Occurrences

Śāṅkhāyanāraṇyaka
Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu
Yogaratnākara

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 11, 4.0 pṛthivīṃ devatām āraḥ pṛthivī tvā devatāriṣyatītyenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 5.0 atha yadi pratṛṇṇam bruvan param upavaded divaṃ devatām āro dyaus tvā devatāriṣyatītyenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 6.0 atha yadyubhayam antareṇa bruvan param upavaded antarikṣaṃ devatām āra antarikṣaṃ tvā devatāriṣyatītiyenaṃ brūyāt //
Mahābhārata
MBh, 10, 12, 20.1 sa sunābhaṃ sahasrāraṃ vajranābham ayasmayam /
Liṅgapurāṇa
LiPur, 2, 24, 33.1 ārārtidīpādīṃścaiva dhenumudrāmudritāni kavacenāvaguṇṭhitāni ṣaṣṭhena rakṣitāni liṅge ca liṅgasyādhaḥ sādhāraṇaṃ ca darśayet //
LiPur, 2, 28, 33.2 āreṇa vā prakartavyamāyasaṃ naiva kārayet //
Matsyapurāṇa
MPur, 58, 22.1 ṣoḍaśāraṃ tataścakraṃ padmagarbhaṃ caturmukham /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 18.1 āraṃ saiṃhalakaścaiva niṣṭhuro dārukaṇṭakaḥ /
Garuḍapurāṇa
GarPur, 1, 68, 23.2 yaḥ syājjavāvidrumabhaṅgaśoṇo yo vā haridrārasaṃnikāśaḥ //
Rasahṛdayatantra
RHT, 9, 6.1 tāmrāratīkṣṇakāntābhrasattvalohāni vaṅganāgau ca /
RHT, 19, 37.2 vaikrāntakāntatīkṣṇair hāṭakatārāratāmraiśca //
Rasaprakāśasudhākara
RPSudh, 11, 90.1 āraṃ dvādaśabhāgamaṣṭaraviṇo bījaṃ caturthāṃśakam /
Rasaratnākara
RRĀ, R.kh., 8, 1.2 muṇḍāntamaṣṭadhā lohaṃ kāṃsyāraṃ ghoṣakaṃ tridhā //
RRĀ, R.kh., 9, 61.2 kāṃsyāraghoṣapatrāṇi tilakalkena lepayet //
RRĀ, Ras.kh., 3, 34.2 bhūtāravaṭacūrṇaṃ tu palaikaṃ sitayā yutam //
RRĀ, V.kh., 3, 107.2 ghoṣāratāmrapatrāṇāṃ śuddhyai gajapuṭe pacet //
RRĀ, V.kh., 3, 127.3 āre ghoṣe prakartavyaṃ tāmravanmāraṇaṃ param //
RRĀ, V.kh., 4, 111.1 tāmratīkṣṇārakāntānāṃ cūrṇam ekasya cāharet /
RRĀ, V.kh., 4, 126.2 tīkṣṇaṃ dvayaṃ trayaṃ ghoṣamāraṃ bhāgacatuṣṭayam //
RRĀ, V.kh., 8, 111.2 tritayaṃ tu samāvartya tāmrāre drāvite same //
RRĀ, V.kh., 8, 144.2 sugamamapi ca tāraṃ sūtaśulbārayogaiḥ dalam atimalahīnaṃ vārtikānāṃ hitārtham //
RRĀ, V.kh., 18, 79.1 śvetābhratāraghoṣāradrutayaḥ samukhe rase /
Rasendracintāmaṇi
RCint, 6, 3.1 svarṇatārāratāmrāyaḥpatrāṇy agnau pratāpayet /
RCint, 6, 13.1 ghoṣāranāgavaṅgāni niṣekairmunitulyakaiḥ /
Rasārṇava
RArṇ, 2, 74.2 ghaṇṭāṭaṅkārasaṃyuktaiḥ pūjāṃ kṛtvā yathāvidhi //
RArṇ, 11, 192.1 śailaṃ tutthoragaṃ tāmraṃ tīkṣṇaghoṣārakāñcanam /
RArṇ, 13, 22.1 śatavedhī bhavet so'yamāratāre ca śulvake /
RArṇ, 13, 28.1 ārābhrahemadrutayaḥ pāradena samanvitāḥ /
RArṇ, 13, 29.1 tīkṣṇamāraṃ tathā hema pāradena samanvitam /
RArṇ, 16, 35.1 āracūrṇapalaikaṃ vā mṛtanāgapalaṃ tu vā /
RArṇ, 16, 37.2 tāmrasya nava bhāgāḥ syur ārabhāgacatuṣṭayam //
RArṇ, 16, 47.2 ārakāpālicūrṇaṃ tu śuddhatāraṃ tu rañjayet //
RArṇ, 17, 101.1 trayo'yaskāntabhāgāḥ syur āratāradvayaṃ tathā /
RArṇ, 17, 102.1 ārasya dviguṇaṃ tāraṃ tārāt kāntaṃ caturguṇam /
Rājanighaṇṭu
RājNigh, 13, 43.2 aśmajaṃ kṛṣilohaṃ ca āraṃ kṛṣṇāyasaṃ nava //
Tantrāloka
TĀ, 1, 111.2 dvādaśāramahācakranāyako bhairavastviti //
TĀ, 1, 112.1 evaṃ yāvatsahasrāre niḥsaṃkhyāre 'pi vā prabhuḥ /
Ānandakanda
ĀK, 1, 6, 60.2 śulbāraṃ vaṅgaghoṣaṃ ca tatsvedāt tāratā bhavet //
ĀK, 2, 7, 25.1 kāṃsyāraghoṣapatrāṇi tena kalkena lepayet /
ĀK, 2, 8, 48.2 ṣaḍāraṃ tīkṣṇadhāraṃ ca susaumyāraṃ śriyaṃ diśet //
ĀK, 2, 8, 48.2 ṣaḍāraṃ tīkṣṇadhāraṃ ca susaumyāraṃ śriyaṃ diśet //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 1.1 svarṇatārāratāmrāṇi nāgavaṅgau ca tīkṣṇakam /
ŚdhSaṃh, 2, 11, 2.1 svarṇatārāratāmrāyaḥpatrāṇyagnau pratāpayet /
ŚdhSaṃh, 2, 11, 25.2 samenārasya patrāṇi śuddhānyamladravair muhuḥ //
ŚdhSaṃh, 2, 11, 26.2 evaṃ puṭadvayenaiva bhasmāraṃ bhavati dhruvam //
ŚdhSaṃh, 2, 11, 27.1 āravatkāṃsyamapyevaṃ bhasmatāṃ yāti niścitam /
ŚdhSaṃh, 2, 12, 3.1 tāmratārāranāgāśca hemavaṅgau ca tīkṣṇakam /
ŚdhSaṃh, 2, 12, 239.2 tāmratārāravaṅgāhisārāś caikaikakārṣikāḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 5.3 muṇḍāntamaṣṭadhā lohaṃ kāṃsyāraṃ ghoṣakaṃ tridhā /
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 7.0 tān svarṇādīn atra svarṇaṃ prasiddham tāraṃ raupyam āraṃ pītalohaṃ tacca tāmraghoṣabhedābhyāṃ saṃjātamityeke bhāṣante //
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 12.0 tasmād ārasaṃjñastvaupādhikaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 2.0 āraṃ pītalohaṃ tacca tāmrasaṃbhavaṃ vadantyeke tena gandhakakalkena samenārasamānena śuddhānyamladravairmuhuriti pūrvam ārapatrāṇi amladravairjambīraprabhṛtikaiḥ muhuriti velātrayaṃ viśuddhāni kṛtvā paścādgandhakakalkena lepayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 2.0 āraṃ pītalohaṃ tacca tāmrasaṃbhavaṃ vadantyeke tena gandhakakalkena samenārasamānena śuddhānyamladravairmuhuriti pūrvam ārapatrāṇi amladravairjambīraprabhṛtikaiḥ muhuriti velātrayaṃ viśuddhāni kṛtvā paścādgandhakakalkena lepayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 2.0 āraṃ pītalohaṃ tacca tāmrasaṃbhavaṃ vadantyeke tena gandhakakalkena samenārasamānena śuddhānyamladravairmuhuriti pūrvam ārapatrāṇi amladravairjambīraprabhṛtikaiḥ muhuriti velātrayaṃ viśuddhāni kṛtvā paścādgandhakakalkena lepayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 6.0 āravadityanena śodhanamāraṇe cāsya tadvadeveti boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 7.0 evamiti grahaṇena ghoṣamapi āravaditi jñeyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 9.2 kāṃsyāraghoṣapatrāṇi tena kalkena lepayet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 28.1, 4.2 tāmrārarītyāraṃ dhvaniḥ kāṃsyaṃ samagandhakayogata iti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 28.1, 4.2 tāmrārarītyāraṃ dhvaniḥ kāṃsyaṃ samagandhakayogata iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 26.2 jalaukāranibaddhaḥ sarvajo grathito manmatharasadāyakaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 4.1, 3.0 etena kim uktam tāmramādityasaṃjñaṃ tāraṃ raupyaṃ somasaṃjñam āraṃ pītalohaṃ tanmaṅgalasaṃjñaṃ nāgaṃ sīsakaṃ tadbudhasaṃjñaṃ hemaṃ suvarṇaṃ tadbṛhaspatisaṃjñaṃ vaṅgaṃ śukrasaṃjñaṃ tīkṣṇakamayastacchanisaṃjñaṃ kāṃsyaṃ rāhusaṃjñaṃ vṛttalohaṃ ketusaṃjñamiti kramaḥ ete dhātavo navagrahanāmabhir boddhavyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 3.0 tāmratārāravaṅgāhisārāś caikaikakārṣikā iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 5.0 tāraṃ raupyam āraṃ pītalohaṃ vaṅgaṃ raṅgavācyam ahiḥ sīsakam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 27.1, 1.0 atha āramāraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 27.1, 2.0 ārasya pītalohasya patrāṇi amladravair nimbukādyaiḥ śuddhe mūṣāpuṭe pacet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 4.1, 2.0 āraḥ pittaliḥ nāgaḥ sīsakaḥ hema svarṇaṃ vaṅgaṃ raṅgaṃ tīkṣṇaṃ tīkṣṇalohaṃ kāntalohaṃ vṛttaloham //
Haribhaktivilāsa
HBhVil, 5, 183.1 matsyāṅkuśāradaraketuyavābjavajrasaṃlakṣitāruṇakarāṅghritalābhirāmam /
Mugdhāvabodhinī
MuA zu RHT, 9, 6.2, 3.0 tāmrāratīkṣṇakāntābhrasatvalohānīti tāmraṃ nepālakaṃ āraṃ rājarītiḥ tīkṣṇaṃ sāraṃ kāntaṃ cumbakodbhavaṃ abhrasatvaṃ gaganasāraṃ lohaṃ muṇḍaṃ etānīti punarvaṅganāgau ete pūtisaṃjñakāḥ kathitāḥ //
MuA zu RHT, 9, 6.2, 3.0 tāmrāratīkṣṇakāntābhrasatvalohānīti tāmraṃ nepālakaṃ āraṃ rājarītiḥ tīkṣṇaṃ sāraṃ kāntaṃ cumbakodbhavaṃ abhrasatvaṃ gaganasāraṃ lohaṃ muṇḍaṃ etānīti punarvaṅganāgau ete pūtisaṃjñakāḥ kathitāḥ //
MuA zu RHT, 19, 38.2, 4.0 hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śulbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathālābhaṃ lābham anatikramya bhavatīti yathālābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ //
MuA zu RHT, 19, 38.2, 4.0 hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śulbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathālābhaṃ lābham anatikramya bhavatīti yathālābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ //
Rasakāmadhenu
RKDh, 1, 5, 99.10 lohaghoṣāratāmrāṇām ekadvitrigrahāṃśakāḥ /
Yogaratnākara
YRā, Dh., 1.1 svarṇatārāratāmrāṇi nāgavaṅgau ca tīkṣṇakam /