Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 2, 9.1 uddhṛtyoṣṇāranālena mṛdbhāṇḍe kṣālayetsudhīḥ /
RRĀ, R.kh., 2, 29.1 devadālīṃ harikrāntāmāranālena peṣayet /
RRĀ, R.kh., 6, 18.1 taptaṃ taptaṃ cāranālaiḥ pācyaṃ śodhyaṃ punaḥ punaḥ /
RRĀ, R.kh., 7, 3.2 saṃyuktaṃ cāranālena dinaṃ kuṣmāṇḍajaiḥ rasaiḥ //
RRĀ, R.kh., 7, 12.0 kṣālayedāranālena sarvarogeṣu yojayet //
RRĀ, R.kh., 8, 3.1 taile takre gavāṃ mūtre hyāranāle kulatthake /
RRĀ, R.kh., 8, 48.2 khaṭikā lavaṇaṃ takrair āranālaiśca peṣayet //
RRĀ, R.kh., 8, 52.2 jambīrairāranālairvā mṛgadūrvādravaistathā //
RRĀ, R.kh., 8, 79.2 jambīrairāranālairvā piṣṭvā ruddhvā puṭe pacet //
RRĀ, R.kh., 9, 8.2 prakṣālayedāranāle śoṣyaṃ śuddhim avāpnuyāt //
RRĀ, R.kh., 9, 14.2 jambīrairāranālairvā viṃśatyaṃśena hiṅgulam //
RRĀ, R.kh., 9, 18.1 arjunaiḥ sāranālair vā trividhaṃ mārayedayaḥ /
RRĀ, R.kh., 10, 15.1 vardhamānāranālena piṣṭvā cūrṇaṃ vibhāvayet /
RRĀ, Ras.kh., 2, 93.1 dolāyantre sāranāle tryahaṃ laghvagninā pacet /
RRĀ, Ras.kh., 4, 79.2 āranālais tatas takrair dadhikṣīrājyakṣaudrakaiḥ //
RRĀ, V.kh., 1, 29.2 dolāyantre sāranāle jambīrasthaṃ dinaṃ pacet //
RRĀ, V.kh., 3, 82.1 sacūrṇeṇāranālena dolāyantreṇa tālakam /
RRĀ, V.kh., 3, 96.2 dolāyantre sāranāle pūrvakalkayute pacet /
RRĀ, V.kh., 3, 97.2 vastre baddhvā sāranāle bhāṇḍamadhye vimardayet //
RRĀ, V.kh., 3, 113.1 jambīrair āranālairvā viṃśāṃśadaradena ca /
RRĀ, V.kh., 3, 120.1 jambīrairāranālairvā piṣṭvā ruddhvā puṭet punaḥ /
RRĀ, V.kh., 4, 152.1 śulbapatrāṇi taptāni āranāle vinikṣipet /
RRĀ, V.kh., 4, 153.1 tatpatramāranālasthaṃ kṣālayedāranālakaiḥ /
RRĀ, V.kh., 5, 37.1 gairikaṃ bhāgavṛddhyāṃśamāranālena peṣayet /
RRĀ, V.kh., 6, 17.2 dagdhaṃ tu cunnapāṣāṇam āranāle vinikṣipet //
RRĀ, V.kh., 8, 95.2 loṇāranālamadhye tu śatadhā pūrvavadbhavet //
RRĀ, V.kh., 8, 143.2 ciñcāranālabhāṇḍe tu śubhraṃ bhavati śaṃkhavat //
RRĀ, V.kh., 11, 7.3 atyamlam āranālaṃ vā tadabhāve niyojayet //
RRĀ, V.kh., 11, 11.2 atyamlam āranālaṃ tattadabhāve niyojayet //
RRĀ, V.kh., 11, 13.2 kvāthayedāranālena tena mardyaṃ tryahaṃ rasam /
RRĀ, V.kh., 11, 19.1 jalaiḥ soṣṇāranālair vā lolanādutthito bhavet /
RRĀ, V.kh., 13, 22.1 dolāyaṃtre sāranāle mākṣikaṃ svedayeddinam /
RRĀ, V.kh., 13, 34.2 kṣālayedāranālaistu hyadhasthaṃ svarṇacūrṇavat //
RRĀ, V.kh., 14, 8.1 uddhṛtyoṣṇāranālena kṣālayellohapātrake /
RRĀ, V.kh., 14, 62.2 dolāyaṃtre sāranāle daśāhaṃ pācayecchanaiḥ //
RRĀ, V.kh., 19, 58.1 āranālaṃ palaikaṃ tu dviniṣkaṃ ca suvarcalam /