Occurrences

Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Nibandhasaṃgraha
Spandakārikānirṇaya
Tantrasāra
Āyurvedadīpikā
Śāktavijñāna
Haribhaktivilāsa
Haṭhayogapradīpikā
Yogaratnākara

Jaiminigṛhyasūtra
JaimGS, 2, 8, 30.0 tasya ha vā etasya brahmasattrasya trividha evārambho bhavati prātaḥsavane mādhyaṃdine savane brāhme vāpararātre //
Jaiminīyabrāhmaṇa
JB, 1, 91, 9.0 eṣo ha vai samṛddhā stotriyā yasyai pavasvety ārambhaḥ //
JB, 1, 116, 6.0 ahna evārambhaḥ //
JB, 1, 116, 8.0 yajñasyaivārambhaḥ //
Kauśikasūtra
KauśS, 14, 5, 5.2 ārambhaḥ śrāvaṇyām uktaḥ pauṣyām utsarga ucyate //
Kātyāyanaśrautasūtra
KātyŚS, 1, 8, 1.0 guṇānām ekārthānāṃ sarvārambhaś coditatvāt //
Pañcaviṃśabrāhmaṇa
PB, 12, 3, 3.0 andhasvatī bhavaty ahar vā andho 'hna ārambhaḥ //
PB, 12, 11, 19.0 jyāyo'bhyārambham atihāya pañcamam ahaḥ ṣaṣṭhasyāhna ārambhas tena ṣaṣṭham ahar ārabhante santatyai //
PB, 14, 3, 10.0 yajño vai devebhyo 'pākrāmat sa suparṇarūpaṃ kṛtvācarat taṃ devā etaiḥ sāmabhirārabhanta yajña iva vā eṣa yacchandomā yajñasyaivaiṣa ārambhaḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 1, 2.0 anādeśe trirātram upavāsaḥ puṣyeṇārambhaḥ //
Śatapathabrāhmaṇa
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
Carakasaṃhitā
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Śār., 1, 104.1 karmakālātipātaśca mithyārambhaśca karmaṇām /
Ca, Indr., 1, 3.0 iha khalu varṇaśca svaraśca gandhaśca rasaśca sparśaśca cakṣuśca śrotraṃ ca ghrāṇaṃ ca rasanaṃ ca sparśanaṃ ca sattvaṃ ca bhaktiśca śaucaṃ ca śīlaṃ cācāraśca smṛtiścākṛtiśca prakṛtiśca vikṛtiśca balaṃ ca glāniśca medhā ca harṣaśca raukṣyaṃ ca snehaśca tandrā cārambhaśca gauravaṃ ca lāghavaṃ ca guṇāścāhāraśca vihāraścāhārapariṇāmaścopāyaś cāpāyaśca vyādhiśca vyādhipūrvarūpaṃ ca vedanāścopadravāśca chāyā ca praticchāyā ca svapnadarśanaṃ ca dūtādhikāraśca pathi cautpātikaṃ cāturakule bhāvāvasthāntarāṇi ca bheṣajasaṃvṛttiśca bheṣajavikārayuktiśceti parīkṣyāṇi pratyakṣānumānopadeśair āyuṣaḥ pramāṇāvaśeṣaṃ jijñāsamānena bhiṣajā //
Ca, Cik., 1, 76.0 harītakyāmalakavibhītakapañcapañcamūlaniryūhe pippalīmadhukamadhūkakākolīkṣīrakākolyātmaguptājīvakarṣabhakakṣīraśuklākalkasamprayuktena vidārīsvarasena kṣīrāṣṭaguṇasamprayuktena ca sarpiṣaḥ kumbhaṃ sādhayitvā prayuñjāno 'gnibalasamāṃ mātrāṃ jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam uṣṇodakānupānam aśnañjarāvyādhipāpābhicāravyapagatabhayaḥ śarīrendriyabuddhibalam atulam upalabhyāpratihatasarvārambhaḥ paramāyur avāpnuyāt //
Mahābhārata
MBh, 1, 2, 98.2 rājasūyasya cārambho jarāsaṃdhavadhastathā //
MBh, 1, 2, 126.45 astrasaṃdarśanārambho dharmarājasya saṃnidhau /
MBh, 1, 26, 13.1 prajāhitārtham ārambho garuḍasya tapodhanāḥ /
MBh, 1, 27, 16.9 tadvighātārtham ārambho vidhivat tasya kāśyapa //
MBh, 1, 27, 26.1 ārambhaḥ saphalo devi bhavitāyaṃ tavepsitaḥ /
MBh, 2, 12, 17.3 saṃpraśastaḥ kṣamārambhaḥ parīkṣām upacakrame /
MBh, 2, 42, 33.1 śāntavighnaḥ sukhārambhaḥ prabhūtadhanadhānyavān /
MBh, 3, 135, 39.2 yathā tava nirartho 'yam ārambhas tridaśeśvara /
MBh, 3, 198, 72.1 ārambho nyāyayukto yaḥ sa hi dharma iti smṛtaḥ /
MBh, 3, 280, 5.1 atitīvro 'yam ārambhas tvayārabdho nṛpātmaje /
MBh, 5, 192, 23.2 kimartho 'yaṃ tavārambhaḥ kariṣye brūhi māciram //
MBh, 6, BhaGī 14, 12.1 lobhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā /
MBh, 9, 30, 16.1 suyodhana kimartho 'yam ārambho 'psu kṛtastvayā /
MBh, 9, 47, 12.2 yadartham ayam ārambhastava kalyāṇi hṛdgataḥ //
MBh, 12, 183, 9.4 sa eṣa kāmyo guṇaviśeṣo dharmārthayor ārambhastaddhetur asyotpattiḥ sukhaprayojanā //
MBh, 12, 184, 18.2 tyaktakāmasukhārambhastasya svargo na durlabhaḥ //
MBh, 12, 287, 40.2 na tasya kaścid ārambhaḥ kadācid avasīdati //
MBh, 13, 50, 3.2 udavāsakṛtārambho babhūva sumahāvrataḥ //
Manusmṛti
ManuS, 11, 64.2 ātmārthaṃ ca kriyārambho ninditānnādanaṃ tathā //
Nyāyasūtra
NyāSū, 1, 1, 17.0 pravṛttir vāgbuddhiśarīrārambhaḥ //
Rāmāyaṇa
Rām, Ki, 29, 44.1 yadartham ayam ārambhaḥ kṛtaḥ parapuraṃjaya /
Rām, Su, 35, 59.1 ārambhastu madartho 'yaṃ tatastava nirarthakaḥ /
Rām, Su, 53, 5.1 yadartham ayam ārambhastat kāryam avasāditam /
Rām, Yu, 102, 2.1 yannimitto 'yam ārambhaḥ karmaṇāṃ ca phalodayaḥ /
Amarakośa
AKośa, 2, 418.2 upajñā jñānamādyaṃ syājjñātvārambha upakramaḥ //
Amaruśataka
AmaruŚ, 1, 101.2 iti hi capalo mānārambhastathāpi hi notsahe hṛdayadayitaḥ kāntaḥ kāmaṃ kimatra karomyaham //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 58.2 mahārambho 'lpake hetāv ātaṅko doṣakarmajaḥ //
AHS, Utt., 4, 6.1 chidraṃ pāpakriyārambhaḥ pāko 'niṣṭasya karmaṇaḥ /
AHS, Utt., 6, 6.2 bhramatyacintitārambhas tatra vātāt kṛśāṅgatā //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 529.1 sakalaś cāyam ārambhaḥ suvarṇaprāptaye tava /
BKŚS, 19, 60.1 tayoktam ayam ārambho yuṣmākaṃ dṛśyate yathā /
Daśakumāracarita
DKCar, 2, 4, 3.0 atarkayaṃ ca karkaśo 'yaṃ puruṣaḥ kārpaṇyamiva varṣati kṣīṇatāraṃ cakṣuḥ ārambhaśca sāhasānuvādī nūnamasau prāṇaniḥspṛhaḥ kimapi kṛcchraṃ priyajanavyasanamūlaṃ pratipatsyate //
DKCar, 2, 8, 61.0 punaḥ ṣaṣṭhe śāstracintākāryacintārambhaḥ //
DKCar, 2, 8, 281.0 ekadā ca mātrā vasundharayā sahāvasthitaṃ taṃ rājānaṃ vyajijñapam mayaikasya kāryasyārambhaścikīrṣito 'sti //
Kāmasūtra
KāSū, 2, 10, 1.13 ityayaṃ ratārambhaḥ //
Liṅgapurāṇa
LiPur, 1, 98, 146.2 śrīvallabhaśivārambhaḥ śāntabhadraḥ samañjasaḥ //
LiPur, 1, 106, 1.2 nṛtyārambhaḥ kathaṃ śaṃbhoḥ kimarthaṃ vā yathātatham /
Matsyapurāṇa
MPur, 22, 84.2 tasmādanantaphaladastadārambho viśiṣyate //
MPur, 142, 53.3 tretāyuge hyavikale karmārambhaḥ prasidhyati //
Meghadūta
Megh, Uttarameghaḥ, 14.2 sabhrūbhaṅgaprahitanayanaiḥ kāmilakṣyeṣv amoghais tasyārambhaś caturavanitāvibhramair eva siddhaḥ //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 38, 3.1 akṛtābhyāgamācca pravṛttir vāgbuddhiśarīrārambha iti caitanye bhūtendriyamanasāṃ parakṛtaṃ karma puruṣeṇopabhujyata iti syād acaitanye tu tatsādhanasya svakṛtakarmaphalopabhogaḥ puruṣasyetyupapadyata iti //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 8, 2.0 atrāmaṅgalanirdeśārthatvāt pratyāhāravad upahārasāmānyamātrakhyāpanāc ca pṛthagapasavyārambhaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 2.0 tuśabdaḥ saṃkṣepavistāraparijñānayoḥ tulyaphalatvam avadhārayati śiṣyajijñāsānurodhena bhāṣyārambho 'py arthavān iti //
Suśrutasaṃhitā
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Sāṃkhyakārikā
SāṃKār, 1, 56.2 pratipuruṣavimokṣārthaṃ svārtha iva parārtha ārambhaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 55.2, 1.10 prakṛteḥ kiṃ nimittam ārambha ityucyate //
SKBh zu SāṃKār, 56.2, 1.3 ya ārambho mahadādiviśeṣabhūtaparyantaḥ prakṛtermahān mahato 'haṃkāras tasmāt tanmātrāṇyekādaśendriyāṇi tanmātrebhyaḥ pañca mahābhūtānītyeṣaḥ /
SKBh zu SāṃKār, 56.2, 1.6 devamanuṣyatiryagbhāvaṃ gatānāṃ vimokṣārtham ārambhaḥ /
SKBh zu SāṃKār, 56.2, 1.8 svārtha iva parārtha ārambhaḥ /
Tantrākhyāyikā
TAkhy, 1, 323.1 etad anyad api pradhānaṃ maharṣivacanam yathā śreyasām arthe pāpīyān ārambhaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 7, 1, 14.1, 1.0 ekadravyavantaḥ pākajāste kathaṃ tatraivārabhyeran viruddhatvāt saṃyogasya tu saṃyogavatyārambho na duṣyati anekadravyatvāt //
Viṣṇusmṛti
ViSmṛ, 37, 27.1 ātmārthe kriyārambhaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 4, 14.1, 1.5 bhūtāntareṣv api snehauṣṇyapraṇāmitvāvakāśadānāny upādāya sāmānyam ekavikārārambhaḥ samādheyaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 274.2 vimanā viphalārambhaḥ saṃsīdaty animittataḥ //
YāSmṛ, 3, 239.1 ātmano 'rthe kriyārambho madyapastrīniṣevaṇam /
Śatakatraya
ŚTr, 2, 6.2 gatānām ārambhaḥ kisalayitalīlāparikaraḥ spṛśantyās tāruṇyaṃ kim iva na hi ramyaṃ mṛgadṛśaḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 6, 5.2 candracandraṃ ca nidhanasthaṃ sarvārambhaḥ prayogeṣu //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 10.0 tadarthaṃ dravadravyānna svarūpavijñānīyādyārambhaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 8, 7.1 yadadhātumato brahman dehārambho 'sya dhātubhiḥ /
BhāgPur, 11, 9, 15.1 gṛhārambho hi duḥkhāya viphalaś cādhruvātmanaḥ /
BhāgPur, 11, 13, 23.2 ko bhavān iti vaḥ praśno vācārambho hy anarthakaḥ //
Bhāratamañjarī
BhāMañj, 5, 226.1 kiṃ kurmaḥ samarārambho na syādyadi mahīpateḥ /
BhāMañj, 5, 548.2 tasminprayāte balayorārambho vipulo 'bhavat //
BhāMañj, 13, 276.1 susahāyaḥ sthirārambho gūḍhamantraḥ sadodyataḥ /
Garuḍapurāṇa
GarPur, 1, 100, 2.1 vimanā viphalārambhaḥ saṃsadity animittataḥ /
GarPur, 1, 105, 16.2 ātmano 'rthe kriyārambho madyapastrīniṣevaṇam //
GarPur, 1, 147, 56.1 viṣamo viṣamārambhaḥ kṣapākālena saṅgavān /
GarPur, 1, 147, 66.1 viṣamo viṣamārambhaḥ kṣapākālānusāravān /
Hitopadeśa
Hitop, 2, 151.2 anucitakāryārambhaḥ svajanavirodho balīyasā spardhā /
Hitop, 4, 28.5 mantrī brūte tadā madvacanaṃ kim avasānaparyantaṃ śrutaṃ bhavadbhiḥ tadāpi mama saṃmatyā nāyaṃ vigrahārambhaḥ /
Kathāsaritsāgara
KSS, 3, 3, 162.2 tadyadartho 'yamārambhastatkuru praṇatā vayam //
KSS, 5, 2, 42.2 vavau vidherivārambhaḥ pracaṇḍaśca prabhañjanaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 15, 23.3, 4.0 svaguṇotkarṣāt padmālaktakaguñjāphalavarṇam sarvadhātupoṣaṇamiti todadāhakaṇḍvādīni bhūtadvayenārambha apyuṣmasambhavāt sarvadhātupoṣaṇamiti padmālaktakaguñjāphalavarṇam todadāhakaṇḍvādīni padmālaktakaguñjāphalavarṇam hṛdayamucyate //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 28.0 tato 'smābhir etaddūṣaṇārambhaḥ kṛta iti na naḥ kopaḥ kāryo 'trabhavadbhir upadeśanibhālanadattakarṇaiḥ //
Tantrasāra
TantraS, 6, 23.0 tatra pratyaṅgulaṃ pañca tithayaḥ tatrāpi dinarātrivibhāgaḥ evaṃ praveśe dakṣiṇāyanaṃ garbhatvam udbhavecchā udbubhūṣutā udbhaviṣyatvam udbhavārambhaḥ udbhavattā janmādivikāraṣaṭkaṃ ca iti kramāt makarādiṣu iti //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 108.2, 4.0 mithyārambha iti ayogātiyogamithyāyogarūpaḥ //
Śāktavijñāna
ŚāktaVij, 1, 24.1 yat saṃkrāntau romaharṣo 'srupāto jṛmbhārambho gadgadā gīr giro 'ntaḥ /
Haribhaktivilāsa
HBhVil, 2, 17.2 mantrārambhas tu caitre syāt samastapuruṣārthadaḥ /
HBhVil, 2, 172.3 avaiṣṇavavratārambhas tathā japyam avaiṣṇavam //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 69.1 ārambhaś ca ghaṭaś caiva tathā paricayo'pi ca /
Yogaratnākara
YRā, Dh., 219.1 śubhe'hani prakartavya ārambho rasaśodhane /