Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 223.2 dṛṣṭvā viṣādam agamat parāṃ cārtiṃ nararṣabhaḥ //
MBh, 1, 145, 9.1 athārtijaṃ mahāśabdaṃ brāhmaṇasya niveśane /
MBh, 1, 145, 17.3 ārtijaṃ tasya viprasya sabhāryasya viśāṃ pate //
MBh, 1, 197, 29.16 praṇatārtiharo yogī keśavaḥ kleśanāśanaḥ /
MBh, 1, 201, 15.1 yadā kṣobhaṃ nopayāti nārtim anyatarastayoḥ /
MBh, 1, 203, 1.3 jagmustadā parām ārtiṃ dṛṣṭvā tat kadanaṃ mahat //
MBh, 1, 210, 2.20 praṇatārtiharaṃ śaṃbhuṃ māyārūpeṇa vañcakam /
MBh, 1, 212, 1.192 catustriṃśadahorātraṃ subhadrārtipraśāntaye /
MBh, 3, 23, 16.1 dviṣatāṃ ca praharṣo 'bhūd ārtiś cādviṣatām api /
MBh, 3, 100, 16.2 ājagmuḥ paramām ārtiṃ tridaśā manujeśvara //
MBh, 3, 105, 20.2 agacchat paramām ārtiṃ dāryamāṇaḥ samantataḥ //
MBh, 3, 118, 23.2 netrodbhavaṃ saṃmumucur daśārhā duḥkhārtijaṃ vāri mahānubhāvāḥ //
MBh, 3, 169, 11.2 agacchaṃ paramām ārtiṃ mātalis tad alakṣayat //
MBh, 3, 282, 2.2 putrahetoḥ parām ārtiṃ jagāma manujarṣabha //
MBh, 4, 1, 24.3 evaṃ nirdiśya cātmānaṃ niḥśvasann uṣṇam ārtijam /
MBh, 5, 183, 11.3 ārtiṃ paramikāṃ jagmuste tadā mayi pātite //
MBh, 5, 185, 18.2 bhūtāni caiva sarvāṇi jagmur ārtiṃ viśāṃ pate //
MBh, 5, 190, 15.2 jagmur ārtiṃ parāṃ duḥkhāt preṣayāmāsur eva ca //
MBh, 5, 190, 18.2 hiraṇyavarmā rājendra roṣād ārtiṃ jagāma ha //
MBh, 5, 192, 8.1 ārtiṃ ca paramāṃ rājā jagāma saha bhāryayā /
MBh, 6, 15, 4.1 ārtiḥ parā māviśati yataḥ śaṃsasi me hatam /
MBh, 6, 15, 70.1 ārtiṃ me hṛdaye rūḍhāṃ mahatīṃ putrakāritām /
MBh, 6, 69, 24.2 nṛtyann iva raṇe vīra ārtiṃ naḥ samajījanat //
MBh, 7, 2, 9.2 parasparaṃ cukruśur ārtijaṃ bhṛśaṃ tadāśru netrair mumucur hi śabdavat //
MBh, 7, 122, 5.2 pīḍyamānaḥ parām ārtim agamad rathināṃ varaḥ //
MBh, 7, 122, 8.2 bahutvāt tu parām ārtiṃ śarāṇāṃ tāvagacchatām //
MBh, 7, 152, 8.1 duryodhanastu samprekṣya karṇam ārtiṃ parāṃ gatam /
MBh, 7, 165, 97.1 atha śāradvato rājann ārtiṃ gacchan punaḥ punaḥ /
MBh, 8, 1, 18.3 yo jagāma parām ārtiṃ vṛddho rājāmbikāsutaḥ //
MBh, 8, 24, 49.2 prapannārtivināśāya brahmadviṭsaṃghaghātine //
MBh, 12, 26, 22.2 tṛṣṇārtiprabhavaṃ duḥkhaṃ duḥkhārtiprabhavaṃ sukham //
MBh, 12, 26, 22.2 tṛṣṇārtiprabhavaṃ duḥkhaṃ duḥkhārtiprabhavaṃ sukham //
MBh, 12, 104, 49.1 ārtir ārte priye prītir etāvanmitralakṣaṇam /
MBh, 12, 168, 18.1 tṛṣṇārtiprabhavaṃ duḥkhaṃ duḥkhārtiprabhavaṃ sukham /
MBh, 12, 168, 18.1 tṛṣṇārtiprabhavaṃ duḥkhaṃ duḥkhārtiprabhavaṃ sukham /
MBh, 13, 1, 19.2 na caivārtir vidyate 'smadvidhānāṃ dharmārāmaḥ satataṃ sajjano hi /
MBh, 13, 15, 10.2 apaśyaṃ devasaṃghānāṃ gatim ārtiharaṃ haram //
MBh, 13, 15, 46.1 evam ukte mayā pārtha bhave cārtivināśane /
MBh, 13, 126, 31.1 ṛṣayaścārtim āpannā jitakrodhā jitendriyāḥ /
MBh, 14, 4, 13.2 ārtim ārchat parāṃ rājā saha bhṛtyaiḥ pureṇa ca //
MBh, 14, 4, 15.1 yadā tu paramām ārtiṃ gato 'sau sapuro nṛpaḥ /
MBh, 15, 6, 22.2 ārtiṃ rājā yayau tūrṇaṃ kaunteyaḥ paravīrahā //