Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasaprakāśasudhākara
Rasaratnākara
Rasārṇava
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 26, 3.0 tasmād yaṃ sattriyā dīkṣopanamed etayor eva śaiśirayor māsayor āgatayor dīkṣeta sākṣād eva tad dīkṣāyām āgatāyām dīkṣate pratyakṣād dīkṣām parigṛhṇāti tasmād etayor eva śaiśirayor māsayor āgatayor ye caiva grāmyāḥ paśavo ye cāraṇyā aṇimānam eva tat paruṣimāṇaṃ niyanti dīkṣārūpam eva tad upaniplavante //
AB, 7, 7, 4.0 tad āhur yasyāgnaya āraṇyenāgninā saṃdahyeran kā tatra prāyaścittir iti sam evāropayed araṇī volmukaṃ vā mokṣayed yady āhavanīyād yadi gārhapatyād yadi na śaknuyāt so'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasyokte yājyānuvākye āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
AB, 8, 6, 1.0 vyāghracarmaṇāstṛṇāty uttaralomnā prācīnagrīveṇa kṣatraṃ vā etad āraṇyānām paśūnāṃ yad vyāghraḥ kṣatraṃ rājanyaḥ kṣatreṇaiva tat kṣatraṃ samardhayati //
Atharvaprāyaścittāni
AVPr, 5, 6, 16.0 vyāghreṇāraṇyān paśūn //
Atharvaveda (Paippalāda)
AVP, 5, 22, 5.1 yasya pratihitāyāḥ saṃ viśanta āraṇyāḥ paśava uta grāmyāsaḥ /
Atharvaveda (Śaunaka)
AVŚ, 3, 31, 3.1 vi grāmyāḥ paśava āraṇyair vy āpas tṛṣṇayāsaran /
AVŚ, 5, 21, 4.1 yathā mṛgāḥ saṃvijanta āraṇyāḥ puruṣād adhi /
AVŚ, 6, 50, 3.2 ya āraṇyā vyadvarā ye ke ca stha vyadvarās tānt sarvān jambhayāmasi //
AVŚ, 11, 2, 24.1 tubhyam āraṇyāḥ paśavo mṛgā vane hitā haṃsāḥ suparṇāḥ śakunā vayāṃsi /
AVŚ, 11, 5, 21.1 pārthivā divyāḥ paśava āraṇyā grāmyāś ca ye /
AVŚ, 11, 6, 8.1 pārthivā divyāḥ paśava āraṇyā uta ye mṛgāḥ /
AVŚ, 12, 1, 49.1 ye ta āraṇyāḥ paśavo mṛgā vane hitāḥ siṃhā vyāghrāḥ puruṣādaś caranti /
Baudhāyanadharmasūtra
BaudhDhS, 3, 3, 4.1 tatra sarvāraṇyakā nāma dvividhā dvividham āraṇyam āśrayanta indrāvasiktā retovasiktāś ceti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 51.1 āraṇyena vā māṃsena //
BaudhGS, 2, 11, 52.1 āraṇyena vā māṃsena yathopapannena //
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 6, 28.0 athānuparisaraṇam apāvyāni juhoti prajānantaḥ pratigṛhṇanti pūrve yeṣām īśe paśupatiḥ paśūnām ye badhyamānam anu badhyamānā ya āraṇyāḥ paśavo viśvarūpāḥ pramuñcamānā bhuvanasya reta iti //
Chāndogyopaniṣad
ChU, 2, 9, 7.2 tad asyāraṇyā anvāyattāḥ /
Gobhilagṛhyasūtra
GobhGS, 4, 8, 14.0 prāṅ vodaṅ vā grāmān niṣkramya catuṣpathe parvate vāraṇyair gomayaiḥ sthaṇḍilaṃ pratāpyāpohyāṅgārān mantraṃ manasānudrutya sarpir āsyena juhuyāt //
Gopathabrāhmaṇa
GB, 2, 1, 17, 19.0 yāś ca grāmyā yāścāraṇyās tāsām eṣa uddhāro yacchyāmākaḥ //
GB, 2, 3, 9, 29.0 tad ubhaye paśava upajīvanti ye ca grāmyā ye cāraṇyā iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 11, 9.1 pratihāram āraṇyebhyaḥ paśubhyaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 19, 19.0 āraṇyābhir oṣadhībhir iti //
JB, 1, 19, 20.0 yad āraṇyā oṣadhayo na syuḥ kena juhuyā iti //
JB, 1, 26, 4.0 catuṣpadā vai paśavo ye ca grāmyā ye cāraṇyāḥ //
JB, 1, 26, 12.0 aṣṭāśaphā ha vai paśavo ye ca grāmyā ye cāraṇyāḥ //
JB, 1, 89, 11.0 etadāyatanā vā āraṇyāḥ paśavaḥ //
JB, 1, 89, 12.0 yad bahiṣpavamānam araṇye stuvanti tasmād āraṇyāḥ paśavo 'raṇyaṃ sacante //
JB, 1, 89, 14.0 tasmād āraṇyāḥ paśavo 'raṇyād evāraṇyam abhiprerate //
JB, 1, 89, 16.0 tasmād āraṇyāḥ paśava ekarūpāḥ //
Kauśikasūtra
KauśS, 13, 34, 4.0 sa khalu pūrvaṃ navarātram āraṇyaśākamūlaphalabhakṣaś cāthottaraṃ trirātraṃ nānyad udakāt //
Kauṣītakibrāhmaṇa
KauṣB, 4, 8, 15.0 eṣa hyāraṇyānāṃ rasaḥ //
Khādiragṛhyasūtra
KhādGS, 4, 3, 3.0 prāṅvodaṅvā grāmānniṣkramya sthaṇḍilaṃ samūhya parvate vāraṇyair gomayais tāpayitvāṅgārān apohyāsyena juhuyāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 23.10 yad brāhmaṇasya brahmaṇi vrataṃ yad agneḥ sendrasya saprajāpatikasya sarṣikasya sapitṛkasya samanuṣyasya samanuṣyarājanyasya sagandharvāpsarojanaskasya sasarpetarajanaskasya sauṣadhivanaspatikasya saha grāmyaiḥ paśubhir āraṇyaiś ca sākāśasya saprakāśasya sātīkāśasya sānūkāśasya saha yan ma ātmana ātmani vrataṃ tan me sarvavratam /
Kāṭhakasaṃhitā
KS, 7, 8, 5.0 ye ca vai grāmyāḥ paśavo ye cāraṇyās ta ubhaye naktaṃ saṃsṛjyante //
KS, 12, 7, 34.0 āraṇyā anyāḥ //
KS, 12, 7, 40.0 yad āraṇyaṃ tasyaitenāgraṃ kriyate //
KS, 13, 12, 68.0 kikkiṭākārād āraṇyāḥ pratrasanti //
KS, 19, 5, 71.0 āraṇyān eva paśūñ śucārpayati //
KS, 20, 3, 39.0 sapta vai grāmyā oṣadhayaḥ saptāraṇyāḥ //
KS, 20, 5, 35.0 yat samīcīnam itaraiś śīrṣair upadadhyād grāmyān paśūn daṃśukās syur yad viṣūcīnam āraṇyān //
KS, 20, 8, 50.0 amum āraṇyam anu te diśāmīti grāmyebhya eva paśubhya āraṇyān paśūñ śucam anūtsṛjati //
KS, 20, 8, 50.0 amum āraṇyam anu te diśāmīti grāmyebhya eva paśubhya āraṇyān paśūñ śucam anūtsṛjati //
KS, 21, 6, 33.0 āraṇyenaivāraṇyam abhi rudraṃ niravayajate //
KS, 21, 7, 21.0 na grāmyān paśūn hinasti nāraṇyān //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 10, 28.0 ubhayāṃs tena paśūn avarunddhe grāmyāṃś cāraṇyāṃś ca //
MS, 1, 4, 10, 30.0 atha yad āraṇyasyāśnāti tenāraṇyān //
MS, 1, 4, 10, 30.0 atha yad āraṇyasyāśnāti tenāraṇyān //
MS, 1, 4, 10, 31.0 atho indriyaṃ vā āraṇyam //
MS, 1, 6, 5, 6.0 tad ye vanaspataya āraṇyā ādyaṃ phalaṃ bhūyiṣṭhaṃ pacyante tasya parṇābhyāṃ yavamayaś cāpūpo vrīhimayaś ca saṃgṛhyopāsyādheyaḥ //
MS, 1, 6, 5, 7.0 tad enaṃ dvayaṃ bhāgadheyam abhyutsādayāmakar grāmyaṃ cāraṇyaṃ ca //
MS, 1, 10, 20, 35.0 āraṇyena juhoti //
MS, 1, 10, 20, 38.0 tasmād āraṇyena juhoti //
MS, 1, 11, 8, 33.0 ubhayaṃ grāmyaṃ cāraṇyaṃ ca juhoty ubhayasyānnādyasyāvaruddhyai //
MS, 2, 5, 5, 15.0 neva khalu vā eṣa grāmyaḥ paśur nevāraṇyaḥ //
MS, 2, 7, 17, 9.2 mayum āraṇyam anu te diśāmi /
MS, 2, 7, 17, 9.7 gauram āraṇyam anu te diśāmi /
MS, 2, 7, 17, 9.13 gavayam āraṇyam anu te diśāmi /
MS, 2, 7, 17, 10.1 meṣam āraṇyam anu te diśāmi /
MS, 2, 7, 17, 10.8 śarabham āraṇyam anu te diśāmi /
MS, 2, 8, 6, 38.0 āraṇyāḥ paśavo 'sṛjyanta //
MS, 2, 11, 5, 10.0 grāmyāś ca me paśava āraṇyāś ca yajñena kalpantām //
MS, 4, 4, 1, 18.0 atha yat puṣpāṇām āraṇyaṃ tena //
Pañcaviṃśabrāhmaṇa
PB, 6, 8, 8.0 āraṇyebhyo vā etat paśubhyaḥ stuvanti yad bahiṣpavamānam ekarūpābhiḥ stuvanti tasmād ekarūpā āraṇyāḥ paśavaḥ //
PB, 6, 8, 8.0 āraṇyebhyo vā etat paśubhyaḥ stuvanti yad bahiṣpavamānam ekarūpābhiḥ stuvanti tasmād ekarūpā āraṇyāḥ paśavaḥ //
PB, 6, 8, 10.0 apariśrite stuvanti tasmād aparigṛhītā āraṇyāḥ paśavaḥ //
Taittirīyasaṃhitā
TS, 1, 6, 7, 21.0 yajamānena grāmyāś ca paśavo 'varudhyā āraṇyāś cety āhuḥ //
TS, 1, 6, 7, 23.0 yad āraṇyasyāśnāti tenāraṇyān //
TS, 1, 6, 7, 23.0 yad āraṇyasyāśnāti tenāraṇyān //
TS, 1, 6, 7, 25.0 āraṇyasyāśnāti //
TS, 1, 6, 7, 26.0 indriyaṃ vā āraṇyam //
TS, 2, 1, 10, 2.4 naiṣa grāmyaḥ paśur nāraṇyo yad gomṛgaḥ /
TS, 3, 1, 4, 7.1 ya āraṇyāḥ paśavo viśvarūpā virūpāḥ santo bahudhaikarūpāḥ /
TS, 3, 4, 3, 5.4 kikkiṭākāreṇa vai grāmyāḥ paśavo ramante prāraṇyāḥ patanti /
TS, 5, 1, 4, 23.1 āraṇyān eva paśūñchucārpayati //
TS, 5, 1, 4, 24.1 tasmāt samāvat paśūnām prajāyamānānām āraṇyāḥ paśavaḥ kanīyāṃsaḥ //
TS, 5, 2, 8, 56.1 āraṇyam madhu //
TS, 5, 2, 9, 27.1 āraṇyam madhu //
TS, 5, 2, 9, 43.1 amum āraṇyam anu te diśāmīty āha //
TS, 5, 2, 9, 44.1 grāmyebhya eva paśubhya āraṇyān paśūñchucam anūtsṛjati //
TS, 5, 2, 9, 45.1 tasmāt samāvat paśūnām prajāyamānānām āraṇyāḥ paśavaḥ kanīyāṃsaḥ //
TS, 5, 2, 9, 50.1 yad viṣūcīnam āraṇyān yajur eva vadet //
TS, 5, 2, 9, 52.1 na grāmyān paśūn hinasti nāraṇyān //
TS, 5, 4, 3, 8.0 yad grāmyāṇām paśūnām payasā juhuyād grāmyān paśūñchucārpayed yad āraṇyānām āraṇyān //
TS, 5, 4, 3, 8.0 yad grāmyāṇām paśūnām payasā juhuyād grāmyān paśūñchucārpayed yad āraṇyānām āraṇyān //
TS, 5, 4, 3, 10.0 na grāmyān paśūn hinasti nāraṇyān //
TS, 5, 4, 3, 15.0 na grāmyān paśūn hinasti nāraṇyān //
TS, 5, 4, 4, 27.0 na vā eṣa grāmyeṣu paśuṣu hito nāraṇyeṣu //
TS, 5, 4, 5, 17.0 āraṇyam madhu //
TS, 5, 4, 9, 8.0 sapta grāmyā oṣadhayaḥ saptāraṇyā ubhayīṣām avaruddhyai //
TS, 5, 5, 5, 14.0 agnau grāmyān paśūn pradadhāti śucāraṇyān arpayati kiṃ tata ucchiṃṣatīti //
TS, 6, 1, 8, 1.8 sapta grāmyāḥ paśavaḥ saptāraṇyāḥ sapta chandāṃsi /
TS, 6, 3, 7, 5.2 ṛtvijo vṛṇīte chandāṃsy eva vṛṇīte sapta vṛṇīte sapta grāmyāḥ paśavaḥ saptāraṇyāḥ sapta chandāṃsy ubhayasyāvaruddhyai /
TS, 6, 5, 11, 10.0 yāni parācīnāni prayujyante tāny anv āraṇyāḥ paśavo 'raṇyam apayanti //
TS, 6, 6, 4, 35.0 na grāmyān paśūn hinasti nāraṇyān //
Taittirīyāraṇyaka
TĀ, 5, 2, 11.9 āraṇyān eva paśūñchucārpayati /
TĀ, 5, 2, 12.1 āraṇyāḥ paśavaḥ kanīyāṃsaḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 11, 4.0 strīśūdrābhyām anabhibhāṣya śukriyabrāhmaṇāruṇanārāyaṇādyāraṇyakāṇḍam adhīyīta iti vratapārāyaṇaṃ vijñāyate //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 2, 22.0 satyavādyastryupāyī sāyamāśe grāmyān upavasatyāraṇyasyāśnāty apo vāśnāti na vā kiṃcana //
VaikhŚS, 3, 9, 11.0 āraṇyān aśitvā yajamāna ubhāv agnī iti paristīryamāṇeṣu japati //
Vasiṣṭhadharmasūtra
VasDhS, 2, 28.1 grāmapaśūnām ekaśaphāḥ keśinaś ca sarve cāraṇyāḥ paśavo vayāṃsi daṃṣṭriṇaś ca //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 6.3 eṣa te pṛthivyāṃ loka āraṇyas te paśuḥ //
VSM, 13, 48.2 gauram āraṇyam anu te diśāmi tena cinvānas tanvo niṣīda /
VSM, 13, 49.3 gavayam āraṇyam anu te diśāmi tena cinvānas tanvo niṣīda /
VSM, 13, 50.3 uṣṭram āraṇyam anu te diśāmi tena cinvānas tanvo niṣīda /
VSM, 13, 51.3 śarabham āraṇyam anu te diśāmi tena cinvānas tanvo niṣīda /
VSM, 14, 30.4 pañcaviṃśatyāstuvatāraṇyāḥ paśavo 'sṛjyanta vāyur adhipatir āsīt /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 9.2 māṣavarjaṃ sāyam āraṇyam aśnīyāt //
VārŚS, 1, 1, 2, 10.1 āraṇyahaviś cet syād udakam //
VārŚS, 1, 5, 2, 17.3 ye grāmyāḥ paśavo ye cāraṇyās teṣāṃ sarveṣām iha puṣṭir astu /
VārŚS, 1, 7, 4, 63.1 ekolmukaṃ catuṣpatha upasamādhāya puroḍāśānāṃ sakṛt sakṛt samavadāyāraṇyena palāśaparṇena madhyamena juhoty eṣa te rudra bhāga iti //
VārŚS, 2, 2, 4, 9.1 sarvāṇi grāmyāṇy āraṇyāny ājyena prayutyaudumbareṇa sruveṇa juhoty agne acchā vadeha na ity aṣṭau viśve no adyeti ṣaṭ //
VārŚS, 3, 2, 6, 36.0 upaśayāya paśuṃ nirdiśaty āraṇyam //
VārŚS, 3, 4, 3, 22.1 vasantāya kapiñjalān ity ekaviṃśatyanuvākair āraṇyān upākaroti kumbheṣu pannagān īṣajalajarāsu hastinaḥ pañjareṣu nakhino daṃṣṭriṇaś ca //
VārŚS, 3, 4, 3, 23.1 yūpeṣu grāmyān paśūn niyunakty antarāleṣv āraṇyān dhārayanti //
VārŚS, 3, 4, 4, 6.1 paryagnikṛtānutsṛjanty āraṇyān grāmyāṃś ca puruṣāṃś ca //
Āpastambadharmasūtra
ĀpDhS, 2, 16, 28.0 etena grāmyāraṇyānāṃ paśūnāṃ māṃsaṃ medhyaṃ vyākhyātam //
ĀpDhS, 2, 22, 1.0 tasyāraṇyam ācchādanaṃ vihitam //
ĀpDhS, 2, 22, 17.0 tasyāraṇyenaivāta ūrdhvaṃ homo vṛttiḥ pratīkṣācchādanaṃ ca //
ĀpDhS, 2, 22, 20.0 nāraṇyam abhyāśrāvayet //
Āpastambaśrautasūtra
ĀpŚS, 16, 19, 13.1 tilamāṣā vrīhiyavāḥ priyaṅgvaṇavo godhūmā veṇuśyāmākanīvārā jartilaś ca gavīdhukā āraṇyajā markaṭakā vijñeyāḥ //
ĀpŚS, 16, 19, 14.2 saptāraṇyā akṛṣṭe //
ĀpŚS, 20, 14, 2.1 evam āraṇyān //
ĀpŚS, 20, 17, 5.1 paryagnikṛtān āraṇyān utsṛjanti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 10.1 sa vā āraṇyamevāśnīyāt /
ŚBM, 1, 1, 1, 10.2 yā vāraṇyā oṣadhayo yadvā vṛkṣyaṃ tad u ha smāhāpi barkurvārṣṇo māṣān me pacata na vā eteṣāṃ havirgṛhṇantīti tad u tathā na kuryād vrīhiyavayorvā etadupajaṃ yacchamīdhānyaṃ tadvrīhiyavāvevaitena bhūyāṃsau karoti tasmādāraṇyamevāśnīyāt //
ŚBM, 1, 1, 1, 10.2 yā vāraṇyā oṣadhayo yadvā vṛkṣyaṃ tad u ha smāhāpi barkurvārṣṇo māṣān me pacata na vā eteṣāṃ havirgṛhṇantīti tad u tathā na kuryād vrīhiyavayorvā etadupajaṃ yacchamīdhānyaṃ tadvrīhiyavāvevaitena bhūyāṃsau karoti tasmādāraṇyamevāśnīyāt //
ŚBM, 2, 2, 3, 2.1 agnau ha vai devāḥ sarvāṇi rūpāṇi nidadhire yāni ca grāmyāṇi yāni cāraṇyāni vijayaṃ vopapraiṣyantaḥ kāmacārasya vā kāmāyāyaṃ no gopiṣṭho gopāyad iti vā //
ŚBM, 2, 2, 3, 4.4 so 'smā ubhayāni rūpāṇi pratiniḥsasarja yāni ca grāmyāṇi yāni cāraṇyāni /
ŚBM, 2, 2, 3, 5.3 so 'smā ubhayāni rūpāṇi pratiniḥsṛjati yāni ca grāmyāṇi yāni cāraṇyāni /
ŚBM, 3, 7, 2, 3.2 eṣa te pṛthivyāṃ loka āraṇyaste paśuriti paśuśca vai yūpaśca tadasmā āraṇyameva paśūnāmanudiśati teno eṣa paśumānbhavati tadvayaṃ yūpaikādaśinyai sammayanamāhuḥ śvaḥsutyāyai ha nvevaike saṃminvanti prakubratāyai caiva śvaḥsutyāyai yūpam minvantīty u ca //
ŚBM, 3, 7, 2, 3.2 eṣa te pṛthivyāṃ loka āraṇyaste paśuriti paśuśca vai yūpaśca tadasmā āraṇyameva paśūnāmanudiśati teno eṣa paśumānbhavati tadvayaṃ yūpaikādaśinyai sammayanamāhuḥ śvaḥsutyāyai ha nvevaike saṃminvanti prakubratāyai caiva śvaḥsutyāyai yūpam minvantīty u ca //
ŚBM, 3, 8, 4, 16.2 sapta vai chandāṃsi sapta grāmyāḥ paśavaḥ saptāraṇyās tān evaitad ubhayānprajanayati //
ŚBM, 5, 3, 5, 4.2 pṛthī ha vai vainyo manuṣyāṇām prathamo 'bhiṣiṣice so 'kāmayata sarvamannādyamavarundhīyeti tasmā etānyajuhavuḥ sa idaṃ sarvamannādyam avarurudhe 'pi ha smāsmā āraṇyānpaśūn abhihvayantyasāvehi rājā tvā pakṣyata iti tathedaṃ sarvamannādyamavarurudhe sarvaṃ ha vā annādyamavarunddhe yasyaivaṃ viduṣa etāni hvayante //
ŚBM, 13, 2, 4, 1.0 prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ //
ŚBM, 13, 2, 4, 1.0 prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ //
ŚBM, 13, 2, 4, 1.0 prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ //
ŚBM, 13, 2, 4, 2.0 sa yadgrāmyaiḥ saṃsthāpayet samadhvānaḥ krāmeyuḥ samantikaṃ grāmayorgrāmāntau syātāṃ narkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā araṇyeṣvājāyeran yad āraṇyair vyadhvānaḥ krāmeyur vidūraṃ grāmayor grāmāntau syātām ṛkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā araṇyeṣvājāyeran //
ŚBM, 13, 2, 4, 3.0 tadāhuḥ apaśurvā eṣa yadāraṇyo naitasya hotavyaṃ yajjuhuyātkṣipraṃ yajamānamaraṇyam mṛtaṃ hareyur araṇyabhāgā hyāraṇyāḥ paśavo yanna juhuyād yajñaveśasaṃ syād iti paryagnikṛtān evotsṛjanti tan naiva hutaṃ nāhutaṃ na yajamānamaraṇyam mṛtaṃ haranti na yajñaveśasam bhavati //
ŚBM, 13, 2, 4, 3.0 tadāhuḥ apaśurvā eṣa yadāraṇyo naitasya hotavyaṃ yajjuhuyātkṣipraṃ yajamānamaraṇyam mṛtaṃ hareyur araṇyabhāgā hyāraṇyāḥ paśavo yanna juhuyād yajñaveśasaṃ syād iti paryagnikṛtān evotsṛjanti tan naiva hutaṃ nāhutaṃ na yajamānamaraṇyam mṛtaṃ haranti na yajñaveśasam bhavati //
ŚBM, 13, 3, 2, 2.0 śakvaryaḥ pṛṣṭham bhavanti anyadanyacchando 'nye'nye vā atra paśava ālabhyanta uteva grāmyā utevāraṇyā yacchakvaryaḥ pṛṣṭham bhavantyaśvasyaiva sarvatvāyānye paśava ālabhyante 'nye'nye hi stomāḥ kriyante //
ŚBM, 13, 3, 2, 3.0 tadāhuḥ naite sarve paśavo yad ajāvayaś cāraṇyāś caite vai sarve paśavo yadgavyā iti gavyā uttame 'hann ālabhata ete vai sarve paśavo yadgavyāḥ sarvāneva paśūnālabhate vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 5, 1, 13.0 tasyaite paśavo bhavanti aśvas tūparo gomṛga iti pañcadaśa paryaṅgyās teṣām uktam brāhmaṇam athaita āraṇyā vasantāya kapiñjalān ālabhate grīṣmāya kalaviṅkān varṣābhyas tittirīn iti teṣām v evoktam //
ŚBM, 13, 5, 1, 15.0 saptadaśaiva paśūn madhyame yūpa ālabhet prajāpatiḥ saptadaśaḥ sarvaṃ saptadaśaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai ṣoḍaśa ṣoḍaśetareṣu ṣoḍaśakalam vā idaṃ sarvaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai trayodaśa trayodaśāraṇyān ākāśeṣv ālabhate trayodaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
Ṛgveda
ṚV, 10, 90, 8.2 paśūn tāṃś cakre vāyavyān āraṇyān grāmyāś ca ye //
Carakasaṃhitā
Ca, Vim., 8, 140.1 āmrāmrātakalakucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgagaṇḍīrāmalakanandītakaśītakatintiṇḍīkadantaśaṭhairāvatakakośāmradhanvanānāṃ phalāni patrāṇi cāmrātakāśmantakacāṅgerīṇāṃ caturvidhānāṃ cāmlikānāṃ dvayośca kolayoścāmaśuṣkayordvayoścaiva śuṣkāmlikayorgrāmyāraṇyayoḥ āsavadravyāṇi ca surāsauvīrakatuṣodakamaireyamedakamadirāmadhuśuktaśīdhudadhidadhimaṇḍodaśviddhānyāmlādīni ca eṣāmevaṃvidhānāmanyeṣāṃ cāmlavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā dravaiḥ sthālyāmabhyāsicya sādhayitvopasaṃskṛtya yathāvattailavasāmajjalavaṇaphāṇitopahitaṃ sukhoṣṇaṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Cik., 2, 10.0 yathoktaguṇānāmāmalakānāṃ sahasramārdrapalāśadroṇyāṃ sapidhānāyāṃ bāṣpam anudvamantyām āraṇyagomayāgnibhir upasvedayet tāni susvinnaśītāny uddhṛtakulakāny āpothyāḍhakena pippalīcūrṇānāmāḍhakena ca viḍaṅgataṇḍulacūrṇānām adhyardhena cāḍhakena śarkarāyā dvābhyāṃ dvābhyām āḍhakābhyāṃ tailasya madhunaḥ sarpiṣaśca saṃyojya śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayed ekaviṃśatirātram ata ūrdhvaṃ prayogaḥ asya prayogādvarṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Lalitavistara
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 86, 11.2 na grāmyam upayuñjīta ya āraṇyo munir bhavet /
MBh, 1, 87, 9.2 yāvat pṛthivyāṃ vihitaṃ gavāśvaṃ sahāraṇyaiḥ paśubhiḥ parvataiśca /
MBh, 1, 109, 14.2 āraṇyān sarvadaivatyān mṛgān prokṣya mahāvane //
MBh, 1, 110, 35.1 evam āraṇyaśāstrāṇām ugram ugrataraṃ vidhim /
MBh, 1, 165, 10.1 grāmyāraṇyā oṣadhīśca duduhe paya eva ca /
MBh, 2, 47, 18.1 anekavarṇān āraṇyān gṛhītvāśvānmanojavān /
MBh, 2, 49, 3.2 āraṇyā bahusāhasrā apaśyaṃ tatra tatra gāḥ //
MBh, 6, 5, 13.2 ṛkṣāśca vānarāścaiva saptāraṇyāḥ smṛtā nṛpa //
MBh, 6, 5, 15.1 ete vai paśavo rājan grāmyāraṇyāścaturdaśa /
MBh, 7, 53, 36.1 grāmyāraṇyāni bhūtāni sthāvarāṇi carāṇi ca /
MBh, 12, 9, 11.1 evam āraṇyaśāstrāṇām ugram ugrataraṃ vidhim /
MBh, 12, 29, 37.1 yāvad adya gavāśvaṃ syād āraṇyaiḥ paśubhiḥ saha /
MBh, 12, 29, 115.2 grāmyāraṇyā mahātmānaṃ rantidevaṃ yaśasvinam //
MBh, 12, 101, 12.1 navyāraṇyair na śakyeta gantuṃ mṛgagaṇair iva /
MBh, 12, 133, 25.2 nāraṇyebhyaḥ sa bhūtebhyo bhayam ārchet kadācana //
MBh, 12, 154, 21.1 sarvā grāmyāstathāraṇyā yāśca loke pravṛttayaḥ /
MBh, 12, 260, 19.2 grāmyāraṇyā oṣadhayaḥ prāṇasyānnam iti śrutiḥ //
MBh, 13, 14, 157.1 āraṇyānāṃ paśūnāṃ ca siṃhastvaṃ parameśvaraḥ /
MBh, 13, 24, 35.2 somakṣayaśca māṃsaṃ ca yad āraṇyaṃ yudhiṣṭhira //
MBh, 13, 27, 75.1 nāraṇyair neṣṭaviṣayair na sutair na dhanāgamaiḥ /
MBh, 13, 116, 56.2 āraṇyāḥ sarvadaivatyāḥ prokṣitāstapasā mṛgāḥ //
MBh, 13, 117, 17.1 āraṇyāḥ sarvadaivatyāḥ prokṣitāḥ sarvaśo mṛgāḥ /
Manusmṛti
ManuS, 5, 9.1 āraṇyānāṃ ca sarveṣāṃ mṛgāṇāṃ māhiṣaṃ vinā /
ManuS, 10, 48.2 medāndhracuñcumadgūnām āraṇyapaśuhiṃsanam //
ManuS, 10, 89.1 āraṇyāṃś ca paśūn sarvān daṃṣṭriṇaś ca vayāṃsi ca /
Rāmāyaṇa
Rām, Ār, 1, 5.1 āraṇyaiś ca mahāvṛkṣaiḥ puṇyaiḥ svāduphalair vṛtam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 16, 6.1 āraṇyāśchagaṇarase paṭāvabaddhāḥ susvinnā nakhavituṣīkṛtāḥ kulatthāḥ /
Kūrmapurāṇa
KūPur, 1, 27, 42.1 aphālakṛṣṭāś cānuptā grāmyāraṇyāścaturdaśa /
Liṅgapurāṇa
LiPur, 1, 32, 7.1 āraṇyānāṃ paśūnāṃ ca siṃhastvaṃ parameśvaraḥ /
LiPur, 1, 39, 40.1 athālpakṛṣṭāścānuptā grāmyāraṇyāścaturdaśa /
LiPur, 1, 70, 241.2 etāngrāmyānpaśūnāhurāraṇyānvai nibodhata //
LiPur, 1, 70, 243.2 siṃhastu saptamasteṣāmāraṇyāḥ paśavaḥ smṛtāḥ //
LiPur, 1, 89, 98.2 yavādyāḥ samprajāyante grāmyāraṇyāścaturdaśa //
Matsyapurāṇa
MPur, 40, 11.2 na grāmyamupayuñjīta ya āraṇyo munirbhavet /
MPur, 47, 138.2 āraṇyāya gṛhasthāya yataye brahmacāriṇe //
MPur, 122, 48.1 āvṛtaḥ paśubhiḥ sarvairgrāmyāraṇyaiśca sarvaśaḥ /
MPur, 163, 47.1 āraṇyaiḥ saha saṃsṛṣṭā grāmyāśca mṛgapakṣiṇaḥ /
Suśrutasaṃhitā
Su, Sū., 30, 5.2 grāmyāraṇyasvanāṃścāpi viparītān śṛṇoti ca //
Su, Sū., 46, 36.2 āraṇyamāṣā guṇataḥ pradiṣṭā rūkṣāḥ kaṣāyā avidāhinaśca //
Viṣṇupurāṇa
ViPur, 1, 5, 51.2 etān grāmyān paśūn āhur āraṇyāṃśca nibodha me //
ViPur, 1, 6, 23.2 oṣadhyo yajñiyāś caiva grāmyāraṇyāś caturdaśa //
ViPur, 1, 6, 26.1 grāmyāraṇyāḥ smṛtā hy etā oṣadhyas tu caturdaśa /
Viṣṇusmṛti
ViSmṛ, 5, 52.1 āraṇyapaśughātī pañcāśataṃ kārṣāpaṇān //
ViSmṛ, 39, 1.1 grāmyāraṇyānāṃ paśūnāṃ hiṃsā saṃkarīkaraṇam //
Garuḍapurāṇa
GarPur, 1, 4, 33.1 etān grāmyānpaśūnprāhurāraṇyāṃśca nibodha me /
GarPur, 1, 108, 14.2 ahito dehajo vyādhirhitamāraṇyamauṣadham //
Hitopadeśa
Hitop, 3, 100.16 ahito dehajo vyādhir hitam āraṇyam auṣadham //
Kathāsaritsāgara
KSS, 2, 5, 43.1 tatra tāṃ rātrimāraṇyadarbhapāṭitapādayā /
KSS, 6, 1, 147.1 āraṇyāśca mṛgā duṣṭāḥ śūnyām icchanti medinīm /
Rasaprakāśasudhākara
RPSudh, 7, 34.2 viṃśadvārān saṃpuṭecca prayatnādāraṇyairvā gomayaistaddhaṭhāgnau /
Rasaratnākara
RRĀ, Ras.kh., 3, 100.2 mṛṇmūṣāyāṃ tu tāṃ ruddhvā āraṇyotpalakaiḥ puṭet //
RRĀ, V.kh., 20, 5.1 āraṇyamallikādrāvairmūṣāṃ kanyādravaiśca vā /
Rasārṇava
RArṇ, 11, 30.0 āraṇyagomayenaiva kapotākhyaṃ puṭaṃ tataḥ //
RArṇ, 14, 135.1 āraṇyagomayenaiva puṭaṃ dadyāttu bhūdhare /
RArṇ, 16, 31.2 āraṇyagomayenaiva puṭān dadyāccaturdaśa //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 32.2, 2.0 pūrṇaṃ yāvaddarbhairveṣṭitaṃ padminīkardamena lepitaṃ tata āraṇyair gomayair ādīpya nivāte svedayet //
Ānandakanda
ĀK, 1, 15, 388.2 āraṇyamaricairaṇḍayuktā vātavināśinī //
ĀK, 1, 23, 714.2 āraṇyagomayenaiva puṭaṃ dadyāttu bhūdhare //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 18.2, 4.0 hastiśyāmākaḥ śyāmākabheda eva nīvāra uḍikā gavedhuko ghuluñcaḥ sa grāmyāraṇyabhedena dvividhaḥ //
Śyainikaśāstra
Śyainikaśāstra, 3, 3.2 yāgīyāḥ paśavaḥ proktā grāmyāraṇyāścaturdaśa //
Śyainikaśāstra, 3, 7.2 āraṇyān sarvadaivatyān paśūn prokṣan mahāvane //
Śyainikaśāstra, 3, 9.1 āraṇyānāṃ hyagastyasya prokṣācchasyate vadhaḥ /
Śyainikaśāstra, 7, 27.1 āraṇyāḥ sarvadaivatyāḥ prokṣitāḥ tāmasā mṛgāḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 59.2 sa hy āraṇye mahāghore vijane hy avasan nṛpa //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 17.0 sudānavo vai maruta āraṇyāḥ //
KaṭhĀ, 2, 1, 19.0 araṇya evāraṇyaṃ karoti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 103.2 ārāmopahṛtaṃ puṣpamāraṇyaṃ puṣpameva ca /
SkPur (Rkh), Revākhaṇḍa, 56, 104.1 uttamaṃ puṣpamāraṇyaṃ gṛhītaṃ svayameva ca /
SkPur (Rkh), Revākhaṇḍa, 97, 96.1 āraṇyāni ca śākāni phalānyāraṇyajāni ca /
SkPur (Rkh), Revākhaṇḍa, 97, 96.1 āraṇyāni ca śākāni phalānyāraṇyajāni ca /
SkPur (Rkh), Revākhaṇḍa, 97, 122.3 yaddevi puṇyā viphalā mamāśā āraṇyapuṣpāṇi yathā janānām //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 3, 28.0 paryaṅgyān bahūn āraṇyān //