Occurrences

Śāṅkhāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 1, 1.0 athāto brahmāṇaṃ brahmaṛṣiṃ brahmayonim indraṃ prajāpatiṃ vasiṣṭhaṃ vāmadevaṃ kaholaṃ kauṣītakiṃ mahākauṣītakiṃ suyajñaṃ śāṅkhāyanam āśvalāyanam aitareyaṃ mahaitareyaṃ kātyāyanaṃ śāṭyāyanaṃ śākalyaṃ babhruṃ bābhravyaṃ maṇḍuṃ māṇḍavyaṃ sarvān eva pūrvācāryān namasya svādhyāyāraṇyakasya niyamān udāhariṣyāmaḥ //
Mahābhārata
MBh, 1, 1, 205.3 āraṇyakaṃ ca vedebhya oṣadhibhyo 'mṛtaṃ yathā /
MBh, 1, 4, 5.2 dakṣo dhṛtavrato dhīmāñ śāstre cāraṇyake guruḥ //
MBh, 5, 173, 11.2 śaikhāvatyastapovṛddhaḥ śāstre cāraṇyake guruḥ //
MBh, 12, 19, 17.1 vedavādān atikramya śāstrāṇyāraṇyakāni ca /
MBh, 12, 61, 5.1 tatrāraṇyakaśāstrāṇi samadhītya sa dharmavit /
MBh, 12, 323, 10.3 āraṇyakapadodgītā bhāgāstatropakalpitāḥ //
MBh, 12, 326, 8.2 āraṇyakaṃ jagau devo harir nārāyaṇo vaśī //
MBh, 12, 330, 32.3 gāyantyāraṇyake viprā madbhaktāste 'pi durlabhāḥ //
MBh, 12, 331, 3.2 āraṇyakaṃ ca vedebhya oṣadhibhyo 'mṛtaṃ yathā //
MBh, 12, 336, 28.3 āraṇyakena sahitaṃ nārāyaṇamukhodgatam //
MBh, 12, 336, 76.1 evam ekaṃ sāṃkhyayogaṃ vedāraṇyakam eva ca /
MBh, 12, 337, 1.2 sāṃkhyaṃ yogaṃ pañcarātraṃ vedāraṇyakam eva ca /
Manusmṛti
ManuS, 4, 123.2 vedasyādhītya vāpy antam āraṇyakam adhītya ca //
Yājñavalkyasmṛti
YāSmṛ, 1, 145.2 samāpya vedaṃ dyuniśam āraṇyakam adhītya ca //
YāSmṛ, 3, 110.1 jñeyaṃ cāraṇyakam ahaṃ yad ādityād avāptavān /
Garuḍapurāṇa
GarPur, 1, 96, 48.2 samāpya vedaṃ dyuniśamāraṇyakamadhītya ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 71.1 anyadvai japyasaṃsthānaṃ sūktamāraṇyakaṃ tathā /