Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Mugdhāvabodhinī
Yogaratnākara

Carakasaṃhitā
Ca, Cik., 3, 259.2 madhvāranālakṣīradadhighṛtasalilasekāvagāhāśca sadyo dāhajvaramapanayanti śītasparśatvāt //
Ca, Cik., 5, 96.2 tailaṃ prasannā gomūtramāranālaṃ yavāgrajam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 134.1 tathāranālasalilakṣīraśuktaghṛtādibhiḥ /
AHS, Cikitsitasthāna, 3, 25.1 dadhimastvāranālāmlaphalāmbumadirāḥ pibet /
AHS, Cikitsitasthāna, 14, 47.2 tailaṃ prasannā gomūtram āranālaṃ yavāgrajaḥ //
AHS, Cikitsitasthāna, 22, 21.1 āranālāḍhake tailaṃ pādasarjarasaṃ śṛtam /
AHS, Utt., 36, 71.1 kalkayed āranālena pāṭhāmaricasaṃyutāḥ /
AHS, Utt., 37, 30.2 siñcet koṣṇāranālena sakṣīralavaṇena vā //
AHS, Utt., 39, 124.2 amadyapas tvāranālaṃ phalāmbu parisikthakām //
Suśrutasaṃhitā
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Cik., 20, 21.1 pādau siktvāranālena lepanaṃ hy alase hitam /
Su, Utt., 1, 27.1 śuktāranālāmlakulatthamāṣaniṣevaṇādvegavinigrahācca /
Su, Utt., 21, 7.1 āranālaśṛtairebhir nāḍīsvedaḥ prayojitaḥ /
Su, Utt., 39, 272.1 siñcet koṣṇairāranālaśuktagomūtramastubhiḥ /
Su, Utt., 42, 26.1 dadhyāranālabadaramūlakasvarasair ghṛtam /
Su, Utt., 42, 31.2 surāranāladadhyamlamūlakasvarasaiḥ saha //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 331.1 avantisomo dhānyāmlam āranālaṃ ca kāñjikam /
Rasahṛdayatantra
RHT, 2, 14.1 ślakṣṇīkṛtamabhradalaṃ rasendrayuktaṃ tathāranālena /
RHT, 3, 7.2 paryuṣitamāranālaṃ gaganādiṣu bhāvane śastam //
RHT, 19, 45.1 madyāranālapānaṃ tailaṃ dadhi vā rase neṣṭam /
Rasamañjarī
RMañj, 1, 27.2 uddhṛtya cāranālena mṛdbhāṇḍe kṣālayet sudhīḥ //
Rasaprakāśasudhākara
RPSudh, 6, 76.2 sveditā hyāranālena yāmācchuddhimavāpnuyāt //
Rasaratnasamuccaya
RRS, 3, 77.2 sacūrṇenāranālena dinaṃ kūṣmāṇḍaje rase /
RRS, 3, 97.3 kṣālayedāranālena sarvarogeṣu yojayet //
RRS, 5, 29.1 taile takre gavāṃ mūtre hyāranāle kulatthaje /
RRS, 5, 116.2 jambīrairāranālairvā viṃśatyaṃśena hiṅgulam //
RRS, 5, 181.2 jambīrair āranālairvā piṣṭvā ruddhvā puṭe pacet //
RRS, 11, 44.2 ślakṣṇīkṛtam abhradalaṃ rasendrayuktaṃ tathāranālena //
RRS, 11, 49.3 samaṃ kṛtvāranālena svedayecca dinatrayam //
RRS, 11, 51.2 nepālatāmradalaśoṣitamāranāle sāmlāsavāmlapuṭitaṃ rasadīpanaṃ tat //
RRS, 11, 116.1 devadālīṃ harikrāntāmāranālena peṣayet /
RRS, 13, 88.1 āranālaṃ ca tailaṃ ca saṃsargaṃ ca vivarjayet /
RRS, 15, 82.2 āranālena lepo'yaṃ mūlaroganikṛntanaḥ //
RRS, 15, 85.1 āranālena sampiṣṭā sabījā kaṭutumbikā /
RRS, 17, 15.0 haridrāguḍakarṣaikaṃ cāranālena vā pibet //
Rasaratnākara
RRĀ, R.kh., 2, 9.1 uddhṛtyoṣṇāranālena mṛdbhāṇḍe kṣālayetsudhīḥ /
RRĀ, R.kh., 2, 29.1 devadālīṃ harikrāntāmāranālena peṣayet /
RRĀ, R.kh., 6, 18.1 taptaṃ taptaṃ cāranālaiḥ pācyaṃ śodhyaṃ punaḥ punaḥ /
RRĀ, R.kh., 7, 3.2 saṃyuktaṃ cāranālena dinaṃ kuṣmāṇḍajaiḥ rasaiḥ //
RRĀ, R.kh., 7, 12.0 kṣālayedāranālena sarvarogeṣu yojayet //
RRĀ, R.kh., 8, 3.1 taile takre gavāṃ mūtre hyāranāle kulatthake /
RRĀ, R.kh., 8, 48.2 khaṭikā lavaṇaṃ takrair āranālaiśca peṣayet //
RRĀ, R.kh., 8, 52.2 jambīrairāranālairvā mṛgadūrvādravaistathā //
RRĀ, R.kh., 8, 79.2 jambīrairāranālairvā piṣṭvā ruddhvā puṭe pacet //
RRĀ, R.kh., 9, 8.2 prakṣālayedāranāle śoṣyaṃ śuddhim avāpnuyāt //
RRĀ, R.kh., 9, 14.2 jambīrairāranālairvā viṃśatyaṃśena hiṅgulam //
RRĀ, R.kh., 9, 18.1 arjunaiḥ sāranālair vā trividhaṃ mārayedayaḥ /
RRĀ, R.kh., 10, 15.1 vardhamānāranālena piṣṭvā cūrṇaṃ vibhāvayet /
RRĀ, Ras.kh., 2, 93.1 dolāyantre sāranāle tryahaṃ laghvagninā pacet /
RRĀ, Ras.kh., 4, 79.2 āranālais tatas takrair dadhikṣīrājyakṣaudrakaiḥ //
RRĀ, V.kh., 1, 29.2 dolāyantre sāranāle jambīrasthaṃ dinaṃ pacet //
RRĀ, V.kh., 3, 82.1 sacūrṇeṇāranālena dolāyantreṇa tālakam /
RRĀ, V.kh., 3, 96.2 dolāyantre sāranāle pūrvakalkayute pacet /
RRĀ, V.kh., 3, 97.2 vastre baddhvā sāranāle bhāṇḍamadhye vimardayet //
RRĀ, V.kh., 3, 113.1 jambīrair āranālairvā viṃśāṃśadaradena ca /
RRĀ, V.kh., 3, 120.1 jambīrairāranālairvā piṣṭvā ruddhvā puṭet punaḥ /
RRĀ, V.kh., 4, 152.1 śulbapatrāṇi taptāni āranāle vinikṣipet /
RRĀ, V.kh., 4, 153.1 tatpatramāranālasthaṃ kṣālayedāranālakaiḥ /
RRĀ, V.kh., 5, 37.1 gairikaṃ bhāgavṛddhyāṃśamāranālena peṣayet /
RRĀ, V.kh., 6, 17.2 dagdhaṃ tu cunnapāṣāṇam āranāle vinikṣipet //
RRĀ, V.kh., 8, 95.2 loṇāranālamadhye tu śatadhā pūrvavadbhavet //
RRĀ, V.kh., 8, 143.2 ciñcāranālabhāṇḍe tu śubhraṃ bhavati śaṃkhavat //
RRĀ, V.kh., 11, 7.3 atyamlam āranālaṃ vā tadabhāve niyojayet //
RRĀ, V.kh., 11, 11.2 atyamlam āranālaṃ tattadabhāve niyojayet //
RRĀ, V.kh., 11, 13.2 kvāthayedāranālena tena mardyaṃ tryahaṃ rasam /
RRĀ, V.kh., 11, 19.1 jalaiḥ soṣṇāranālair vā lolanādutthito bhavet /
RRĀ, V.kh., 13, 22.1 dolāyaṃtre sāranāle mākṣikaṃ svedayeddinam /
RRĀ, V.kh., 13, 34.2 kṣālayedāranālaistu hyadhasthaṃ svarṇacūrṇavat //
RRĀ, V.kh., 14, 8.1 uddhṛtyoṣṇāranālena kṣālayellohapātrake /
RRĀ, V.kh., 14, 62.2 dolāyaṃtre sāranāle daśāhaṃ pācayecchanaiḥ //
RRĀ, V.kh., 19, 58.1 āranālaṃ palaikaṃ tu dviniṣkaṃ ca suvarcalam /
Rasendracintāmaṇi
RCint, 3, 12.2 āranālena coṣṇena pratidoṣaṃ viśodhayet /
RCint, 3, 19.1 atyamlamāranālaṃ vā tadabhāve prayojayet /
RCint, 3, 103.3 kṣārāranālamūtreṣu svedayettridinaṃ bhiṣak //
RCint, 3, 104.1 uṣṇenaivāranālena kṣālayejjāritaṃ rasam /
RCint, 4, 6.1 cūrṇīkṛtaṃ gaganapatramathāranāle dhṛtvā dinaikam avaśoṣya ca sūraṇasya /
Rasendrasārasaṃgraha
RSS, 1, 27.2 uddhṛtyoṣṇāranālena mṛtpātre kṣālayetsudhīḥ /
RSS, 1, 33.1 uddhṛtyoṣṇāranālena mṛdbhāṇḍe kṣālayetsudhīḥ /
RSS, 1, 34.2 varāranālānalakanyakābhiḥ satryūṣaṇābhirmṛditastu sūtaḥ //
RSS, 1, 172.2 saṃcūrṇya āranālena dinaṃ kūṣmāṇḍajai rasaiḥ /
RSS, 1, 191.3 kṣālayedāranālena sarvarogeṣu yojayet //
RSS, 1, 202.1 mūtrāranālataileṣu godugdhe kadalīrase /
Rasādhyāya
RAdhy, 1, 50.1 āranālamṛte sūtam utthāpyaṃ rasadhīmatā /
RAdhy, 1, 72.1 āranālaṃ kṣipetsthālyāṃ rasaṃ nimbukasambhavam /
RAdhy, 1, 75.1 naṣṭaṃ naṣṭaṃ cāranālaṃ prakṣipen nūtanaṃ muhuḥ /
RAdhy, 1, 131.2 sukhoṣṇenāranālena prakṣālitarasaṃ budhaḥ //
Rasārṇava
RArṇ, 6, 11.2 yavaciñcāranālāmlakaravīrāruṇotpalaiḥ //
RArṇ, 7, 6.1 tailāranālatakreṣu gomūtre kadalīrase /
RArṇ, 10, 59.2 rājikāṭaṅkaṇayutairāranāle dinatrayam /
RArṇ, 11, 61.3 kṣārāranālataileṣu svedayenmṛdunāgninā //
RArṇ, 11, 188.1 kiṃvāranālasiddhārthadhūmasāreṣṭakāguḍaiḥ /
RArṇ, 15, 205.1 āranālena tat svinnaṃ dolāyāṃ dhṛtameva ca /
RArṇ, 16, 92.1 svedayedāranālena mardayet pūrvakalkavat /
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 89.2 avantisomaṃ dhānyāmlam āranālo 'mlasārakaḥ //
Ānandakanda
ĀK, 1, 4, 19.1 samyak soṣṇāranālena rasaṃ prakṣālayetpriye /
ĀK, 1, 4, 23.1 tamuddhṛtya punaḥ soṣṇair āranālaiḥ śarāvake /
ĀK, 1, 4, 59.2 kṛtvāloḍyāranālena taddravaiḥ svedayeddinam //
ĀK, 1, 4, 102.1 kṣiptvāranālaṃ tridinaṃ kuryātparyuṣitaṃ yathā /
ĀK, 1, 4, 148.2 sāranāle tu śatadhā niṣicya tamanena ca //
ĀK, 1, 4, 240.2 kāṃkṣī kṣāratrayaṃ tulyamāranālena mardayet //
ĀK, 1, 7, 161.2 arkakṣīrāranāle ca gomūtre triphalārase //
ĀK, 2, 1, 54.1 sacūrṇenāranālena dinaṃ kūṣmāṇḍajai rasaiḥ /
ĀK, 2, 1, 80.2 kṣālayedāranālena sarvayogeṣu yojayet //
ĀK, 2, 1, 100.2 kṣaudrakṣīrāranālāśca aṣṭabhāgāḥ pṛthak pṛthak //
ĀK, 2, 1, 112.2 dolāyantre sāranāle mākṣikaṃ svedayeddinam //
ĀK, 2, 1, 126.2 kṣālayedāranālena hyadhaḥsthaṃ svarṇacūrṇavat //
ĀK, 2, 1, 173.2 piṣṭvā sāmlāranālena peṭālīmūlajatvacam //
ĀK, 2, 2, 19.1 taile takre gavāṃ mūtre hyāranāle kulutthake /
ĀK, 2, 4, 17.2 khaṭikāṃ lavaṇaṃ takrairāranālaiśca peṣayet //
ĀK, 2, 4, 23.1 jambīrair āranālair vā mṛgadūrvāthavā dravaiḥ /
ĀK, 2, 5, 51.2 arjunaiḥ sāranālairvā trividhaṃ mārayedayaḥ //
ĀK, 2, 6, 27.1 jambīrair āranālair vā piṣṭvā ruddhvā puṭe pacet /
ĀK, 2, 7, 76.1 mardayedāranālena gharme sthālyāṃ puṭe pacet /
ĀK, 2, 7, 77.1 kṣiptvāranālaiḥ saṃmardya gharme sthālyāṃ puṭe pacet /
Āryāsaptaśatī
Āsapt, 2, 35.1 antaḥkaluṣastambhitarasayā bhṛṅgāranālayeva mama /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 14.2 kṣālayedāranāle vā sarvayogeṣu yojayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 101.2 dinatrayaṃ sāranālaiḥ svedyaścāñcalyaśāntaye /
Abhinavacintāmaṇi
ACint, 2, 9.2 uddhṛtoṣṇāranālena mṛtpātre kṣālayet sudhīḥ /
Bhāvaprakāśa
BhPr, 7, 3, 149.3 atyamlamāranālaṃ vā tadabhāve prayojayet //
Mugdhāvabodhinī
MuA zu RHT, 3, 4.2, 9.0 ete ke saṃdhānavāsanauṣadhinirmukhasamukhā eva mahāyogāḥ mahaddravyatvakārakāḥ saṃdhānaṃ sarvadhānyānām aṣṭauṣadhyādīnāṃ ca saṃdhānaṃ yathā sarvadhānyāni nikṣipya āranālaṃ tu kārayet //
MuA zu RHT, 3, 4.2, 12.1 taccāranālasaṃyuktaṃ tāmrabhāṇḍe tu saṃdhayet /
MuA zu RHT, 3, 9.2, 2.0 āranālaṃ svedanasaṃskāre yaduktaṃ kāñjikaṃ tat //
MuA zu RHT, 3, 9.2, 5.1 kīdṛgvidham āranālaṃ sarjīkṣitikhagaṭaṅkaṇalavaṇānvitaṃ sarjī pratītā sājīti loke kṣitiḥ sphaṭikā khagaḥ kāsīsaṃ ṭaṅkaṇaṃ saubhāgyaṃ sohāgā iti loke lavaṇaṃ saindhavaṃ tadabhāve lavaṇāṣṭakeṣu yatra yallabhyaṃ tadeva yojyaṃ lavaṇoddeśaḥ /
MuA zu RHT, 3, 9.2, 7.0 tadāranālaṃ gaganādikabhāvane abhrakādiplāvane śastaṃ pradhānam abhrakādikā agre vakṣyamāṇāḥ //
MuA zu RHT, 19, 24.2, 2.0 ityevamādayaḥ iti pūrvoktā yogā ādayo yeṣāṃ te anye kāñjikayuktāśca kāñjikenāranālena yuktāḥ yogīkṛtāḥ granthāntare rasāvatārādau bahuśaḥ kīrtitāḥ kathitāḥ te patrābhrakayogāḥ niryuktikāḥ niryukte bhavā ikpratyayāntās te varjyāḥ sevane'yogyā ityarthaḥ //
MuA zu RHT, 19, 45.2, 2.0 madyāranāletyādi madyaṃ surā āranālaṃ kāñjikaṃ tayoḥ pānaṃ neṣṭaṃ na praśastaṃ vā tailaṃ dadhi na neṣṭaṃ tailaṃ tilodbhavaṃ dadhi dugdhavikāraḥ etayorapi pānaṃ na praśastaṃ kaṭutailena sarṣapatailena vapuṣi abhyaṅgaṃ mardanaṃ na kuryāt //
MuA zu RHT, 19, 45.2, 2.0 madyāranāletyādi madyaṃ surā āranālaṃ kāñjikaṃ tayoḥ pānaṃ neṣṭaṃ na praśastaṃ vā tailaṃ dadhi na neṣṭaṃ tailaṃ tilodbhavaṃ dadhi dugdhavikāraḥ etayorapi pānaṃ na praśastaṃ kaṭutailena sarṣapatailena vapuṣi abhyaṅgaṃ mardanaṃ na kuryāt //
Yogaratnākara
YRā, Dh., 109.2 jambīrairāranālair vā piṣṭvā ruddhvā puṭe pacet //
YRā, Dh., 209.1 āranālena coṣṇena kṣālayetpratimardanam /