ādhmānaśūlakāsaśvāsārtipraśamano varṇyaḥ //
RājNigh, Kar., 143.2 viṣārtiśamanaṃ pathyaṃ bhūtonmādabhayāpaham //
RājNigh, Kar., 175.1 kamalaṃ śītalaṃ svādu raktapittaśramārtinut /
RājNigh, Kar., 195.1 utpalaṃ śiśiraṃ svādu pittaraktārtidoṣanut /
RājNigh, Kar., 203.2 tṛṣṇārtipittakaphadoṣaharaḥ saraś ca saṃtarpaṇaś ciram arocakahārakaś ca //
RājNigh, Āmr, 15.1 kośāmram amlam anilāpaharaṃ kaphārttipittapradaṃ guru vidāhaviśophakāri /
RājNigh, Āmr, 22.1 bālaṃ rājaphalaṃ kaphāsrapavanaśvāsārtipittapradaṃ madhyaṃ tādṛśam eva doṣabahulaṃ bhūyaḥ kaṣāyāmlakam /
RājNigh, Āmr, 25.1 jambūḥ kaṣāyamadhurā śramapittadāhakaṇṭhārtiśoṣaśamanī krimidoṣahantrī /
RājNigh, Āmr, 27.2 vidhatte viṣṭambhaṃ śamayati ca śoṣaṃ vitanute śramātīsārārttiśvasitakaphakāsapraśamanam //
RājNigh, Āmr, 53.1 madhuraṃ madhunārikelam uktaṃ śiśiraṃ dāhatṛṣārtipittahāri /
RājNigh, Āmr, 62.2 pittadāhārttiśvāsaghnaṃ śramahṛd vīryavṛddhidam //
RājNigh, Āmr, 63.1 dāhaghnī madhurāsrapittaśamanī tṛṣṇārtidoṣāpahā śītā śvāsakaphaśramodayaharā saṃtarpaṇī puṣṭidā /
RājNigh, Āmr, 65.2 tadbījaṃ madhuraṃ vṛṣyaṃ pittadāhārtināśanam //
RājNigh, Āmr, 69.1 bhallātasya phalaṃ kaṣāyamadhuraṃ koṣṇaṃ kaphārtiśramaśvāsānāhavibandhaśūlajaṭharādhmānakrimidhvaṃsanam /
RājNigh, Āmr, 101.1 drākṣātimadhurāmlā ca śītā pittārtidāhajit /
RājNigh, Āmr, 106.2 pakvaṃ cen madhuraṃ tathāmlasahitaṃ tṛṣṇāsrapittāpahaṃ pakvaṃ śuṣkatamaṃ śramārtiśamanaṃ saṃtarpaṇaṃ puṣṭidam //
RājNigh, Āmr, 111.1 parūṣam amlaṃ kaṭukaṃ kaphārtijid vātāpahaṃ tatphalam eva pittadam /
RājNigh, Āmr, 115.2 kurvanti pittāsraviṣārtidāhavicchardiśoṣārucidoṣanāśam //
RājNigh, Āmr, 138.2 kaphakṛt pacanātisāraraktaśramaśoṣārtivināśanaṃ ca rucyam //
RājNigh, Āmr, 141.1 rājabadaraḥ sumadhuraḥ śiśiro dāhārtipittavātaharaḥ /
RājNigh, Āmr, 145.2 snigdhaṃ tu jantukārakam īṣat pittārtidāhaśoṣaghnam //
RājNigh, Āmr, 149.2 śūlājīrṇavibandhamārutakaphaśvāsārtimandāgnijit kāsārocakaśophaśāntidam idaṃ syān mātuluṅgaṃ sadā //
RājNigh, Āmr, 150.1 tvak tiktā durjarā syāt kṛmikaphapavanadhvaṃsinī snigdham uṣṇaṃ madhyaṃ śūlārtipittapraśamanam akhilārocakaghnaṃ ca gaulyam /
RājNigh, Āmr, 150.2 vātārtighnaṃ kaṭūṣṇaṃ jaṭharagadaharaṃ kesaraṃ dīpyam amlaṃ bījaṃ tiktaṃ kaphārśaḥśvayathuśamakaraṃ bījapūrasya pathyam //
RājNigh, Āmr, 168.2 sāmyena śarkarāmiśro dāhapittakaphārttinut //
RājNigh, Āmr, 174.2 cakṣuṣyam etad atha kāsakaphārttikaṇṭhavicchardihāri paripakvam atīva rucyam //
RājNigh, Āmr, 176.2 pakvaṃ cen madhuraṃ kaphārttiśamanaṃ pittāsradoṣāpanud varṇyaṃ vīryavivarddhanaṃ ca rucikṛt puṣṭipradaṃ tarpaṇam //
RājNigh, Āmr, 187.2 śiraārtiśamanaṃ rucyaṃ bhūtagrahavināśanam //
RājNigh, Āmr, 195.2 kuṣṭhāsrakaphavātārśovraṇadoṣārtināśinī //
RājNigh, Āmr, 201.2 āmāsradoṣamalarodhabahuvraṇārtivisphoṭaśāntikaraṇaḥ kaphakārakaś ca //
RājNigh, Āmr, 206.2 plīhagulmodarārtighno dvidhā tulyaguṇānvitaḥ //
RājNigh, Āmr, 255.2 yad bhūyo jalapānapoṣitarasaṃ tac cec cirāt troṭitaṃ tāmbūlīdalam uttamaṃ ca rucikṛd varṇyaṃ tridoṣārtinut //
RājNigh, 12, 77.1 jātīphalaṃ kaṣāyoṣṇaṃ kaṭu kaṇṭhāmayārtijit /
RājNigh, 12, 101.2 kaphapittāśmarīmūtrāghātabhūtajvarārtijit //
RājNigh, 12, 112.1 kundurur madhuras tiktaḥ kaphapittārtidāhanut /
RājNigh, 12, 126.1 spṛkkā kaṭukaṣāyā ca tiktā śleṣmārtikāsajit /
RājNigh, 12, 130.2 śvāsāsṛgviṣadāhārtibhramamūrchātṛṣāpahā //
RājNigh, 12, 142.2 tṛḍdāhaśramamūrchārtiraktapittajvarāpaham //
RājNigh, 12, 152.2 pittajvarārtiśamanaṃ jalasaugandhyadāyakam //
RājNigh, 12, 154.2 kṛmivātodarārtyarśaḥśūlaghnī malaśodhanī //
RājNigh, 13, 30.2 śodhanaṃ pāṇḍuvātaghnaṃ krimiplīhārtipittajit //
RājNigh, 13, 42.2 paktiśūlaṃ marucchūlaṃ mehagulmārtiśophanut //
RājNigh, 13, 66.2 bhūtabhrāntipraśamanaṃ viṣavātarujārtijit //
RājNigh, 13, 76.1 sikthakaṃ kapilaṃ svādu kuṣṭhavātārtijin mṛdu /
RājNigh, 13, 83.2 bhramahṛllāsamūrchārtiśvāsakāsaviṣāpaham //
RājNigh, 13, 92.2 nāśayed viṣakāsārtiṃ sarvanetrāmayāpaham //
RājNigh, 13, 100.2 kaphakāsārtihārī ca jantukrimiharo laghuḥ //
RājNigh, 13, 201.1 sphaṭikaḥ samavīryaśca pittadāhārtidoṣanut /
RājNigh, Pānīyādivarga, 8.2 vaivarṇyadoṣajananaṃ viśeṣād dāhārtipittakaraṇaṃ ca //
RājNigh, Pānīyādivarga, 32.1 pittārtiraktārtisamīrahāri pathyaṃ paraṃ dīpanapāpahāri /
RājNigh, Pānīyādivarga, 32.1 pittārtiraktārtisamīrahāri pathyaṃ paraṃ dīpanapāpahāri /
RājNigh, Pānīyādivarga, 40.2 vātāṭopaṃ śleṣmapittārtilopaṃ pittodrekaṃ pathyapākaṃ ca dhatte //
RājNigh, Pānīyādivarga, 42.1 nadyaḥ prāvṛṣijās tu pīnasakaphaśvāsārtikāsapradāḥ pathyā vātakaphāpahāḥ śaradijā hemantajā buddhidāḥ /
RājNigh, Pānīyādivarga, 42.2 saṃtāpaṃ śamayanti śaṃ vidadhate śaiśiryavāsantajās tṛṣṇādāhavamiśramārtiśamadā grīṣme yathā sadguṇāḥ //
RājNigh, Pānīyādivarga, 101.1 pittaghnaḥ pavanārtijid rucikaro hṛdyastridoṣāpahaḥ saṃyogena viśeṣato jvaraharaḥ saṃtāpaśāntipradaḥ /
RājNigh, Pānīyādivarga, 111.2 vṛṣyo vidāhamūrchārtibhrāntiśāntikaraḥ saraḥ //
RājNigh, Pānīyādivarga, 156.1 madyaprayogaṃ kurvanti śūdrādiṣu mahārtiṣu /
RājNigh, Kṣīrādivarga, 18.2 ānāhārtijantugulmodarākhyaṃ śvāsollāsaṃ nāśayatyāśu pītam //
RājNigh, Kṣīrādivarga, 45.1 aśvīdadhi syānmadhuraṃ kaṣāyaṃ kaphārtimūrchāmayahāri rūkṣam /
RājNigh, Kṣīrādivarga, 54.2 mandāgnāv arucau vidāhaviṣamaśvāsārtikāsādiṣu śreṣṭhaṃ pathyatamaṃ vadanti sudhiyas takratrayaṃ hy uttamam //
RājNigh, Kṣīrādivarga, 75.2 balyaṃ puṣṭikaraṃ tṛṣārtiśamanaṃ saṃtāpavicchedanaṃ cakṣuṣyaṃ śramahāri tarpaṇakaraṃ dadhyudbhavaṃ pittajit //
RājNigh, Kṣīrādivarga, 100.1 ajāmūtraṃ kaṭūṣṇaṃ ca rūkṣaṃ nāḍīviṣārtijit /
RājNigh, Kṣīrādivarga, 106.1 mānuṣaṃ mūtramāmaghnaṃ krimivraṇaviṣārtinut /
RājNigh, Kṣīrādivarga, 115.1 karañjatailaṃ nayanārtināśanaṃ vātāmayadhvaṃsanam uṣṇatīkṣṇakam /
RājNigh, Kṣīrādivarga, 115.2 kuṣṭhārtikaṇḍūtivicarcikāpahaṃ lepena nānāvidhacarmadoṣanut //
RājNigh, Śālyādivarga, 79.1 pittajvarārtiśamanaṃ laghu mudgayūṣaṃ saṃtāpahāri tad arocakanāśanaṃ ca /
RājNigh, Śālyādivarga, 120.1 āsurī kaṭutiktoṣṇā vātaplīhārtiśūlanut /
RājNigh, Śālyādivarga, 149.1 taptāstu mudgacaṇakāḥ sumanādilaṅkā sadyas tṛṣārtirucipittakṛtaś ca jagdhāḥ /
RājNigh, Rogādivarga, 1.2 ruṅmāndyabhaṅgārtitamovikāraglānikṣayānārjavamṛtyubhṛtyāḥ //
RājNigh, Rogādivarga, 85.1 tikto jantūn hanti kuṣṭhaṃ jvarārtiṃ kāsaṃ dāhaṃ dīpano rocanaśca /