Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Kathāsaritsāgara
Śyainikaśāstra
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 4, 26, 3.0 tasmād yaṃ sattriyā dīkṣopanamed etayor eva śaiśirayor māsayor āgatayor dīkṣeta sākṣād eva tad dīkṣāyām āgatāyām dīkṣate pratyakṣād dīkṣām parigṛhṇāti tasmād etayor eva śaiśirayor māsayor āgatayor ye caiva grāmyāḥ paśavo ye cāraṇyā aṇimānam eva tat paruṣimāṇaṃ niyanti dīkṣārūpam eva tad upaniplavante //
Atharvaveda (Paippalāda)
AVP, 5, 22, 5.1 yasya pratihitāyāḥ saṃ viśanta āraṇyāḥ paśava uta grāmyāsaḥ /
Atharvaveda (Śaunaka)
AVŚ, 5, 21, 4.1 yathā mṛgāḥ saṃvijanta āraṇyāḥ puruṣād adhi /
AVŚ, 6, 50, 3.2 ya āraṇyā vyadvarā ye ke ca stha vyadvarās tānt sarvān jambhayāmasi //
AVŚ, 11, 2, 24.1 tubhyam āraṇyāḥ paśavo mṛgā vane hitā haṃsāḥ suparṇāḥ śakunā vayāṃsi /
AVŚ, 11, 5, 21.1 pārthivā divyāḥ paśava āraṇyā grāmyāś ca ye /
AVŚ, 11, 6, 8.1 pārthivā divyāḥ paśava āraṇyā uta ye mṛgāḥ /
AVŚ, 12, 1, 49.1 ye ta āraṇyāḥ paśavo mṛgā vane hitāḥ siṃhā vyāghrāḥ puruṣādaś caranti /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 6, 28.0 athānuparisaraṇam apāvyāni juhoti prajānantaḥ pratigṛhṇanti pūrve yeṣām īśe paśupatiḥ paśūnām ye badhyamānam anu badhyamānā ya āraṇyāḥ paśavo viśvarūpāḥ pramuñcamānā bhuvanasya reta iti //
Chāndogyopaniṣad
ChU, 2, 9, 7.2 tad asyāraṇyā anvāyattāḥ /
Gopathabrāhmaṇa
GB, 2, 3, 9, 29.0 tad ubhaye paśava upajīvanti ye ca grāmyā ye cāraṇyā iti //
Jaiminīyabrāhmaṇa
JB, 1, 26, 4.0 catuṣpadā vai paśavo ye ca grāmyā ye cāraṇyāḥ //
JB, 1, 26, 12.0 aṣṭāśaphā ha vai paśavo ye ca grāmyā ye cāraṇyāḥ //
JB, 1, 89, 11.0 etadāyatanā vā āraṇyāḥ paśavaḥ //
JB, 1, 89, 12.0 yad bahiṣpavamānam araṇye stuvanti tasmād āraṇyāḥ paśavo 'raṇyaṃ sacante //
JB, 1, 89, 14.0 tasmād āraṇyāḥ paśavo 'raṇyād evāraṇyam abhiprerate //
JB, 1, 89, 16.0 tasmād āraṇyāḥ paśava ekarūpāḥ //
Kāṭhakasaṃhitā
KS, 7, 8, 5.0 ye ca vai grāmyāḥ paśavo ye cāraṇyās ta ubhaye naktaṃ saṃsṛjyante //
KS, 13, 12, 68.0 kikkiṭākārād āraṇyāḥ pratrasanti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 5, 6.0 tad ye vanaspataya āraṇyā ādyaṃ phalaṃ bhūyiṣṭhaṃ pacyante tasya parṇābhyāṃ yavamayaś cāpūpo vrīhimayaś ca saṃgṛhyopāsyādheyaḥ //
MS, 2, 8, 6, 38.0 āraṇyāḥ paśavo 'sṛjyanta //
MS, 2, 11, 5, 10.0 grāmyāś ca me paśava āraṇyāś ca yajñena kalpantām //
Pañcaviṃśabrāhmaṇa
PB, 6, 8, 8.0 āraṇyebhyo vā etat paśubhyaḥ stuvanti yad bahiṣpavamānam ekarūpābhiḥ stuvanti tasmād ekarūpā āraṇyāḥ paśavaḥ //
PB, 6, 8, 10.0 apariśrite stuvanti tasmād aparigṛhītā āraṇyāḥ paśavaḥ //
Taittirīyasaṃhitā
TS, 1, 6, 7, 21.0 yajamānena grāmyāś ca paśavo 'varudhyā āraṇyāś cety āhuḥ //
TS, 3, 1, 4, 7.1 ya āraṇyāḥ paśavo viśvarūpā virūpāḥ santo bahudhaikarūpāḥ /
TS, 3, 4, 3, 5.4 kikkiṭākāreṇa vai grāmyāḥ paśavo ramante prāraṇyāḥ patanti /
TS, 5, 1, 4, 24.1 tasmāt samāvat paśūnām prajāyamānānām āraṇyāḥ paśavaḥ kanīyāṃsaḥ //
TS, 5, 2, 9, 45.1 tasmāt samāvat paśūnām prajāyamānānām āraṇyāḥ paśavaḥ kanīyāṃsaḥ //
TS, 6, 1, 8, 1.8 sapta grāmyāḥ paśavaḥ saptāraṇyāḥ sapta chandāṃsi /
TS, 6, 3, 7, 5.2 ṛtvijo vṛṇīte chandāṃsy eva vṛṇīte sapta vṛṇīte sapta grāmyāḥ paśavaḥ saptāraṇyāḥ sapta chandāṃsy ubhayasyāvaruddhyai /
TS, 6, 5, 11, 10.0 yāni parācīnāni prayujyante tāny anv āraṇyāḥ paśavo 'raṇyam apayanti //
Taittirīyāraṇyaka
TĀ, 5, 2, 12.1 āraṇyāḥ paśavaḥ kanīyāṃsaḥ /
Vasiṣṭhadharmasūtra
VasDhS, 2, 28.1 grāmapaśūnām ekaśaphāḥ keśinaś ca sarve cāraṇyāḥ paśavo vayāṃsi daṃṣṭriṇaś ca //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 14, 30.4 pañcaviṃśatyāstuvatāraṇyāḥ paśavo 'sṛjyanta vāyur adhipatir āsīt /
Vārāhaśrautasūtra
VārŚS, 1, 5, 2, 17.3 ye grāmyāḥ paśavo ye cāraṇyās teṣāṃ sarveṣām iha puṣṭir astu /
Āpastambaśrautasūtra
ĀpŚS, 16, 19, 14.2 saptāraṇyā akṛṣṭe //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 4, 16.2 sapta vai chandāṃsi sapta grāmyāḥ paśavaḥ saptāraṇyās tān evaitad ubhayānprajanayati //
ŚBM, 13, 2, 4, 3.0 tadāhuḥ apaśurvā eṣa yadāraṇyo naitasya hotavyaṃ yajjuhuyātkṣipraṃ yajamānamaraṇyam mṛtaṃ hareyur araṇyabhāgā hyāraṇyāḥ paśavo yanna juhuyād yajñaveśasaṃ syād iti paryagnikṛtān evotsṛjanti tan naiva hutaṃ nāhutaṃ na yajamānamaraṇyam mṛtaṃ haranti na yajñaveśasam bhavati //
ŚBM, 13, 3, 2, 2.0 śakvaryaḥ pṛṣṭham bhavanti anyadanyacchando 'nye'nye vā atra paśava ālabhyanta uteva grāmyā utevāraṇyā yacchakvaryaḥ pṛṣṭham bhavantyaśvasyaiva sarvatvāyānye paśava ālabhyante 'nye'nye hi stomāḥ kriyante //
ŚBM, 13, 3, 2, 3.0 tadāhuḥ naite sarve paśavo yad ajāvayaś cāraṇyāś caite vai sarve paśavo yadgavyā iti gavyā uttame 'hann ālabhata ete vai sarve paśavo yadgavyāḥ sarvāneva paśūnālabhate vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 5, 1, 13.0 tasyaite paśavo bhavanti aśvas tūparo gomṛga iti pañcadaśa paryaṅgyās teṣām uktam brāhmaṇam athaita āraṇyā vasantāya kapiñjalān ālabhate grīṣmāya kalaviṅkān varṣābhyas tittirīn iti teṣām v evoktam //
Mahābhārata
MBh, 6, 5, 13.2 ṛkṣāśca vānarāścaiva saptāraṇyāḥ smṛtā nṛpa //
MBh, 6, 5, 15.1 ete vai paśavo rājan grāmyāraṇyāścaturdaśa /
MBh, 12, 29, 115.2 grāmyāraṇyā mahātmānaṃ rantidevaṃ yaśasvinam //
MBh, 13, 116, 56.2 āraṇyāḥ sarvadaivatyāḥ prokṣitāstapasā mṛgāḥ //
MBh, 13, 117, 17.1 āraṇyāḥ sarvadaivatyāḥ prokṣitāḥ sarvaśo mṛgāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 16, 6.1 āraṇyāśchagaṇarase paṭāvabaddhāḥ susvinnā nakhavituṣīkṛtāḥ kulatthāḥ /
Kūrmapurāṇa
KūPur, 1, 27, 42.1 aphālakṛṣṭāś cānuptā grāmyāraṇyāścaturdaśa /
Liṅgapurāṇa
LiPur, 1, 39, 40.1 athālpakṛṣṭāścānuptā grāmyāraṇyāścaturdaśa /
LiPur, 1, 70, 243.2 siṃhastu saptamasteṣāmāraṇyāḥ paśavaḥ smṛtāḥ //
Kathāsaritsāgara
KSS, 6, 1, 147.1 āraṇyāśca mṛgā duṣṭāḥ śūnyām icchanti medinīm /
Śyainikaśāstra
Śyainikaśāstra, 7, 27.1 āraṇyāḥ sarvadaivatyāḥ prokṣitāḥ tāmasā mṛgāḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 17.0 sudānavo vai maruta āraṇyāḥ //