Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Maṇimāhātmya
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Ānandakanda
Bhāvaprakāśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 4, 51, 15.1 raktāraktāni devānāṃ samadṛśyanta tiṣṭhatām /
Rāmāyaṇa
Rām, Ay, 12, 18.2 śokāraktekṣaṇaḥ śrīmān udvīkṣyovāca dhārmikaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 17, 8.2 pakvaṃ sitāsitāraktaghanapūyapravāhi ca //
AHS, Utt., 19, 12.1 pūyopamāsitāraktagrathitaśleṣmasaṃsrutiḥ /
AHS, Utt., 35, 43.2 āraktapītaparyantaḥ śyāvamadhyo 'tirug vraṇaḥ //
AHS, Utt., 37, 52.1 śvetapītāsitāraktāḥ piṭikāḥ śvayathūdbhavaḥ /
Daśakumāracarita
DKCar, 2, 3, 128.1 avasitārthāṃ cāraktavalitekṣaṇām īṣatsvedarekhodbhedajarjaritakapolamūlām anargalakalakalapralāpinīm akaruṇadaśanakararuhārpaṇavyatikarām atyarthapariślathāṅgīm ārtāmiva lakṣayitvā mānasīṃ śārīrīṃ ca dhāraṇāṃ śithilayannātmānamapi tayā samānārthamāpādayam //
DKCar, 2, 7, 71.0 śānte ca tatra salilaraṭite klinnagātraḥ kiṃcidāraktadṛṣṭir yenākāreṇa niryāsyati nicāyya taṃ nikhilajananetrānandakāriṇaṃ na yakṣaḥ śakṣyatyagrataḥ sthitaye //
Suśrutasaṃhitā
Su, Sū., 31, 6.1 āraktā daśanā yasya śyāvā vā syuḥ patanti vā /
Su, Nid., 16, 43.1 kūrmotsanno 'vedano 'śīghrajanmārakto jñeyaḥ kacchapaḥ śleṣmaṇā syāt /
Viṣṇupurāṇa
ViPur, 3, 16, 9.1 āraktāścaiva niryāsāḥ pratyakṣalavaṇāni ca /
Bhāratamañjarī
BhāMañj, 1, 1072.2 āraktanayanāmbhojavyañjito 'rjitamanyavaḥ //
Garuḍapurāṇa
GarPur, 1, 20, 6.1 dhūmārakte karaṃ madhye dhyātvā khe cintayennaraḥ /
GarPur, 1, 65, 54.1 māṃsalaiśca dhanopetā āraktairadharairnṛpāḥ /
GarPur, 1, 65, 99.2 āraktāvadharau śreṣṭhau māṃsalaṃ vartulaṃ mukham //
Kathāsaritsāgara
KSS, 4, 1, 8.1 āraktasurasasvaccham antaḥsphuritatanmukham /
KSS, 4, 1, 10.2 babhau bālātapāraktasitapadmeva padminī //
Maṇimāhātmya
MaṇiMāh, 1, 27.2 āraktarekhāsaṃyuktaḥ kṛṣṇarekhāvibhūṣitaḥ //
MaṇiMāh, 1, 46.1 śuddhasphaṭikasaṃkāśaḥ kiṃciccāraktapītakaḥ /
Rasamañjarī
RMañj, 2, 34.3 āraktaṃ jāyate bhasma sarvayogeṣu yojayet //
Rasaratnasamuccaya
RRS, 16, 18.1 āmaṃ caivamāraktaṃ ca jvarātīsāram eva ca /
Rasaratnākara
RRĀ, Ras.kh., 3, 20.2 āraktaṃ meghanādaṃ tu tathā pāṣāṇabhedakam //
RRĀ, Ras.kh., 3, 64.1 taṃ dhamet khadirāṅgāre yāvadāraktamuddharet /
RRĀ, V.kh., 19, 99.1 mṛdvagnau pācayettāvadyāvad āraktatāṃ gatam /
RRĀ, V.kh., 20, 16.1 āraktakṣīrakaṃdotthadravaistrīn stanyasaṃyutaiḥ /
RRĀ, V.kh., 20, 68.2 āraktasnukpayobhistanmardayeddivasatrayam //
Rasārṇava
RArṇ, 6, 92.2 āraktarākāmūlaṃ vā strīstanyena tu peṣitam //
Ratnadīpikā
Ratnadīpikā, 1, 20.1 stasmi [... au2 Zeichenjh] svaṣṭākaprabhava śaśikalāṅkāśavarṇo dvijaś cāraktadyutimatpriyaṅgukusumacchāyastathā kṣatriyaḥ /
Ratnadīpikā, 1, 27.1 āraktābhaṃ tu vaiśyānāṃ śūdrāṇām asitaṃ hitam /
Rājanighaṇṭu
RājNigh, Kar., 182.1 īṣat śvetaṃ padmaṃ nalinaṃ ca tad uktam īṣad āraktam /
RājNigh, 13, 187.2 hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyānti santaḥ //
Ānandakanda
ĀK, 1, 15, 486.1 āraktalocanaḥ śuṣkajihvauṣṭhapuṭatālukaḥ /
ĀK, 1, 23, 202.1 āraktakṣīrakandotthadravaiḥ strīstanyasaṃyutaiḥ /
ĀK, 2, 8, 150.3 hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyāti santaḥ //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 75.2 sūkṣmakesaram āraktaṃ padmagandhi taduttamam //
Mugdhāvabodhinī
MuA zu RHT, 9, 13.2, 4.0 tarhi svarṇaṃ rūpyaṃ ca raktaṃ āraktachaviyutaṃ bhavedityarthaḥ caśabdācchudhyati //
MuA zu RHT, 16, 5.2, 8.0 dāḍimaṃ pratītaṃ palāśo brahmavṛkṣaḥ bandhūkapuṣpaṃ madhyāhnavikāśikusumaṃ rajanī haridrā etābhiḥ aruṇasahitābhiḥ aruṇaṃ āraktaṃ yaddravyaṃ kārpāsakusumādikaṃ tatsahitābhiḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 5.1 atha yāgavidhiḥ gṛham āgatya sthaṇḍilam upalipya dvāradeśa ubhayapārśvayor bhadrakālyai bhairavāya dvārordhve lambodarāya namaḥ iti antaḥpraviśya āsanamantreṇa āsane sthitvā prāṇān āyamya ṣaḍaṅgāni vinyasya mūlena vyāpakaṃ kṛtvā svātmani devaṃ siddhalakṣmīsamāśliṣṭapārśvam ardhenduśekharam āraktavarṇaṃ mātuluṅgagadāpuṇḍrekṣukārmukaśūlasudarśanaśaṅkhapāśotpaladhānyamañjarīnijadantāñcalaratnakalaśapariṣkṛtapāṇyekādaśakaṃ prabhinnakaṭam ānandapūrṇam aśeṣavighnadhvaṃsanighnaṃ vighneśvaraṃ dhyātvā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 6.2 lāvikāraktapakṣeṣu śudhyate naktabhojanāt //
Rasakāmadhenu
RKDh, 1, 5, 35.1 āraktavallibhirmūtrairbahudhā paribhāvitaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 100.2 āraktavāsasī ślakṣṇe dampatyorlalitādine //
SkPur (Rkh), Revākhaṇḍa, 146, 82.2 nīlaṃ sarvaśarīreṇa svāraktanayanaṃ dṛḍham //